NIRUTTIDĪPANĪPĀṬHA

Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa, dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa saṅghañca, visuddhavaṇṇabhājanaṃ. 3. Moggallāno mahāñāṇī,

ĐỌC CHI TIẾT

ANUDĪPANĪPĀṬHA

Anudīpanīpāṭha Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ; Karissāmi paramattha-dīpaniyā nudīpaniṃ. [Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha attho duvidho padhānatthoca pariyāyatthoca. Tattha padhānattho

ĐỌC CHI TIẾT

SUBODHĀLAṄKĀRAṬĪKĀ

Subodhālaṅkāraṭīkā Ganthārambhakathā Yo pādanīrajavarodararādhitena […rādikena (ka.)], Lokattayena’vikalena nirākulena; Viññāpayī nirupameyyatamattano taṃ, Vande munindamabhivandiya vandanīyaṃ. Patto sapattavijayo jayabodhimūle, Saddhammarājapadaviṃ yadanuggahena; Sattāpasatta

ĐỌC CHI TIẾT

SADDANĪTIPPAKARAṆAṂ (PADAMĀLĀ)

Saddanītippakaraṇaṃ (padamālā) Ganthārambhakathā Dhīrehi magganāyena, yena buddhena desitaṃ; Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ. Taṃ namitvā mahāvīraṃ, sabbaññuṃ lokanāyakaṃ; Mahākāruṇikaṃ seṭṭhaṃ,

ĐỌC CHI TIẾT

Padarūpasiddhi

Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ, Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ karissaṃ, Byattaṃ sukaṇḍaṃ padarūpasiddhiṃ Tải

ĐỌC CHI TIẾT

MOGGALLĀNA PAÑCIKĀ ṬĪKĀ

Moggallāna pañcikā ṭīkā Icceva manavasesa mattano bhayādyūpaddavopaghābhakarasāmatthiya yogena sakalajjhattikabāhiyantarāya nivāraṇa madhippetasiddhi visesa mabhikaṅkhiya ratanattaya visayabhūtaṃ taṃsādhane kantanidāna bhūtassa ālokiyayātisayaguṇavisesayuttassa mahato

ĐỌC CHI TIẾT

ABHIDHĀNAPPADĪPIKĀṬĪKĀ

Abhidhānappadīpikāṭīkā Paṇāmādivaṇṇanā [Ka] idhāyaṃ ganthakāro paṭhamamattano paresampi sammā hitatthanipphādanatthaṃ puññasampada’mācinoti ‘‘tathāgato’’ccādinā. Tattha karuṇākaro mahākaruṇāya uppattiṭṭhānabhūto yo tathāgato bhagavā karopayātaṃ attano

ĐỌC CHI TIẾT