Anguttaranikayo Sattakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca –

‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo
ca agaru ca abhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu lābhakāmo ca hoti,
sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, pāpiccho ca, micchādiṭṭhi ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

‘‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca
garu ca bhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na
sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirimā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ti. Paṭhamaṃ.

Tải Sách Ebook Tại Đây: Anguttaranikayo Sattakanipatapali

Pañcakanipātapāḷi (1)
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *