VINAYAPITAKE PARIVARA-ATTHAKATHA

Vinayapitake Parivara-atthakatha Tattha yaṃ tena bhagavatā…pe… paññattanti ādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho – yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ

ĐỌC CHI TIẾT

ANGUTTARANIKAYE ATTHAKANIPATA-ATTHAKATHA

Anguttaranikaye Atthakanipata-atthakatha Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti

ĐỌC CHI TIẾT

ANGUTTARANIKAYE DUKANIPATA-ATTHAKATHA

Anguttaranikaye Dukanipata-atthakatha Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve uppannaphalaṃ. Samparāyikanti samparāye anāgate attabhāve uppannaphalaṃ. Āgucārinti pāpakāriṃ

ĐỌC CHI TIẾT

ANGUTTARANIKAYE EKAKANIPATA-ATTHAKATHA

Anguttaranikaye Ekakanipata-atthakatha ‘‘Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

ANGUTTARANIKAYE PANCAKANIPATA-ATTHAKATHA

Anguttaranikaye Pancakanipata-atthakatha Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti

ĐỌC CHI TIẾT

DIGHANIKAYE MAHAVAGGATTHAKATHA

Dighanikaye Mahavaggatthakatha Evaṃ me sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā

ĐỌC CHI TIẾT

DIGHANIKAYE SILAKKHANDHAVAGGATTHAKATHA

Dighanikaye Silakkhandhavaggatthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

KHUDDAKANIKAYE APADANA-ATTHAKATHA

Khuddakanikaye Apadana-atthakatha Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ; Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ. Tatheva

ĐỌC CHI TIẾT

KHUDDAKANIKAYE BUDDHAVAMSA-ATTHAKATHA

Khuddakanikaye Buddhavamsa-atthakatha Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ; Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ. Paññāya seṭṭho jinasāvakānaṃ, yaṃ

ĐỌC CHI TIẾT

KHUDDAKANIKAYE CARIYAPITAKA-ATTHAKATHA

Khuddakanikaye Cariyapitaka-atthakatha Cariyā sabbalokassa, hitā yassa mahesino; Acinteyyānubhāvaṃ taṃ, vande lokagganāyakaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno,

ĐỌC CHI TIẾT

PARAYANAVAGGANIDDESO – KHUDDAKANIKAYE CULANIDDESA-ATTHAKATHA

Parayanavagganiddeso – Khuddakanikaye Culaniddesa-atthakatha Kenassu nivuto loko, (iccāyasmā ajito,) . Kenassu nappakāsati; Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti. – Ajitamāṇavassa pucchite

ĐỌC CHI TIẾT

GANTHARAMBHAKATHA – KHUDDAKANIKAYE ITIVUTTAKA-ATTHAKATHA

Gantharambhakatha – Khuddakanikaye Itivuttaka-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

ĐỌC CHI TIẾT