KHUDDAKANIKAYE KHUDDAKAPATHA-ATTHAKATHA

Khuddakanikaye Khuddakapatha-atthakatha Buddhaṃ saraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmīti. Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi. Imassa dāni atthaṃ paramatthajotikāya khuddakaṭṭhakathāya

ĐỌC CHI TIẾT

KHUDDAKANIKAYE MAHANIDDESA-ATTHAKATHA

Khuddakanikaye Mahaniddesa-atthakatha Avijjālaṅgiṃ ghātento, nandirāgañca mūlato; Bhāventaṭṭhaṅgikaṃ maggaṃ, phusi yo amataṃ padaṃ. Pāpuṇitvā jino bodhiṃ, migadāyaṃ vigāhiya; Dhammacakkaṃ pavattetvā, theraṃ

ĐỌC CHI TIẾT

KHUDDAKANIKAYE NETTIPPAKARANA-ATTHAKATHA

Khuddakanikaye Nettippakarana-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE PATISAMBHIDAMAGGA-ATTHAKATHA

Khuddakanikaye Patisambhidamagga-atthakatha Yo sabbalokātigasabbasobhā- Yuttehi sabbehi guṇehi yutto; Dosehi sabbehi savāsanehi, Mutto vimuttiṃ paramañca dātā. Niccaṃ dayācandanasītacitto, Paññāravijjotitasabbaneyyo; Sabbesu bhūtesu

ĐỌC CHI TIẾT

KHUDDAKANIKAYE PETAVATTHU-ATTHAKATHA

Khuddakanikaye Petavatthu-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE SUTTANIPATA-ATTHAKATHA

Khuddakanikaye Suttanipata-atthakatha Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ; Yo khuddakanikāyamhi, khuddācārappahāyinā. Desito lokanāthena, lokanissaraṇesinā; Tassa suttanipātassa, karissāmatthavaṇṇanaṃ. Ayaṃ suttanipāto ca, khuddakesveva ogadho;

ĐỌC CHI TIẾT

KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ

ĐỌC CHI TIẾT

KHUDDAKANIKAYE THERIGATHA-ATTHAKATHA

Khuddakanikaye Therigatha-atthakatha Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya

ĐỌC CHI TIẾT

KHUDDAKANIKAYE UDANA-ATTHAKATHA

Khuddakanikaye Udana-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE VIMANAVATTHU-ATTHAKATHA

Khuddakanikaye Vimanavatthu-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

MAJJHIMANIKAYE MULAPANNASA-ATTHAKATHA

Majjhimanikaye Mulapannasa-atthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

SAMYUTTANIKAYE KHANDHAVAGGA-ATTHAKATHA

Samyuttanikaye Khandhavagga-atthakatha . Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne susumāro saddamakāsi, tenassa ‘‘susumāragira’’ntveva nāmaṃ akaṃsu. Bhesakaḷāvaneti

ĐỌC CHI TIẾT

SAMYUTTANIKAYE MAHAVAGGA-ATTHAKATHA

Samyuttanikaye Mahavagga-atthakatha Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā

ĐỌC CHI TIẾT