Khuddakanikaye Apadana-atthakatha

Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ;
Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ.
Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ; Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ.
Tatheva anaghaṃ saṅghaṃ, asaṅgaṃ saṅghamuttamaṃ;
Uttamaṃ dakkhiṇeyyānaṃ, santindriyamanāsavaṃ.
Katena tassa etassa, paṇāmena visesato;
Ratanattaye visesena, visesassādarena me.
Therehi dhīradhīrehi, āgamaññūhi viññubhi;
‘‘Apadānaṭṭhakathā bhante, kātabbā’’ti visesato.
Punappunādareneva, yācitohaṃ yasassibhi;
Tasmāhaṃ sāpadānassa, apadānassasesato.
Visesanayadīpassa, dīpissaṃ piṭakattaye;
Yathā pāḷinayeneva, atthasaṃvaṇṇanaṃ subhaṃ.
Kena kattha kadā cetaṃ, bhāsitaṃ dhammamuttamaṃ;
Kimatthaṃ bhāsitañcetaṃ, etaṃ vatvā vidhiṃ tato.
Nidānesu kosallatthaṃ, sukhuggahaṇadhāraṇaṃ;
Tasmā taṃ taṃ vidhiṃ vatvā, pubbāparavisesitaṃ.
Purā sīhaḷabhāsāya, porāṇaṭṭhakathāya ca;
Ṭhapitaṃ taṃ na sādheti, sādhūnaṃ icchiticchitaṃ.
Tasmā tamupanissāya, porāṇaṭṭhakathānayaṃ;
Vivajjetvā viruddhatthaṃ, visesatthaṃ pakāsayaṃ;
Visesavaṇṇanaṃ seṭṭhaṃ, karissāmatthavaṇṇananti.

Tải Sách Ebook Tại Đây: Khuddakanikaye Apadana-atthakatha

Apadāna-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *