Khuddakanikaye Buddhavamsa-atthakatha

Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ;
Namāmi
dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ.
Paññāya seṭṭho jinasāvakānaṃ, yaṃ dhammasenāpati dhammarājaṃ;
Apucchi satthāramapārapāraguṃ, niraṅgaṇaṃ ñātigaṇassa majjhe.
Subuddhavaṃsenidha
buddhavaṃso, visuddhavaṃsena vināyakena;
Hatāvakāsena pakāsito yo, samādhivāsena tathāgatena.
Yāvajjakālā avināsayantā, pāḷikkamañceva ca pāḷiyatthaṃ;
Kathānusandhiṃ sugatassa puttā, yathāsutaṃyeva samāhariṃsu.
Tasseva sambuddhavaranvayassa, sadā janānaṃ savanāmatassa;
Pasādapaññājananassa yasmā, saṃvaṇṇanānukkamato pavattā.
Sakkaccasaddhammaratena
buddhasīhena sīlādiguṇoditena;
Āyācitohaṃ sucirampi kālaṃ, tasmāssa saṃvaṇṇanamārabhissaṃ.
Sadā janānaṃ kalināsanassa, ciraṭṭhitatthaṃ jinasāsanassa;
Mamāpi puññodayavuddhiyatthaṃ, pasādanatthañca mahājanassa.
Mahāvihārāgatapāḷimaggasannissitā saṅkaradosahīnā;
Samāsatoyaṃ pana buddhavaṃsasaṃvaṇṇanā hessati sārabhūtā.
Sotabbarūpaṃ pana
buddhavaṃsakathāya aññaṃ idha natthi yasmā;
Pasādanaṃ buddhaguṇe ratānaṃ, pavāhanaṃ pāpamahāmalassa.
Tasmā hi sakkaccasamādhiyuttā, vihāya vikkhepamanaññacittā;
Saṃvaṇṇanaṃ vaṇṇayato suvaṇṇaṃ, nidhāya kaṇṇaṃ madhuraṃ suṇātha.
Sabbampi hitvā pana kiccamaññaṃ, sakkacca maccenidha niccakālaṃ;
Sotuṃ kathetumpi budhena yuttā, kathā panāyaṃ atidullabhāti.
Tattha ‘‘buddhavaṃsasaṃvaṇṇanā hessati sārabhūtā’’ti vuttattā buddhavaṃso tāva
vavatthapetabbo. Tatridaṃ vavatthānaṃ – ito heṭṭhā kappasatasahassādhikesu catūsu asaṅkhyeyyesu
uppannānaṃ pañcavīsatiyā buddhānaṃ uppannakappādiparicchedavasena paveṇivitthārakathā
‘‘buddhavaṃso nāmā’’ti veditabbo.
Svāyaṃ kappaparicchedo nāmaparicchedo gottaparicchedo jātiparicchedo nagaraparicchedo
pituparicchedo mātuparicchedo bodhirukkhaparicchedo dhammacakkappavattanaparicchedo
Page 1 sur 192
www.tipitaka.org Vipassana Research Institute

abhisamayaparicchedo sāvakasannipātaparicchedo aggasāvakaparicchedo upaṭṭhākaparicchedo
aggasāvikāparicchedo parivārabhikkhuparicchedo raṃsiparicchedo sarīrappamāṇaparicchedo
bodhisattādhikāraparicchedo byākaraṇaparicchedo bodhisattapadhānaparicchedo āyuparicchedo
parinibbānaparicchedoti imehi pāḷiyā āgatehi bāvīsatiyā paricchedehi paricchinno vavatthito.
Pāḷianāruḷho pana
sambahulavāropettha ānetabbo. So agāravāsaparicchedo pāsādattayaparicchedo
nāṭakitthiparicchedo aggamahesiparicchedo puttaparicchedo yānaparicchedo abhinikkhamanaparicchedo
padhānaparicchedo upaṭṭhākaparicchedo vihāraparicchedoti dasadhā vavatthito hoti.
Taṃ sambahulavārampi, yathāṭṭhāne mayaṃ pana;
Dassetvāva gamissāma, tattha tattha samāsato.
So evaṃ vavatthito pana –
Kenāyaṃ desito kattha, kassatthāya ca desito;
Kimatthāya kadā kassa, vacanaṃ kena cābhato.
Sabbametaṃ vidhiṃ vatvā, pubbameva samāsato;
Pacchāhaṃ buddhavaṃsassa, karissāmatthavaṇṇananti.
Tattha
kenāyaṃ desitoti ayaṃ buddhavaṃso kena desito? Sabbadhammesu appaṭihatañāṇacārena
dasabalena catuvesārajjavisāradena dhammarājena dhammassāminā tathāgatena sabbaññunā
sammāsambuddhena desito.
Kattha desitoti? Kapilavatthumahānagare nigrodhārāmamahāvihāre paramarucirasandassane
devamanussanayananipātabhūte ratanacaṅkame caṅkamantena desito.
Kassatthāya ca desitoti? Dvāsītiyā ñātisahassānaṃ anekakoṭīnañca devamanussānaṃ atthāya
desito.
Kimatthāya desitoti? Caturoghanittharaṇatthāya desito.
Kadā desitoti bhagavā hi paṭhamabodhiyaṃ vīsativassāni anibaddhavāso hutvā yattha yattha
phāsukaṃ hoti, tattha tattheva gantvā vasi. Kathaṃ?
Paṭhamaṃ vassaṃ isipatane dhammacakkaṃ
(saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) pavattetvā aṭṭhārasa brahmakoṭiyo amatapānaṃ
pāyetvā bārāṇasiṃ upanissāya isipatane migadāye vasi.
Dutiyaṃ vassaṃ rājagahaṃ upanissāya
veḷuvane mahāvihāre.
Tatiyacatutthānipi tattheva. Pañcamaṃ vesāliṃ upanissāya mahāvane
kūṭāgārasālāyaṃ.
Chaṭṭhaṃ makulapabbate. Sattamaṃ tāvatiṃsabhavane. Aṭṭhamaṃ bhaggesu
saṃsumāragiriṃ upanissāya bhesakaḷāvane.
Navamaṃ kosambiyaṃ. Dasamaṃ pālileyyakavanasaṇḍe.
Ekādasamaṃ nāḷāyaṃ brāhmaṇagāme. Dvādasamaṃ verañjāyaṃ. Terasamaṃ cāliyapabbate.
Cuddasamaṃ jetavanamahāvihāre. Pañcadasamaṃ kapilavatthumahānagare. Soḷasamaṃ āḷavakaṃ
dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ.
Sattarasamaṃ rājagaheyeva.
Aṭṭhārasamaṃ cāliyapabbateyeva. Tathā ekūnavīsatimaṃ vīsatimaṃ pana vassaṃ rājagaheyeva vasi.
Tena vuttaṃ – ‘‘bhagavā hi paṭhamabodhiyaṃ vīsativassāni anibaddhavāso hutvā yattha yattha
phāsukaṃ hoti, tattha tattheva gantvā vasī’’ti. Tato paṭṭhāya pana sāvatthiṃyeva upanissāya
jetavanamahāvihāre ca pubbārāme ca dhuvaparibhogavasena vasi.
Yadā pana satthā buddho hutvā bārāṇasiyaṃ isipatane migadāye paṭhamaṃ vassaṃ vasitvā
vuṭṭhavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile dametvā
bhikkhusahassehi kataparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse tattheva vasi, tadā
bārāṇasito nikkhantassa panassa pañca māsā jātā. Sakalo hemanto atikkanto. Udāyittherassa
Page 2 sur 192
www.tipitaka.org Vipassana Research Institute

āgatadivasato sattaṭṭhadivasā vītivattā. So pana phaggunīpuṇṇamāsiyaṃ cintesi – ‘‘atikkanto
hemanto, vasantakālo anuppatto, samayo tathāgatassa kapilapuraṃ gantu’’nti. So evaṃ cintetvā
kulanagaragamanatthāya saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Atha satthā cassa vacanaṃ sutvā
ñātisaṅgahaṃ kātukāmo hutvā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi
kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatiyā khīṇāsavasahassehi parivuto rājagahato
nikkhamitvā divase divase yojanaṃ gacchanto rājagahato saṭṭhiyojanaṃ kapilavatthupuraṃ dvīhi
māsehi sampāpuṇitvā tattha ñātīnaṃ vandāpanatthaṃ
yamakapāṭihāriyaṃ akāsi. Tadāyaṃ
buddhavaṃso desito.
Kassa vacananti? Sāvakapaccekabuddhānaṃ asādhāraṇaṃ sammāsambuddhasseva vacanaṃ.
Kenābhatoti? Ācariyaparamparāya ābhato. Ayañhi sāriputtatthero bhaddajī tisso kosiyaputto
siggavo moggaliputto sudatto dhammiko dāsako soṇako revatoti evamādīhi yāva tatiyasaṅgītikālā
ābhato, tato uddhampi tesaṃyeva sissānusissehīti evaṃ tāva ācariyaparamparāya yāvajjakālā ābhatoti
veditabbo.
Ettāvatā –
‘‘Kenāyaṃ desito kattha, kassatthāya ca desito;
Kimatthāya kadā kassa, vacanaṃ kena cābhato’’ti. –
Ayaṃ gāthā vuttatthā hoti.

Tải Sách Ebook Tại Đây: Khuddakanikaye Buddhavamsa-atthakatha

Buddhavaṃsa-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *