Suttantanīti

Parā bhavantaṃ purisaṃ,
Mayaṃ pucchāma gotamaṃ;
Bhavantaṃ puṭṭhu māgamma,
Kiṃ parābhavato mukhaṃ.
2. Suvijāno bhavaṃhoti,
Duvijāno parābhavo;
Dhammakāmo bhavaṃ hoti,
Dhammadessī parābhavo.
3. Itihe taṃ vijānāma,
Pathamo so parābhavo;
Dutīyaṃ bhagavā brūhi,
Kiṃ parābhavato mukhaṃ.
4. Asantassa piyo hoti,
Sante na kurute piyaṃ;
Asataṃ dhammaṃ roceti,
Taṃ parābhavato mukhaṃ.
Kammāparādhasattānaṃ,
Vināse paccupaṭṭhite;
Anayo nayarūpena,
Buddhimākamya tiṭṭhati.
5. Niddāsīlī sabhāsīlī,
Anuṭṭhātā ca yo naro;
Alaso kodhapaññāṇo,
Taṃ parābhavato mukhaṃ.
6. Yo mātaraṃ pitaraṃ vā,
Jiṇṇakaṃ gatayobbanaṃ;
Pahusanto na bharati,
Taṃ parābhavato mukhaṃ.
7. Yo brāhmaṇaṃ samaṇaṃ vā,
Aññaṃ vāpi vaṇibbakaṃ;
Musāvādena vañceti,
Taṃ parābhavato mukhaṃ.
8. Pahutavitto puriso,
Sahirañño sabhojano;
Eko bhuñjati sādūni,
Taṃ parābhavato mukhaṃ.
9. Jātithaddho dhanathaddho,
Gottathaddho ca yo naro;
Sañātiṃ atimaññeti,
Taṃ parābhavato mukhaṃ

 

Tải Sách Ebook Tại Đây: Suttantanīti

Suttantanīti
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *