Samyuttanikaye Sagathavagga-atthakatha

Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande
sugataṃ gativimuttaṃ.
Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ
dhammaṃ.
Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande
ariyasaṅghaṃ.
Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
Saṃyuttavaggapaṭimaṇḍitassa,
saṃyuttaāgamavarassa;
Buddhānubuddhasaṃvaṇṇitassa, ñāṇappabhedajananassa.
Atthappakāsanatthaṃ,
aṭṭhakathā ādito vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
Hitvā punappunāgata-matthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;
Saṅgītīnaṃ dvinnaṃ, yā me atthaṃ vadantena.
Vitthāravasena sudaṃ, vatthūni ca yāni tattha vuttāni;
Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.
Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;
Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.
Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Page 1 sur 159
www.tipitaka.org Vipassana Research Institute

Cariyāvidhānasahito, jhānasamāpattivitthāro.
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.
Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
Iti pana sabbaṃ yasmā,
visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
‘‘Majjhe
visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, saṃyuttavinissitaṃ atthanti.

Tải Sách Ebook Tại Đây: Samyuttanikaye Sagathavagga-atthakatha

Sagāthāvagga-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *