Khuddakanikaye Therigatha-atthakatha

Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā
pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha
gāthānaṃ aṭṭhuppattiṃ vibhāvetuṃ sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya
saṅkhepato ayaṃ anupubbikathā –
Ayañhi lokanātho ‘‘manussattaṃ liṅgasampattī’’tyādinā vuttāni aṭṭhaṅgāni samodhānetvā
dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro samatiṃsapāramiyo pūrento catuvīsatiyā
buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā ñātatthacariyāya lokatthacariyāya
buddhatthacariyāya ca koṭiṃ patvā tusitabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā
dasasahassacakkavāḷadevatāhi buddhabhāvāya –
‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –
Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā, katapañcamahāvilokano sakyarājakule
suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto dasamāse sato sampajāno tattha
ṭhatvā, sato sampajāno tato nikkhanto lumbinīvane laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā
parihārena sammadeva parihariyamāno anukkamena vuḍḍhippatto tīsu pāsādesu
vividhanāṭakajanaparivuto devo viya sampattiṃ anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego
ñāṇassa paripākataṃ gatattā, kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā, rāhulakumārassa
jātadivase channasahāyo kaṇḍakaṃ assarājaṃ āruyha, devatāhi vivaṭena dvārena aḍḍharattikasamaye
mahābhinikkhamanaṃ nikkhamitvā, teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ patvā
ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito, tāvadeva vassasaṭṭhikatthero viya
ākappasampanno hutvā, pāsādikena iriyāpathena anukkamena rājagahaṃ patvā, tattha piṇḍāya caritvā
paṇḍavapabbatapabbhāre piṇḍapātaṃ paribhuñjitvā, māgadharājena rajjena nimantiyamāno taṃ
paṭikkhipitvā, bhaggavassārāmaṃ gantvā, tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ samayaṃ
pariggaṇhitvā, taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni
dukkarakārikaṃ katvā, tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā ‘‘nāyaṃ maggo bodhāyā’’ti
oḷārikaṃ āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhāpuṇṇamadivase sujātāya dinnaṃ
varabhojanaṃ bhuñjitvā, suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā, ‘‘ajja buddho bhavissāmī’’ti
katasanniṭṭhāno sāyanhasamaye
kāḷena nāgarājena abhitthutiguṇo bodhimaṇḍaṃ āruyha acalaṭṭhāne
pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya,
sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā,
majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā,
anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi adhigataṃ
anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā, nibbānārammaṇāya phalasamāpattiyā tattheva
sattāhaṃ vītināmetvā, teneva nayena itarasattāhepi bodhimaṇḍeyeva vītināmetvā, rājāyatanamūle
madhupiṇḍikabhojanaṃ bhuñjitvā, puna ajapālanigrodhamūle nisinno dhammatāya
dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā āyācito
Page 1 sur 181
www.tipitaka.org Vipassana Research Institute

buddhacakkhunā lokaṃ volokento tikkhindriyamudindriyādibhede satte disvā mahābrahmunā
dhammadesanāya katapaṭiñño ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti āvajjento
āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā, ‘‘bahupakārā kho me pañcavaggiyā bhikkhū, ye maṃ
padhānapahitattaṃ upaṭṭhahiṃsu, yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ
deseyya’’nti (mahāva. 10) cintetvā, āsāḷhipuṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa
aṭṭhārasayojanaṃ maggaṃ paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā, anukkamena
isipatanaṃ patvā tattha pañcavaggiye saññāpetvā ‘‘dveme, bhikkhave, antā pabbajitena na
sevitabbā’’tiādinā (mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) dhammacakkapavattanasuttantadesanāya
aññāsikoṇḍaññappamukhā aṭṭhārasabrahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ,
pakkhassa dutiyāyaṃ vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ,
sotāpattiphale patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20;
saṃ. ni. 3.59) sabbepi arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise,
kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ
mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale nahutaṃ
saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto assajittherassa vāhasā
adhigatapaṭhamamagge sañcayaṃ āpucchitvā, saddhiṃ parisāya attano santikaṃ upagate
sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā matthakaṃ patte aggasāvakaṭṭhāne
ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā, mānatthaddhe ñātake
yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ sotāpattiphale paṭiṭṭhāpetvā,
nandakumāraṃ rāhulakumārañca pabbājetvā, satthā punadeva rājagahaṃ paccāgacchi.
Athāparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā
setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatiyā gotamiyā pabbajjāya
cittaṃ uppajji, tato rohinīnadītīre kalahavivādasuttantadesanāya (su. ni. 868 ādayo) pariyosāne
nikkhamitvā, pabbajitānaṃ pañcannaṃ kumārasatānaṃ pādaparicārikā ekajjhāsayāva hutvā
mahāpajāpatiyā santikaṃ gantvā, sabbāva ‘‘satthu santike pabbajissāmā’’ti mahāpajāpatiṃ jeṭṭhikaṃ
katvā satthu santikaṃ gantukāmā ahesuṃ. Ayañca mahāpajāpati pubbepi ekavāraṃ satthāraṃ pabbajjaṃ
yācitvā nālattha, tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā tā
sākiyāniyo ādāya vesāliṃ gantvā ānandattherena dasabalaṃ yācāpetvā, aṭṭhagarudhammapaṭiggahaṇena
pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha
saṅkhepo. Vitthārato panetaṃ vatthu tattha tattha pāḷiyaṃ (cūḷava. 402) āgatameva.
Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi.
Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā ca
pañcasatabhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398) arahattaṃ pāpuṇiṃsu. Evaṃ
bhikkhunisaṅghe suppatiṭṭhite puthubhūte tattha tattha gāmanigamajanapadarājadhānīsu kulitthiyo
kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca
sutvā, sāsane abhippasannā saṃsāre ca jātasaṃvegā attano sāmike mātāpitaro ñātake ca anujānāpetvā,
sāsane uraṃ datvā pabbajiṃsu. Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike
ovādaṃ labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena
tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena saṅgītiṃ
āropayiṃsu ‘‘imā
therīgāthā nāmā’’ti. Tāsaṃ nipātādivibhāgo heṭṭhā vuttoyeva. Tattha nipātesu
ekakanipāto ādi. Tatthapi.

Tải Sách Ebook Tại Đây: Khuddakanikaye Therigatha-atthakatha

Therīgāthā-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *