Khuddakanikaye Udana-atthakatha

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena nīyanti lokato;
Vande tamuttamaṃ
dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande
ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Tena tena nidānena, desitāni hitesinā;
Yāni suddhāpadānena, udānāni mahesinā.
Tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ;
Udānaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.
Jinassa dhammasaṃvega-pāmojjaparidīpanaṃ;
Somanassasamuṭṭhāna-gāthāhi paṭimaṇḍitaṃ.
Tassa gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.
Sahasaṃvaṇṇanaṃ yasmā, dharate satthusāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;
Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.
Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Punappunāgataṃ atthaṃ, vajjayitvāna sādhukaṃ;
Yathābalaṃ karissāmi,
udānassatthavaṇṇanaṃ.
Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Vibhajantassa tassatthaṃ, sādhu gaṇhantu sādhavoti.
Tattha
udānanti kenaṭṭhena udānaṃ? Udānanaṭṭhena. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito
udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ
Page 1 sur 185
www.tipitaka.org Vipassana Research Institute

‘‘avaseko’’ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘ogho’’ti
vuccati. Evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ antohadayaṃ sandhāretuṃ na sakkoti, so
adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho udāhāraviseso
‘‘udāna’’nti vuccati. Dhammasaṃvegavasenapi ayamākāro labbhateva.
Tayidaṃ katthaci gāthābandhavasena katthaci vākyavasena pavattaṃ. Yaṃ pana aṭṭhakathāsu
‘‘somanassañāṇamayikagāthāpaṭisaṃyuttā’’ti udānalakkhaṇaṃ vuttaṃ, taṃ yebhuyyavasena vuttaṃ.
Yebhuyyena hi udānaṃ gāthābandhavasena bhāsitaṃ pītisomanassasamuṭṭhāpitañca. Itarampi pana ‘‘atthi,
bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo’’tiādīsu (udā. 71) ‘‘sukhakāmāni bhūtāni, yo daṇḍena
vihiṃsatī’’ti (dha. pa. 131), ‘‘sace bhāyatha dukkhassa, sace vo dukkhamappiya’’nti evamādīsu (udā. 44;
netti. 91) ca labbhati.
Evaṃ tayidaṃ sabbaññubuddhabhāsitaṃ, paccekabuddhabhāsitaṃ, sāvakabhāsitanti tividhaṃ hoti.
Tattha paccekabuddhabhāsitaṃ – ‘‘sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi
tesa’’ntiādinā (su. ni. 35; cūḷani. khaggavisāṇasuttaniddesa 121) khaggavisāṇasutte āgatameva.
Sāvakabhāsitānipi –
‘‘Sabbo rāgo pahīno me, sabbo doso samūhato;
Sabbo me vihato moho, sītibhūtosmi nibbuto’’ti. (theragā. 79) –
Ādinā theragāthāsu –
‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;
Samūlaṃ taṇhamabbuyha, sītibhūtāsmi nibbutā’’ti. (therīgā. 15) –
Ādinā therīgāthāsu ca āgatāni. Tāni pana tesaṃ therānaṃ therīnañca na kevalaṃ udānāni eva, atha kho
sīhanādāpi honti. Sakkādīhi devehi bhāsitāni ‘‘aho dānaṃ paramadānaṃ, kassape suppatiṭṭhita’’ntiādīni
(udā. 27), ārāmadaṇḍabrāhmaṇādīhi manussehi ca bhāsitāni ‘‘namo tassa bhagavato’’tiādīni (a. ni. 2.38)
tisso saṅgītiyo ārūḷhāni udānāni santi eva, na tāni idha adhippetāni. Yāni pana sammāsambuddhena sāmaṃ
āhacca bhāsitāni jinavacanabhūtāni, yāni sandhāya bhagavatā pariyattidhammaṃ navadhā vibhajitvā
uddisantena udānanti vuttāni, tāneva dhammasaṅgāhakehi
‘‘udāna’’nti saṅgītanti tadevettha
saṃvaṇṇetabbabhāvena gahitaṃ.
Yā pana ‘‘anekajātisaṃsāra’’ntiādigāthāya dīpitā bhagavatā bodhimūle udānavasena pavattitā
anekasatasahassānaṃ sammāsambuddhānaṃ avijahitaudānagāthā ca, etā aparabhāge pana
dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi udānapāḷiyaṃ saṅgahaṃ anāropetvā
dhammapade saṅgītā. Yañca ‘‘aññāsi vata, bho koṇḍañño, aññāsi vata, bho koṇḍañño’’ti (mahāva. 17; saṃ.
ni. 5.1081; paṭi. ma. 2.30) udānavacanaṃ dasasahassilokadhātuyā devamanussānaṃ
pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi
dhammacakkappavattanasuttantadesanāpariyosāne attanā adhigatadhammekadesassa yathādesitassa
ariyamaggassa sāvakesu sabbapaṭhamaṃ therena adhigatattā attano parissamassa
saphalabhāvapaccavekkhaṇahetukaṃ paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ
sammāpaṭipattipaccavekkhaṇahetukaṃ ‘‘ārādhayiṃsu vata maṃ bhikkhū ekaṃ samaya’’ntiādivacanaṃ
(ma. ni. 1.225) viya pītisomanassajanitaṃ udāhāramattaṃ, ‘‘yadā have pātubhavanti
dhammā’’tiādivacanaṃ (mahāva. 1-3; udā. 1-3) viya pavattiyā nivattiyā vā na pakāsananti, na
dhammasaṅgāhakehi udānapāḷiyaṃ saṅgītanti daṭṭhabbaṃ.
Taṃ panetaṃ
udānaṃ vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannaṃ, dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo,
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā,
udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu udānasaṅgahaṃ.
Page 2 sur 185
www.tipitaka.org Vipassana Research Institute

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ. Bodhivaggo, mucalindavaggo, nandavaggo, meghiyavaggo,
soṇavaggo, jaccandhavaggo, cūḷavaggo, pāṭaligāmiyavaggoti vaggato aṭṭhavaggaṃ; suttato
asītisuttasaṅgahaṃ, gāthāto pañcanavutiudānagāthāsaṅgahaṃ. Bhāṇavārato aḍḍhūnanavamattā bhāṇavārā.
Anusandhito bodhisutte pucchānusandhivasena ekānusandhi, suppavāsāsutte
pucchānusandhiyathānusandhivasena dve anusandhī, sesesu yathānusandhivasena ekekova anusandhi,
ajjhāsayānusandhi panettha natthi. Evaṃ sabbathāpi ekāsītianusandhisaṅgahaṃ. Padato satādhikāni ekavīsa
padasahassāni, gāthāpādato tevīsati catussatādhikāni aṭṭha sahassāni, akkharato sattasahassādhikāni saṭṭhi
sahassāni tīṇi ca satāni dvāsīti ca akkharāni. Tenetaṃ vuccati –
‘‘Asīti eva suttantā, vaggā aṭṭha samāsato;
Gāthā ca pañcanavuti, udānassa pakāsitā.
‘‘Aḍḍhūnanavamattā ca, bhāṇavārā pamāṇato;
Ekādhikā tathāsīti, udānassānusandhiyo.
‘‘Ekavīsasahassāni, satañceva vicakkhaṇo;
Padānetānudānassa, gaṇitāni viniddise’’.
Gāthāpādato pana –
‘‘Aṭṭhasahassamattāni, cattāreva satāni ca;
Pādānetānudānassa, tevīsati ca niddise.
‘‘Akkharānaṃ sahassāni, saṭṭhi satta satāni ca;
Tīṇi dvāsīti ca tathā, udānassa paveditā’’ti.
Tassa aṭṭhasu vaggesu
bodhivaggo ādi, suttesu paṭhamaṃ bodhisuttaṃ, tassāpi evaṃ me
suta
ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttanidānamādi. Sā panāyaṃ
paṭhamamahāsaṅgīti vinayapiṭake (cūḷava. 437) tantimārūḷhā eva. Yo panettha nidānakosallatthaṃ vattabbo
kathāmaggo sopi sumaṅgalavilāsiniyaṃ dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.nidānakathā) vutto evāti
tattha vuttanayeneva veditabbo.

Tải Sách Ebook Tại Đây: Khuddakanikaye Udana-atthakatha

Udāna-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *