Vinayavinicchayatika

(Ka)
Ādiccavaṃsambarapātubhūtaṃ;
Byāmappabhāmaṇḍaladevacāpaṃ;
Dhammambunijjhāpitapāpaghammaṃ;
Vandāmahaṃ
buddha mahambuvantaṃ.
(Kha)
Pasannagambhīrapadāḷisotaṃ;
Nānānayānantataraṅgamālaṃ;
Sīlādikhandhāmitamacchagumbaṃ;
Vandāmahaṃ
dhamma mahāsavantiṃ.
(Ga)
Sīloruvelaṃ dhutasaṅkhamālaṃ;
Santosatoyaṃ samathūmicittaṃ;
Padhānakiccaṃ adhicittasāraṃ;
Vandāmahaṃ
saṅgha mahāsamuddaṃ.
(Gha)
Ye tantidhammaṃ munirājaputtā;
Yāvajjakālaṃ paripālayantā;
Saṃvaṇṇanaṃ nimmalamānayiṃsu;
Te pubbake cācariye namāmi.
(Ṅa)
Yo dhammasenāpatitulyanāmo;
Tathūpamo sīhaḷadīpadīpo;
Mamaṃ mahāsāmimahāyatindo;
Pāpesi vuḍḍhiṃ jinasāsanamhi.
(Ca)
Ṭīkā katā aṭṭhakathāya yena;
Samantapāsādikanāmikāya;
Aṅguttarāyaṭṭhakathāya ceva;
Satthantarassāpi ca
jotisatthaṃ.
(Cha)
Nikāyasāmaggividhāyakena;
Raññā
parakkantibhujena sammā;
Laṅkissarenāpi katopahāraṃ;
Vande
garuṃ gāravabhājanaṃ taṃ.
(Ja)
Namassamānohamalatthamevaṃ;
Vatthuttayaṃ vanditavandaneyyaṃ;
Yaṃ puññasandohamamandabhūtaṃ;
Tassānubhāvena hatantarāyo.
(Jha)
Yo
buddhaghosācariyāsabhena;
Viññuppasatthenapi suppasattho;
So
buddhadattācariyābhidhāno;
Mahākavī theriyavaṃsadīpo.
(Ña)
Akāsi yaṃ
vinayavinicchayavhayaṃ;
Sauttaraṃ pakaraṇamuttamaṃ hitaṃ;
Apekkhataṃ vinayanayesu pāṭavaṃ;
Purāsi yaṃ vivaraṇamassa sīhaḷaṃ.
(Ṭa)
Yasmā na dīpantarikānamatthaṃ;
Sādheti bhikkhūnamasesato taṃ;
Page 1 sur 203
www.tipitaka.org Vipassana Research Institute

Tasmā hi sabbattha yatīnamatthaṃ;
Āsīsamānena dayālayena.
(Ṭha)
Sumaṅgalattheravarena yasmā;
Sakkacca kalyāṇamanorathena;
Nayaññunāraññanivāsikena;
Ajjhesito sādhuguṇākarena.
(Ḍa)
Ākaṅkhamānena cirappavattiṃ;
Dhammassa dhammissaradesitassa;
Coḷappadīpena ca
buddhamittaTtherena saddhādiguṇoditena.
(Ḍha)
Tathā
mahākassapaavhayena;
Therena sikkhāsu sagāravena;
Kudiṭṭhimattebhavidārakena;
Sīhena coḷāvanipūjitena.
(Ṇa)
Yo
dhammakittīti pasatthanāmo;
Tenāpi saddhena upāsakena;
Sīlādinānāguṇamaṇḍitena;
Saddhammakāmenidha paṇḍitena.
(Ta)
Saddhena paññāṇavatā vaḷattā-;
Maṅgalyavaṃsena mahāyasena;
Āyācito
vāṇijabhāṇunāpi;
Varaññunā sādhuguṇodayena.
(Tha)
Tasmā tamāropiya pāḷibhāsaṃ;
Nissāya pubbācariyopadesaṃ;
Hitvā nikāyantaraladdhidosaṃ;
Katvātivitthāranayaṃ samāsaṃ.
(Da)
Avuttamatthañca pakāsayanto;
Pāṭhakkamañcāpi avokkamanto;
Saṃvaṇṇayissāmi tadatthasāraṃ;
Ādāya ganthantaratopi sāraṃ.
(Dha)
Ciraṭṭhitiṃ patthayatā janānaṃ;
Hitāvahassāmalasāsanassa;
Mayā samāsena vidhīyamānaṃ;
Saṃvaṇṇanaṃ sādhu suṇantu santoti.

Tải Sách Ebook Tại Đây: Vinayavinicchayatika

Vinayavinicchayaṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *