Anguttaranikayo Ekadasakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘kimatthiyāni, bhante, kusalāni sīlāni kimānisaṃsānī’’ti? ‘‘Avippaṭisāratthāni kho, ānanda, kusalāni sīlāni avippaṭisārānisaṃsānī’’ti.
‘‘Avippaṭisāro pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Avippaṭisāro kho, ānanda, pāmojjattho
pāmojjānisaṃso’’.
‘‘Pāmojjaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Pāmojjaṃ kho, ānanda, pītatthaṃ
pītānisaṃsaṃ’’.
‘‘Pīti pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Pīti kho, ānanda, passaddhatthā passaddhānisaṃsā’’.
‘‘Passaddhi pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Passaddhi kho, ānanda, sukhatthā
sukhānisaṃsā’’.
‘‘Sukhaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Sukhaṃ kho, ānanda, samādhatthaṃ
samādhānisaṃsaṃ’’.
‘‘Samādhi pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Samādhi kho, ānanda,
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso’’.
‘‘Yathābhūtañāṇadassanaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’?
‘‘Yathābhūtañāṇadassanaṃ kho, ānanda, nibbidatthaṃ nibbidānisaṃsaṃ’’.
‘‘Nibbidā, pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Nibbidā kho, ānanda, virāgatthā
virāgānisaṃsā ’’.
‘‘Virāgo pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Virāgo kho, ānanda, vimuttiñāṇadassanattho
vimuttiñāṇadassanānisaṃso.

‘‘Iti kho, ānanda, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni, avippaṭisāro pāmojjattho
pāmojjānisaṃso, pāmojjaṃ pītatthaṃ pītānisaṃsaṃ, pīti passaddhatthā passaddhānisaṃsā, passaddhi sukhatthā sukhānisaṃsā, sukhaṃ samādhatthaṃ samādhānisaṃsaṃ, samādhi
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso, yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho

www.tipitaka.org Vipassana Research Institute
vimuttiñāṇadassanānisaṃso. Iti kho, ānanda, kusalāni sīlāni anupubbena aggāya parentī’’ti.
Paṭhamaṃ.

Tải Sách Ebook Tại Đây: Anguttaranikayo Ekadasakanipatapali

Ekādasakanipātapāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *