Anguttaranikayo Dukanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca –
‘‘Dvemāni, bhikkhave, vajjāni. Katamāni dve? Diṭṭhadhammikañca vajjaṃ samparāyikañca vajjaṃ.
Katamañca, bhikkhave, diṭṭhadhammikaṃ vajjaṃ? Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ
rājāno gahetvā vividhā kammakāraṇā
[vividhāni kammakaraṇāni (ka.)] kārente; kasāhipi tāḷente,
vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, baḷisamaṃsikampi karonte, kahāpaṇikampi karonte, khārāpatacchikampi
[khārāpaṭicchakampi (syā. kaṃ. ka.)] karonte, palighaparivattikampi karonte, palālapīṭhakampi [palālapiṭṭhikampi (sī.)] karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.


‘‘Tassa evaṃ hoti – ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno
gahetvā vividhā kammakāraṇā kārenti; kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti,
hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi
chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti,
rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti,
cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti,
khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahañceva
[ahañce (?)] kho pana evarūpaṃ pāpakammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ; kasāhipi tāḷeyyuṃ…pe… asināpi sīsaṃ chindeyyu’nti. So diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ vilumpanto carati. Idaṃ vuccati, bhikkhave, diṭṭhadhammikaṃ vajjaṃ.

‘‘Katamañca, bhikkhave, samparāyikaṃ vajjaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati –
‘kāyaduccaritassa kho pana pāpako dukkho vipāko abhisamparāyaṃ, vacīduccaritassa pāpako dukkho vipāko abhisamparāyaṃ, manoduccaritassa pāpako dukkho vipāko abhisamparāyaṃ. Ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ. Kiñca taṃ yāhaṃ na kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya’nti. So samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati.

Idaṃ vuccati, bhikkhave, samparāyikaṃ vajjaṃ. ‘‘Imāni kho, bhikkhave, dve vajjāni. Tasmātiha,
bhikkhave, evaṃ sikkhitabbaṃ – ‘diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa
bhāyissāma, vajjabhīruno bhavissāma vajjabhayadassāvino’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

www.tipitaka.org Vipassana Research Institute
Vajjabhīruno, bhikkhave, vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ yaṃ parimuccissati
sabbavajjehī’’ti. Paṭhamaṃ.

Tải Sách Ebook Tại Đây: Anguttaranikayo Dukanipatapali

Dukanipātapāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *