Anguttaranikayo Dasakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
‘‘Kimatthiyāni, bhante, kusalāni sīlāni kimānisaṃsānī’’ti? ‘‘Avippaṭisāratthāni kho, ānanda,
kusalāni sīlāni avippaṭisārānisaṃsānī’’ti.

‘‘Avippaṭisāro pana, bhante, kimatthiyo kimānisaṃso’’ti? ‘‘Avippaṭisāro kho, ānanda, pāmojjattho
pāmojjānisaṃso’’ti
[pāmujjattho pāmujjānisaṃsoti (sī. syā. pī.) a. ni. 11.1].
‘‘Pāmojjaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa’’nti? ‘‘Pāmojjaṃ kho, ānanda, pītatthaṃ
pītānisaṃsa’’nti.
‘‘Pīti pana, bhante, kimatthiyā kimānisaṃsā’’ti? ‘‘Pīti kho, ānanda, passaddhatthā
passaddhānisaṃsā’’ti.
‘‘Passaddhi pana, bhante, kimatthiyā kimānisaṃsā’’ti? ‘‘Passaddhi kho, ānanda, sukhatthā
sukhānisaṃsā’’ti.
‘‘Sukhaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa’’nti? ‘‘Sukhaṃ kho, ānanda, samādhatthaṃ
samādhānisaṃsa’’nti.
‘‘Samādhi pana, bhante, kimatthiyo kimānisaṃso’’ti? ‘‘Samādhi kho, ānanda,
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso’’ti.
‘‘Yathābhūtañāṇadassanaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa’’nti?
‘‘Yathābhūtañāṇadassanaṃ kho, ānanda, nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsa’’nti.
‘‘Nibbidāvirāgo pana, bhante kimatthiyo kimānisaṃso’’ti? ‘‘Nibbidāvirāgo kho, ānanda,
vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso
[… nisaṃsoti (sī. ka.)].
‘‘Iti kho, ānanda, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni; avippaṭisāro pāmojjattho
pāmojjānisaṃso; pāmojjaṃ pītatthaṃ pītānisaṃsaṃ; pīti passaddhatthā passaddhānisaṃsā; passaddhi sukhatthā sukhānisaṃsā; sukhaṃ samādhatthaṃ samādhānisaṃsaṃ; samādhi
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso; yathābhūtañāṇadassanaṃ
nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ; nibbidāvirāgo vimuttiñāṇadassanattho

www.tipitaka.org Vipassana Research Institute

vimuttiñāṇadassanānisaṃso. Iti kho, ānanda, kusalāni sīlāni anupubbena aggāya parentī’’ti
[arahattāya pūrentīti (syā.)]. Paṭhamaṃ.

Tải Sách Ebook Tại Đây: Anguttaranikayo Dasakanipatapali

Dasakanipātapāḷi

 

Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *