Majjhimapannasapali – Majjhimanikaye

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre
mahatā bhikkhusaṅghena saddhiṃ. Atha kho pesso
[peyo (ka.)] ca hatthārohaputto kandarako ca
paribbājako yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Kandarako pana paribbājako bhagavatā saddhiṃ sammodi.

Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ pī.)] vītisāretvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bho gotama, abbhutaṃ, bho gotama, yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito! Yepi te, bho gotama, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ – seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito. Yepi te, bho gotama, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti – seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito’’ti.

Tải Sách Ebook Tại Đây: Majjhimapannasapali – Majjhimanikaye

Majjhimapaṇṇāsapāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *