Dighanikaye Silakkhandhavaggatthakatha

Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande
sugataṃ gativimuttaṃ.
Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ
dhammaṃ.
Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande
ariyasaṅghaṃ.
Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;
Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.
Atthappakāsanatthaṃ,
aṭṭhakathā ādito vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhadhātāyatanindriyāni, ariyāni ceva cattāri.
Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanā bhāvanā ceva.
Iti pana sabbaṃ yasmā,
visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
Page 1 sur 154
www.tipitaka.org Vipassana Research Institute

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathā bhāsitaṃ atthaṃ’’.
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ atthanti.
Nidānakathā
Tattha dīghāgamo nāma sīlakkhandhavaggo, mahāvaggo, pāthikavaggoti vaggato tivaggo hoti; suttato
catuttiṃsasuttasaṅgaho. Tassa vaggesu
sīlakkhandhavaggo ādi, suttesu brahmajālaṃ. Brahmajālassāpi
‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi.

Tải Sách Ebook Tại Đây: Dighanikaye Silakkhandhavaggatthakatha

Sīlakkhandhavaggaṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *