Parayanavagganiddeso – Khuddakanikaye Culaniddesa-atthakatha

Kenassu nivuto loko, (iccāyasmā ajito,) .
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti. – Ajitamāṇavassa pucchite paṭhamapañhe ca uparūparipañhe ca niddesesu ca vuttañca uttānañca vajjetvā
visesameva vakkhāma. Tattha
nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi?
Āvutoti āvarito. Nivutoti paṭicchādito. Ovutoti heṭṭhā paṭicchādito. Pihitoti uparibhāgena chādito.
Paṭicchannoti avivaṭo. Paṭikujjitoti adhomukhaṃ chādito.
Nappakāsatīti nappakāso hoti. Nappabhāsatīti ñāṇappabhāsaṃ na karoti. Na tapatīti ñāṇatapaṃ na karoti. Na virocatīti ñāṇavirocanaṃ na karoti. Na ñāyatīti na jānīyati. Na paññāyatīti nappaññāyate.
Kena littoti kena limpito. Saṃlitto upalittoti upasaggena padaṃ vaḍḍhitaṃ. Ācikkhasi niddesavasena. Desesi paṭiniddesavasena. Paññapesi tena tena pakārena. Atthaṃ bodhento paṭṭhapesi.
Tassatthassa kāraṇaṃ dassento
vivarasi. Byañjanabhāvaṃ dassento vibhajasi. Nikujjitabhāvaṃ gambhīrabhāvañca haritvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayanto uttānīkarosi. Sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamento pakāsesīti evaṃ attho daṭṭhabbo.

Tải Sách Ebook Tại Đây: Parayanavagganiddeso – Khuddakanikaye Culaniddesa-atthakatha

Cūḷaniddesa-aṭṭhakathā

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *