Anguttaranikayo Pancakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca –

‘‘Pañcimāni, bhikkhave, sekhabalāni [sekkhabalāni (ka.)]. Katamāni pañca? Saddhābalaṃ,
hirībalaṃ
[hiribalaṃ (sī. pī.)], ottappabalaṃ, vīriyabalaṃ [viriyabalaṃ (sī. syā. kaṃ. pī.)], paññābalaṃ – imāni kho, bhikkhave, pañca sekhabalāni.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘saddhābalena samannāgatā bhavissāma
sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.

Tải Sách Ebook Tại Đây: Anguttaranikayo Pancakanipatapali

Pañcakanipātapāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *