Dhammasangani-atthakatha – Abhidhammapitake

Karuṇā viya sattesu, paññā yassa mahesino;
Ñeyyadhammesu sabbesu, pavattittha yathāruci.
Dayāya tāya sattesu, samussāhitamānaso;
Pāṭihīrāvasānamhi, vasanto tidasālaye.
Pāricchattakamūlamhi, paṇḍukambalanāmake;
Silāsane sannisinno, ādiccova yugandhare.
Cakkavāḷasahassehi, dasahāgamma sabbaso;
Sannisinnena devānaṃ, gaṇena parivārito.
Mātaraṃ pamukhaṃ katvā, tassā paññāya tejasā;
Abhidhammakathāmaggaṃ, devānaṃ sampavattayi.
Tassa pāde namassitvā, sambuddhassa sirīmato;
Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.
Nipaccakārassetassa, katassa ratanattaye;
Ānubhāvena sosetvā, antarāye asesato.
Visuddhācārasīlena, nipuṇāmalabuddhinā;
Bhikkhunā buddhaghosena, sakkaccaṃ abhiyācito.
Yaṃ devadevo devānaṃ, desetvā nayato puna;
Therassa sāriputtassa, samācikkhi vināyako.
Anotattadahe katvā, upaṭṭhānaṃ mahesino;
Yañca sutvāna so thero, āharitvā mahītalaṃ.
Bhikkhūnaṃ payirudāhāsi, iti bhikkhūhi dhārito;
Saṅgītikāle saṅgīto, vedehamuninā puna.
Tassa gambhīrañāṇehi, ogāḷhassa abhiṇhaso;
Nānānayavicittassa, abhidhammassa ādito.
Yā mahākassapādīhi, vasīhiṭṭhakathā purā;
Saṅgītā anusaṅgītā, pacchāpi ca isīhi yā.
Ābhatā pana therena, mahindenetamuttamaṃ;
Yā dīpaṃ dīpavāsīnaṃ, bhāsāya abhisaṅkhatā.
Apanetvā tato bhāsaṃ, tambapaṇṇinivāsinaṃ;
Āropayitvā niddosaṃ, bhāsaṃ tantinayānugaṃ.
Nikāyantaraladdhīhi, asammissaṃ anākulaṃ;
Mahāvihāravāsīnaṃ, dīpayanto vinicchayaṃ.
Atthaṃ pakāsayissāmi, āgamaṭṭhakathāsupi;
Gahetabbaṃ gahetvāna, tosayanto vicakkhaṇe.
Kammaṭṭhānāni sabbāni, cariyābhiññā vipassanā;
Visuddhimagge panidaṃ, yasmā sabbaṃ pakāsitaṃ.
Tasmā taṃ aggahetvāna, sakalāyapi tantiyā;
Padānukkamato eva, karissāmatthavaṇṇanaṃ.
Iti me bhāsamānassa, abhidhammakathaṃ imaṃ;
Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti.

Tải Sách Ebook Tại Đây: Dhammasangani-atthakatha – Abhidhammapitake

Dhammasaṅgaṇī-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *