Khuddakanikaye Jataka-atthakatha – 7

Yaṃ kiñci ratanaṃ atthīti idaṃ satthā sāvatthiṃ upanissāya jetavane viharanto uposathike
upāsake ārabbha kathesi. Te kira uposathadivase pātova uposathaṃ adhiṭṭhāya dānaṃ datvā
pacchābhattaṃ gandhamālādihatthā jetavanaṃ gantvā dhammassavanavelāya ekamantaṃ nisīdiṃsu.
Satthā dhammasabhaṃ āgantvā alaṅkatabuddhāsane nisīditvā bhikkhusaṅghaṃ oloketvā bhikkhuādīsu
pana ye ārabbha dhammakathā samuṭṭhāti, tehi saddhiṃ tathāgatā sallapanti, tasmā ajja upāsake ārabbha
pubbacariyappaṭisaṃyuttā dhammakathā samuṭṭhahissatīti ñatvā upāsakehi saddhiṃ sallapanto
‘‘uposathikattha, upāsakā’’ti upāsake pucchitvā ‘‘āma, bhante’’ti vutte ‘‘sādhu, upāsakā, kalyāṇaṃ vo
kataṃ, apica anacchariyaṃ kho panetaṃ, yaṃ tumhe mādisaṃ buddhaṃ ovādadāyakaṃ ācariyaṃ
labhantā uposathaṃ kareyyātha. Porāṇapaṇḍitā pana anācariyakāpi mahantaṃ yasaṃ pahāya uposathaṃ
kariṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatto nāma rājā rajjaṃ kārento puttassa uparajjaṃ datvā tassa mahantaṃ
yasaṃ disvā ‘‘rajjampi me gaṇheyyā’’ti uppannāsaṅko ‘‘tāta, tvaṃ ito nikkhamitvā yattha te ruccati,
tattha vasitvā mama accayena kulasantakaṃ rajjaṃ gaṇhāhī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā
pitaraṃ vanditvā nikkhamitvā anupubbena yamunaṃ gantvā yamunāya ca samuddassa ca pabbatassa ca
antare paṇṇasālaṃ māpetvā vanamūlaphalāhāro paṭivasati. Tadā samuddassa heṭṭhime nāgabhavane ekā
matapatikā nāgamāṇavikā aññāsaṃ sapatikānaṃ yasaṃ oloketvā kilesaṃ nissāya nāgabhavanā
nikkhamitvā samuddatīre vicarantī rājaputtassa padavalañjaṃ disvā padānusārena gantvā taṃ
paṇṇasālaṃ addasa. Tadā rājaputto phalāphalatthāya gato hoti. Sā paṇṇasālaṃ pavisitvā
kaṭṭhattharaṇañceva sesaparikkhāre ca disvā cintesi ‘‘idaṃ ekassa pabbajitassa vasanaṭṭhānaṃ,
vīmaṃsissāmi naṃ ‘saddhāya pabbajito nu kho no’ti, sace hi saddhāya pabbajito bhavissati
nekkhammādhimutto, na me alaṅkatasayanaṃ sādiyissati. Sace kāmābhirato bhavissati, na
saddhāpabbajito, mama sayanasmiṃyeva nipajjissati. Atha naṃ gahetvā attano sāmikaṃ katvā idheva
vasissāmī’’ti. Sā nāgabhavanaṃ gantvā dibbapupphāni ceva dibbagandhe ca āharitvā
dibbapupphasayanaṃ sajjetvā paṇṇasālāyaṃ pupphūpahāraṃ katvā gandhacuṇṇaṃ vikiritvā paṇṇasālaṃ
alaṅkaritvā nāgabhavanameva gatā.
Rājaputto sāyanhasamayaṃ āgantvā paṇṇasālaṃ paviṭṭho taṃ pavattiṃ disvā ‘‘kena nu kho imaṃ
sayanaṃ sajjita’’nti phalāphalaṃ paribhuñjitvā ‘‘aho sugandhāni pupphāni, manāpaṃ vata katvā
sayanaṃ paññatta’’nti na saddhāpabbajitabhāvena somanassajāto pupphasayane parivattitvā nipanno
niddaṃ okkamitvā punadivase sūriyuggamane uṭṭhāya paṇṇasālaṃ asammajjitvā phalāphalatthāya
agamāsi. Nāgamāṇavikā tasmiṃ khaṇe āgantvā milātāni pupphāni disvā ‘‘kāmādhimutto esa, na
saddhāpabbajito, sakkā naṃ gaṇhitu’’nti ñatvā purāṇapupphāni nīharitvā aññāni pupphāni āharitvā
tatheva navapupphasayanaṃ sajjetvā paṇṇasālaṃ alaṅkaritvā caṅkame pupphāni vikiritvā
nāgabhavanameva gatā. So taṃ divasampi pupphasayane sayitvā punadivase cintesi ‘‘ko nu kho imaṃ
paṇṇasālaṃ alaṅkarotī’’ti? So phalāphalatthāya agantvā paṇṇasālato avidūre paṭicchanno aṭṭhāsi. Itarāpi
Page 1 sur 216
www.tipitaka.org Vipassana Research Institute

bahū gandhe ceva pupphāni ca ādāya assamapadaṃ agamāsi. Rājaputto uttamarūpadharaṃ
nāgamāṇavikaṃ disvāva paṭibaddhacitto attānaṃ adassetvā tassā paṇṇasālaṃ pavisitvā sayanaṃ
sajjanakāle pavisitvā ‘‘kāsi tva’’nti pucchi. ‘‘Ahaṃ nāgamāṇavikā, sāmī’’ti. ‘‘Sasāmikā assāmikāsī’’ti.
‘‘Sāmi, ahaṃ pubbe sasāmikā, idāni pana assāmikā vidhavā’’. ‘‘Tvaṃ pana kattha vāsikosī’’ti? ‘‘Ahaṃ
bārāṇasirañño putto brahmadattakumāro nāma’’. ‘‘Tvaṃ nāgabhavanaṃ pahāya kasmā idha vicarasī’’ti?
‘‘Sāmi, ahaṃ tattha sasāmikānaṃ nāgamāṇavikānaṃ yasaṃ oloketvā kilesaṃ nissāya ukkaṇṭhitvā tato
nikkhamitvā sāmikaṃ pariyesantī vicarāmī’’ti. ‘‘Tena hi bhadde, sādhu, ahampi na saddhāya pabbajito,
pitarā pana me nīharitattā idha vasāmi, tvaṃ mā cintayi, ahaṃ te sāmiko bhavissāmi, ubhopi idha
samaggavāsaṃ vasissāmā’’ti. Sā ‘‘sādhū’’ti sampaṭicchi. Tato paṭṭhāya te ubhopi tattheva
samaggavāsaṃ vasiṃsu. Sā attano ānubhāvena mahārahaṃ gehaṃ māpetvā mahārahaṃ pallaṅkaṃ
āharitvā sayanaṃ paññapesi. Tato paṭṭhāya mūlaphalāphalaṃ na khādi, dibbaannapānameva bhuñjitvā
jīvikaṃ kappesi.
Aparabhāge nāgamāṇavikā gabbhaṃ paṭilabhitvā puttaṃ vijāyi, sāgaratīre jātattā tassa
‘‘sāgarabrahmadatto’’ti nāmaṃ kariṃsu. Tassa padasā gamanakāle nāgamāṇavikā dhītaraṃ vijāyi, tassā
samuddatīre jātattā ‘‘samuddajā’’ti nāmaṃ kariṃsu. Atheko bārāṇasivāsiko vanacarako taṃ ṭhānaṃ
patvā katapaṭisanthāro rājaputtaṃ sañjānitvā katipāhaṃ tattha vasitvā ‘‘deva, ahaṃ tumhākaṃ idha
vasanabhāvaṃ rājakulassa ārocessāmī’’ti taṃ vanditvā nikkhamitvā nagaraṃ agamāsi. Tadā rājā
kālamakāsi. Amaccā tassa sarīrakiccaṃ katvā sattame divase sannipatitvā ‘‘arājakaṃ rajjaṃ nāma na
saṇṭhāti, rājaputtassa vasanaṭṭhānaṃ vā atthibhāvaṃ vā na jānāma, phussarathaṃ vissajjetvā rājānaṃ
gaṇhissāmā’’ti mantayiṃsu. Tasmiṃ khaṇe vanacarako nagaraṃ patvā taṃ kathaṃ sutvā amaccānaṃ
santikaṃ gantvā ‘‘ahaṃ rājaputtassa santike tayo cattāro divase vasitvā āgatomhī’’ti taṃ pavattiṃ
ācikkhi. Amaccā tassa sakkāraṃ katvā tena magganāyakena saddhiṃ tattha gantvā katapaṭisanthārā
rañño kālakatabhāvaṃ ārocetvā ‘‘deva, rajjaṃ paṭipajjāhī’’ti āhaṃsu.
So ‘‘nāgamāṇavikāya cittaṃ jānissāmī’’ti taṃ upasaṅkamitvā ‘‘bhadde, pitā me kālakato, amaccā
mayhaṃ chattaṃ ussāpetuṃ āgatā, gacchāma, bhadde, ubhopi dvādasayojanikāya bārāṇasiyā rajjaṃ
kāressāma, tvaṃ soḷasannaṃ itthisahassānaṃ jeṭṭhikā bhavissasī’’ti āha. ‘‘Sāmi, na sakkā mayā
gantu’’nti. ‘‘Kiṃkāraṇā’’ti? ‘‘Mayaṃ ghoravisā khippakopā appamattakenapi kujjhāma, sapattiroso ca
nāma bhāriyo. Sacāhaṃ kiñci disvā vā sutvā vā kuddhā olokessāmi, bhasmāmuṭṭhi viya vippakirissati.
Iminā kāraṇena na sakkā mayā gantu’’nti. Rājaputto punadivasepi yācateva. Atha naṃ sā evamāha –
‘‘ahaṃ tāva kenaci pariyāyena na gamissāmi, ime pana me puttā nāgakumārā tava sambhavena jātattā
manussajātikā. Sace te mayi sineho atthi, imesu appamatto bhava. Ime kho pana udakabījakā sukhumālā
maggaṃ gacchantā vātātapena kilamitvā mareyyuṃ, tasmā ekaṃ nāvaṃ khaṇāpetvā udakassa pūrāpetvā
tāya dve puttake udakakīḷaṃ kīḷāpetvā nagarepi antovatthusmiṃyeva pokkharaṇiṃkāreyyāsi, evaṃ te na
kilamissantī’’ti.
Sā evañca pana vatvā rājaputtaṃ vanditvā padakkhiṇaṃ katvā puttake āliṅgitvā thanantare
nipajjāpetvā sīse cumbitvā rājaputtassa niyyādetvā roditvā kanditvā tattheva antaradhāyitvā
nāgabhavanaṃ agamāsi. Rājaputtopi domanassappatto assupuṇṇehi nettehi nivesanā nikkhamitvā
akkhīni puñchitvā amacce upasaṅkami. Te taṃ tattheva abhisiñcitvā ‘‘deva, amhākaṃ nagaraṃ
gacchāmā’’ti vadiṃsu. Tena hi sīghaṃ nāvaṃ khaṇitvā sakaṭaṃ āropetvā udakassa pūretvā udakapiṭṭhe
vaṇṇagandhasampannāni nānāpupphāni vikiratha, mama puttā udakabījakā, te tattha kīḷantā sukhaṃ
gamissantī’’ti. Amaccā tathā kariṃsu. Rājā bārāṇasiṃ patvā alaṅkatanagaraṃ pavisitvā soḷasasahassāhi
nāṭakitthīhi amaccādīhi ca parivuto mahātale nisīditvā sattāhaṃ mahāpānaṃ pivitvā puttānaṃ atthāya
pokkharaṇiṃ kāresi. Te nibaddhaṃ tattha kīḷiṃsu.
Athekadivasaṃ pokkharaṇiyaṃ udake pavesiyamāne eko kacchapo pavisitvā nikkhamanaṭṭhānaṃ
apassanto pokkharaṇitale nipajjitvā dārakānaṃ kīḷanakāle udakato uṭṭhāya sīsaṃ nīharitvā te oloketvā
puna udake nimujji. Te taṃ disvā bhītā pitu santikaṃ gantvā ‘‘tāta, pokkharaṇiyaṃ eko yakkho amhe
tāsetī’’ti āhaṃsu. Rājā ‘‘gacchatha naṃ gaṇhathā’’ti purise āṇāpesi. Te jālaṃ khipitvā kacchapaṃ ādāya
Page 2 sur 216
www.tipitaka.org Vipassana Research Institute

rañño dassesuṃ. Kumārā taṃ disvā ‘‘esa, tāta, pisāco’’ti viraviṃsu. Rājā puttasinehena
kacchapassa kujjhitvā ‘‘gacchathassa kammakāraṇaṃ karothā’’ti āṇāpesi. Tatra ekacce ‘‘ayaṃ
rājaveriko, etaṃ udukkhale musalehi cuṇṇavicuṇṇaṃ kātuṃ vaṭṭatī’’ti āhaṃsu, ekacce ‘‘tīhi pākehi
pacitvā khādituṃ’’, ekacce ‘‘aṅgāresu uttāpetuṃ,’’ ekacce ‘‘antokaṭāheyeva naṃ pacituṃ vaṭṭatī’’ti
āhaṃsu. Eko pana udakabhīruko amacco ‘‘imaṃ yamunāya āvaṭṭe khipituṃ vaṭṭati, so tattha
mahāvināsaṃ pāpuṇissati. Evarūpā hissa kammakāraṇā natthī’’ti āha. Kacchapo tassa kathaṃ sutvā
sīsaṃ nīharitvā evamāha – ‘‘ambho, kiṃ te mayā aparādho kato, kena maṃ evarūpaṃ kammakāraṇaṃ
vicāresi. Mayā hi sakkā itarā kammakāraṇā sahituṃ, ayaṃ pana atikakkhaḷo, mā evaṃ avacā’’ti. Taṃ
sutvā rājā ‘‘imaṃ etadeva kāretuṃ vaṭṭatī’’ti yamunāya āvaṭṭe khipāpesi. Puriso tathā akāsi. So ekaṃ
nāgabhavanagāmiṃ udakavāhaṃ patvā nāgabhavanaṃ agamāsi.
Atha naṃ tasmiṃ udakavāhe kīḷantā dhataraṭṭhanāgarañño puttā nāgamāṇavakā disvā ‘‘gaṇhatha
naṃ dāsa’’nti āhaṃsu. So cintesi ‘‘ahaṃ bārāṇasirañño hatthā muccitvā evarūpānaṃ pharusānaṃ
nāgānaṃ hatthaṃ patto, kena nu kho upāyena mucceyya’’nti. So ‘‘attheso upāyo’’ti musāvādaṃ katvā
‘‘tumhe dhataraṭṭhassa nāgarañño santakā hutvā kasmā evaṃ vadetha, ahaṃ cittacūḷo nāma kacchapo
bārāṇasirañño dūto, dhataraṭṭhassa santikaṃ āgato, amhākaṃ rājā dhataraṭṭhassa dhītaraṃ dātukāmo
maṃ pahiṇi, tassa maṃ dassethā’’ti āha. Te somanassajātā taṃ ādāya rañño santikaṃ gantvā tamatthaṃ
ārocesuṃ. Rājā ‘‘ānetha na’’nti taṃ pakkosāpetvā disvāva anattamano hutvā ‘‘evaṃ lāmakasarīro
dūtakammaṃ kātuṃ na sakkotī’’ti āha. Taṃ sutvā kacchapo ‘‘kiṃ pana, mahārāja, dūtehi nāma
tālappamāṇehi bhavitabbaṃ, sarīrañhi khuddakaṃ vā mahantaṃ vā appamāṇaṃ, gatagataṭṭhāne
kammanipphādanameva pamāṇaṃ. Mahārāja, amhākaṃ rañño bahū dūtā. Thale kammaṃ manussā
karonti, ākāse pakkhino, udake ahameva. Ahañhi cittacūḷo nāma kacchapo ṭhānantarappatto
rājavallabho, mā maṃ paribhāsathā’’ti attano guṇaṃ vaṇṇesi. Atha naṃ dhataraṭṭho pucchi ‘‘kena
panatthena raññā pesitosī’’ti. Mahārāja, rājā maṃ evamāha ‘‘mayā sakalajambudīpe rājūhi saddhiṃ
mittadhammo kato, idāni dhataraṭṭhena nāgaraññā saddhiṃ mittadhammaṃ kātuṃ mama dhītaraṃ
samuddajaṃ dammī’’ti vatvā maṃ pahiṇi. ‘‘Tumhe papañcaṃ akatvā mayā saddhiṃyeva purisaṃ
pesetvā divasaṃ vavatthapetvā dārikaṃ gaṇhathā’’ti. So tussitvā tassa sakkāraṃ katvā tena saddhiṃ
cattāro nāgamāṇavake pesesi ‘‘gacchatha, rañño vacanaṃ sutvā divasaṃ vavatthapetvā ethā’’ti. Te
‘‘sādhū’’ti vatvā kacchapaṃ gahetvā nāgabhavanā nikkhamiṃsu.
Kacchapo yamunāya bārāṇasiyā ca antare ekaṃ padumasaraṃ disvā ekenupāyena palāyitukāmo
evamāha – ‘‘bho nāgamāṇavakā, amhākaṃ rājā puttadārā cassa maṃ udake gocarattā rājanivesanaṃ
āgataṃ disvāva padumāni no dehi, bhisamūlāni dehīti yācanti. Ahaṃ tesaṃ atthāya tāni gaṇhissāmi,
ettha maṃ vissajjetvā maṃ apassantāpi puretaraṃ rañño santikaṃ gacchatha, ahaṃ vo tattheva
passissāmī’’ti. Te tassa saddahitvā taṃ vissajjesuṃ. So tattha ekamante nilīyi. Itarepi naṃ adisvā ‘‘rañño
santikaṃ gato bhavissatī’’ti māṇavakavaṇṇena rājānaṃ upasaṅkamiṃsu. Rājā paṭisanthāraṃ katvā
‘‘kuto āgatatthā’’ti pucchi. ‘‘Dhataraṭṭhassa santikā, mahārājā’’ti. ‘‘Kiṃkāraṇā idhāgatā’’ti? ‘‘Mahārāja,
mayaṃ tassa dūtā, dhataraṭṭho vo ārogyaṃ pucchati. Sace yaṃ vo icchatha, taṃ no vadetha. Tumhākaṃ
kira dhītaraṃ samuddajaṃ amhākaṃ rañño pādaparicārikaṃ katvā dethā’’ti imamatthaṃ pakāsentā
paṭhamaṃ gāthamāhaṃsu.

Tải Sách Ebook Tại Đây: Khuddakanikaye Jataka-atthakatha – 7

Jātaka-aṭṭhakathā_7

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *