Anguttaranikaye Dukanipata-atthakatha

Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme
imasmiṃyeva attabhāve uppannaphalaṃ.
Samparāyikanti samparāye anāgate attabhāve
uppannaphalaṃ.
Āgucārinti pāpakāriṃ aparādhakārakaṃ. Rājāno gahetvā vividhā kammakāraṇā
kārente
ti coraṃ gahetvā vividhā kammakāraṇā rājapurisā karonti, rājāno pana tā kārenti nāma. Taṃ
coraṃ evaṃ kammakāraṇā kāriyamānaṃ esa passati. Tena vuttaṃ – ‘‘passati coraṃ āgucāriṃ rājāno
gahetvā vividhā kammakāraṇā kārente’’ti.
Addhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā
catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi.
Bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ.
Taṃ karontā sīsakaṭāhaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena
matthaluṅgaṃ pakkuthitvā uttarati.
Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā
uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā
daṇḍakena veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi
ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti.
Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā
saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena
khananti, lohitaṃ paggharitvā mukhaṃ pūreti.
Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe
telapilotikāya veṭhetvā dīpaṃ viya pajjālenti.
Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā
heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake ṭhapenti, atha naṃ yottehi bandhitvā kaḍḍhanti. So
attano cammavaṭṭe akkamitvā akkamitvā patati.
Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ. Taṃ
karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti,
uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti.
Eṇeyyakanti eṇeyyakakammakāraṇaṃ.
Taṃ karontā ubhosu kapparesu ca ubhosu jāṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi
ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. ‘‘Eṇeyyako jotipariggaho
yathā’’ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva
ṭhapenti. Evarūpā kammakāraṇā nāma natthi.
Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti.
Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ, kahāpaṇamattaṃ pātentā
koṭṭenti.
Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti,
cammamaṃsanhārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati.
Palighaparivattikanti ekena passena
nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā
āviñchanti.
Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā
kesesu gahetvā ukkhipati, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti,
palālavaṭṭiṃ viya katvā puna veṭhenti.
Sunakhehipīti katipayāni divasāni āhāraṃ adatvā
chātakasunakhehi khādāpenti. Te muhuttena aṭṭhikasaṅkhalikameva karonti.
Sūle uttāsenteti sūle
āropente.
Page 1 sur 194
www.tipitaka.org Vipassana Research Institute

Na paresaṃ pābhataṃ vilumpanto caratīti paresaṃ santakaṃ bhaṇḍaṃ parammukhaṃ ābhataṃ
antamaso antaravīthiyaṃ patitaṃ sahassabhaṇḍikampi disvā ‘‘iminā jīvissāmī’’ti vilumpanto na vicarati,
ko iminā atthoti piṭṭhipādena vā pavaṭṭetvā gacchati.
Pāpakoti lāmako. Dukkhoti aniṭṭho. Kiñca tanti kiṃ nāma taṃ kāraṇaṃ bhaveyya. Yāhanti yena
ahaṃ.
Kāyaduccaritanti pāṇātipātādi tividhaṃ akusalaṃ kāyakammaṃ. Kāyasucaritanti tassa
paṭipakkhabhūtaṃ tividhaṃ kusalakammaṃ.
Vacīduccaritanti musāvādādi catubbidhaṃ akusalaṃ
vacīkammaṃ.
Vacīsucaritanti tassa paṭipakkhabhūtaṃ catubbidhaṃ kusalakammaṃ.
Manoduccaritanti abhijjhādi tividhaṃ akusalakammaṃ. Manosucaritanti tassa paṭipakkhabhūtaṃ
tividhaṃ kusalakammaṃ.
Suddhaṃ attānaṃ pariharatīti ettha duvidhā suddhi – pariyāyato ca
nippariyāyato ca. Saraṇagamanena hi pariyāyena suddhaṃ attānaṃ pariharati nāma. Tathā pañcahi
sīlehi, dasahi sīlehi – catupārisuddhisīlena, paṭhamajjhānena…pe… nevasaññānāsaññāyatanena,
sotāpattimaggena, sotāpattiphalena…pe… arahattamaggena pariyāyena suddhaṃ attānaṃ pariharati
nāma. Arahattaphale patiṭṭhito pana khīṇāsavo chinnamūlake pañcakkhandhe nhāpentopi khādāpentopi
bhuñjāpentopi nisīdāpentopi nipajjāpentopi nippariyāyeneva suddhaṃ nimmalaṃ attānaṃ pariharati
paṭijaggatīti veditabbo.
Tasmāti yasmā imāni dve vajjāneva, no na vajjāni, tasmā. Vajjabhīrunoti vajjabhīrukā.
Vajjabhayadassāvinoti vajjāni bhayato dassanasīlā. Etaṃ pāṭikaṅkhanti etaṃ icchitabbaṃ, etaṃ
avassaṃbhāvīti attho.
Yanti nipātamattaṃ, kāraṇavacanaṃ vā yena kāraṇena parimuccissati
sabbavajjehi. Kena pana kāraṇena parimuccissatīti? Catutthamaggena ceva catutthaphalena ca. Maggena
hi parimuccati nāma, phalaṃ patto parimutto nāma hotīti. Kiṃ pana khīṇāsavassa akusalaṃ na
vipaccatīti? Vipaccati, taṃ pana khīṇāsavabhāvato pubbe kataṃ. Tañca kho imasmiṃyeva attabhāve,
samparāye panassa kammaphalaṃ nāma natthīti. Paṭhamaṃ.

Tải Sách Ebook Tại Đây: Anguttaranikaye Dukanipata-atthakatha

Dukanipāta-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *