Matika – Abhidhammapitake Dhammasanganipali

1. (Ka) kusalā dhammā.
(Kha) akusalā dhammā.
(Ga) abyākatā dhammā.

2. (Ka) sukhāya vedanāya sampayuttā dhammā.
(Kha) dukkhāya vedanāya sampayuttā dhammā.
(Ga) adukkhamasukhāya vedanāya sampayuttā dhammā.

3. (Ka) vipākā dhammā.
(Kha) vipākadhammadhammā.
(Ga) nevavipākanavipākadhammadhammā.

4. (Ka) upādiṇṇupādāniyā [upādinnupādāniyā (syā.)] dhammā.
(Kha) anupādiṇṇupādāniyā dhammā.
(Ga) anupādiṇṇaanupādāniyā [anupādinnānupādāniyā (syā.)] dhammā.

5. (Ka) saṃkiliṭṭhasaṃkilesikā dhammā.
(Kha) asaṃkiliṭṭhasaṃkilesikā dhammā.
(Ga) asaṃkiliṭṭhaasaṃkilesikā [asaṃkiliṭṭhāsaṃkilesikā (syā.)] dhammā.

6. (Ka) savitakkasavicārā dhammā.
(Kha) avitakkavicāramattā dhammā.
(Ga) avitakkaavicārā [avitakkāvicārā (syā.)] dhammā.

7. (Ka) pītisahagatā dhammā.

www.tipitaka.org Vipassana Research Institute
(Kha) sukhasahagatā dhammā.
(Ga) upekkhāsahagatā dhammā.

8. (Ka) dassanena pahātabbā dhammā.
(Kha) bhāvanāya pahātabbā dhammā.
(Ga) neva dassanena na bhāvanāya pahātabbā dhammā.

9. (Ka) dassanena pahātabbahetukā dhammā.
(Kha) bhāvanāya pahātabbahetukā dhammā.
(Ga) neva dassanena na bhāvanāya pahātabbahetukā dhammā.

10. (Ka) ācayagāmino dhammā.
(Kha) apacayagāmino dhammā.
(Ga) nevācayagāmināpacayagāmino [nevācayagāmino nāpacayagāmino (syā.)] dhammā.

Tải Sách Ebook Tại Đây: Matika – Abhidhammapitake Dhammasanganipali

Dhammasaṅgaṇīpāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *