Abhidhammapitake Kathavatthupali

[iminā lakkhaṇena sakavādīpucchā dassitā] Puggalo upalabbhati saccikaṭṭhaparamatthenāti
[saccikaṭṭhaparamaṭṭhenāti (syā. pī. ka. sī.)]? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo
upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe –
‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.
No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati
saccikaṭṭhaparamatthenā’’ti, no ca vata re
[no vata re (syā. pī.)] vattabbe – ‘‘puggalo upalabbhati
saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati
saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

Anulomapañcakaṃ.

Tải Sách Ebook Tại Đây: Abhidhammapitake Kathavatthupali

Kathāvatthupāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *