Pacittiyayojana – Vinayapitake Pacityadiyojana

Khuddakānanti sukhumāpattipakāsakattā appakānaṃ, gaṇanato vā pacurattā bahukānaṃ. Yesaṃ
sikkhāpadānanti sambandho. ‘‘Yesa’’nti padaṃ ‘‘saṅgaho’’ti pade sāmyatthachaṭṭhī. Saṅgahīyate
saṅgaho. ‘‘Navahi vaggehī’’tipadaṃ ‘‘saṅgaho, suppatiṭṭhito’’ti padadvaye karaṇaṃ. Dānīti kālavācako sattamyantanipāto idāni-pariyāyo, imasmiṃ kāleti attho. Tesanti khuddakānaṃ, ayaṃ vaṇṇanāti sambandho. Bhavatīti ettha ti-saddo ekaṃsatthe anāgatakāliko hoti ‘‘nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’’tiādīsu (jā. 2.22.331) viya. Kiñcāpettha hi yathā ekaṃsavācako nūnasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade, atthato pana ayaṃ vaṇṇanā nūna bhavissatīti attho gahetabbo. Atha vā avassambhāviyatthe anāgatakālavācako hoti ‘‘dhuvaṃ buddho bhavāmaha’’ntiādīsu (bu. vaṃ. 2.109- 114) viya. Kāmañhettha yathā avassambhāviyatthavācako dhuvasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade, atthato pana dhuvaṃ bhavissati ayaṃ vaṇṇanāti attho gahetabboti daṭṭhabbaṃ.

Tải Sách Ebook Tại Đây: Pacittiyayojana – Vinayapitake Pacityadiyojana

Pācityādiyojanā

 

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *