Vinayapitake Saratthadipani-tika

Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ;
Vande
ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ.
Uḷārapuññatejena, katvā sattuvimaddanaṃ;
Pattarajjābhisekena, sāsanujjotanatthinā.
Nissāya sīhaḷindena, yaṃ
parakkamabāhunā;
Katvā nikāyasāmaggiṃ, sāsanaṃ suvisodhitaṃ.
Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ;
Dīpasmiṃ tambapaṇṇimhi, sāsanodayakārakaṃ.
Paṭipattiparādhīnaṃ, sadāraññanivāsinaṃ;
Pākaṭaṃ gagane canda-maṇḍalaṃ viya sāsane.
Saṅghassa pitaraṃ vande, vinaye suvisāradaṃ;
Yaṃ nissāya vasantohaṃ, vuddhippattosmi sāsane.
Anutheraṃ mahāpuññaṃ,
sumedhaṃ sutivissutaṃ;
Avikhaṇḍitasīlādi-parisuddhaguṇodayaṃ.
Bahussutaṃ satimantaṃ, dantaṃ santaṃ samāhitaṃ;
Namāmi sirasā dhīraṃ, garuṃ me gaṇavācakaṃ.
Āgatāgamatakkesu, saddasatthanayaññusu;
Yassantevāsibhikkhūsu, sāsanaṃ suppatiṭṭhitaṃ.
Vinayaṭṭhakathāyāhaṃ,
līnasāratthadīpaniṃ;
Karissāmi suviññeyyaṃ, paripuṇṇamanākulaṃ.
Porāṇehi kataṃ yaṃ tu, līnatthassa pakāsanaṃ;
Na taṃ sabbattha bhikkhūnaṃ, atthaṃ sādheti sabbaso.
Duviññeyyasabhāvāya, sīhaḷāya niruttiyā;
Gaṇṭhipadesvanekesu, likhitaṃ kiñci katthaci.
Māgadhikāya bhāsāya, ārabhitvāpi kenaci;
Bhāsantarehi sammissaṃ, likhitaṃ kiñcideva ca.
Asāraganthabhāropi, tattheva bahu dissati;
Ākulañca kataṃ yattha, suviññeyyampi atthato.
Tato aparipuṇṇena, tādisenettha sabbaso;
Kathamatthaṃ vijānanti, nānādesanivāsino.
Bhāsantaraṃ tato hitvā, sāramādāya sabbaso;
Anākulaṃ karissāmi, paripuṇṇavinicchayanti.

Tải Sách Ebook Tại Đây: Vinayapitake Saratthadipani-tika

Sāratthadīpanī-ṭīkā_1

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *