Veranjakandam – Vinayapitake Parajikapali

Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho verañjo brāhmaṇo – ‘‘samaṇo khalu,
bho, gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ
kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā
[bhagavāti
(syā.), dī. ni. 1.157, abbhuggatākārena pana sameti]
. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ;
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ
dassanaṃ hotī’’’ti.

Tải Sách Ebook Tại Đây: Veranjakandam – Vinayapitake Parajikapali

Pārājikapāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *