Samyuttanikaye Mahavagga-atthakatha

Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi
pubbaṅgamā.
Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ
anottappa
nti sā panesā yadetaṃ alajjanākārasaṇṭhikaṃ ahirikaṃ, abhāyanākārasaṇṭhitañca anottappaṃ,
etaṃ anudeva saheva ekatova, na vinā tena uppajjatīti attho.
Avijjāgatassāti avijjāya upagatassa
samannāgatassa.
Micchādiṭṭhīti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotīti hoti uppajjati.
Micchāsaṅkappādīsupi ayāthāvaaniyyānikavaseneva micchābhāvo veditabbo. Iti imāni aṭṭhapi
akusaladhammasamāpattiyā micchattaaṅgāni nāma honti. Tāni pana na ekakkhaṇe sabbāni labbhanti,
nānakkhaṇe labbhanti.
Kathaṃ? Yadā hi diṭṭhisampayuttacittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ uppajjati, tadā
micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi micchākammantoti cha aṅgāni
honti. Yadā diṭṭhivippayuttaṃ, tadā micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ
samuṭṭhāpenti, tadā micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva cha vā pañca vā. Ayaṃ ājīvo
nāma kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā yadā ājīvasīsena
tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā kāyakammaṃ micchājīvo nāma hoti, tathā
vacīkammanti micchājīvassa vasena tāneva cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni
cittāni uppajjanti, tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena
pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe
labbhantīti.
Sukkapakkhe
vijjāti kammassakatañāṇaṃ. Ihāpi sahajātavasena ca upanissayavasena cāti
dvīhākārehi pubbaṅgamatā veditabbā.
Hirottappanti hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī,
bhāyanākārasaṇṭhitaṃ ottappaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttova.
Vijjāgatassāti vijjāya upagatassa samannāgatassa. Viddasunoti viduno paṇḍitassa. Sammādiṭṭhīti
yāthāvadiṭṭhi niyyānikadiṭṭhi.
Sammākammantādīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni
aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni labbhanti, lokuttaramaggakkhaṇe pana
labbhanti. Tāni ca kho paṭhamajjhānikamagge, dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva
honti.
Tattha yo evaṃ vadeyya ‘‘yasmā majjhimanikāyamhi mahāsaḷāyatanikasutte (ma. ni. 3.431) ‘yā
tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa, saṅkappo, svāssa hoti sammāsaṅkappo.
Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, svāssa hoti sammāsati. Yo
tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ
ājīvo ca suparisuddho’ti vuttaṃ tasmā pañcaṅgikopi lokuttaramaggo hotī’’ti so vattabbo – tasmiṃyeva
sutte ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti idaṃ kasmā na passasi?
Yaṃ panetaṃ ‘‘pubbeva kho panassā’’ti vuttaṃ, taṃ pabbajitadivasato paṭṭhāya
Page 1 sur 96
www.tipitaka.org Vipassana Research Institute

parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi parisuddhāni kāyakammādīni
lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho dīpito.
Yampi abhidhamme vuttaṃ ‘‘tasmiṃ kho pana samaye pañcaṅgiko maggo hotī’’ti (vibha. 212),
taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiñhi kāle micchākammantaṃ pahāya sammākammantaṃ
pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti, diṭṭhi saṅkappo vāyāmo sati samādhīti
imesuyeva pañcasu kārakaṅgesu sammākammanto pūrati. Virativasena hi sammākammanto pūrati
nāma. Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ.
Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā ‘‘chaaṅgiko’’ti avatvā
‘‘pañcaṅgiko’’tveva vuttaṃ. ‘‘Yā ca, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino
ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ, ayaṃ
bhikkhave sammākammanto ariyo anāsavo lokuttaramaggo’’ti (ma. ni. 3.139). Evaṃ pana
mahācattālīsakasuttādīsu anekesu suttesu sammākammantādīnañca lokuttaramaggassa
aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo hotīti veditabboti. Imasmiṃ sutte ayaṃ aṭṭhaṅgiko
maggo lokiyalokuttaramissakova kathito. Dutiyaṃ kosalasaṃyutte vuttameva.

Tải Sách Ebook Tại Đây: Samyuttanikaye Mahavagga-atthakatha

Mahāvagga-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *