SAMYUTTANIKAYE NIDANAVAGGA-ATTHAKATHA

Samyuttanikaye Nidanavagga-atthakatha Evaṃ me sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā – tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ.

ĐỌC CHI TIẾT

SAMYUTTANIKAYE SAGATHAVAGGA-ATTHAKATHA

Samyuttanikaye Sagathavagga-atthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

DHAMMASANGANI-ATTHAKATHA – ABHIDHAMMAPITAKE

Dhammasangani-atthakatha – Abhidhammapitake Karuṇā viya sattesu, paññā yassa mahesino; Ñeyyadhammesu sabbesu, pavattittha yathāruci. Dayāya tāya sattesu, samussāhitamānaso; Pāṭihīrāvasānamhi, vasanto tidasālaye.

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE PANCAPAKARANA-ATTHAKATHA

Abhidhammapitake Pancapakarana-atthakatha Saṅgaho asaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā

ĐỌC CHI TIẾT

VIBHANGA-ATTHAKATHA – ABHIDHAMMAPITAKE

Vibhanga-atthakatha – Abhidhammapitake Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandhoti idaṃ vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge suttantabhājanīyaṃ nāma. Tattha pañcāti gaṇanaparicchedo. Tena na tato heṭṭhā

ĐỌC CHI TIẾT

VINAYAPITAKE VINAYASANGAHA-ATTHAKATHA

Vinayapitake Vinayasangaha-atthakatha Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ; Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ. Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ; Samāharitvā ekattha, dassayissamanākulaṃ. Tatrāyaṃ mātikā – ‘‘Divāseyyā parikkhāro, bhesajjakaraṇampi

ĐỌC CHI TIẾT