Anguttaranikaye Ekakanipata-atthakatha

‘‘Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande
sugataṃ gativimuttaṃ.
‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ
dhammaṃ.
‘‘Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande
ariyasaṅghaṃ.
‘‘Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
‘‘Ekakadukādipaṭimaṇḍitassa
aṅguttarāgamavarassa;
Dhammakathikapuṅgavānaṃ, vicittapaṭibhānajananassa.
‘‘Atthappakāsanatthaṃ,
aṭṭhakathā ādito vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
‘‘Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
‘‘Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
‘‘Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
‘‘Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
‘‘Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;
Dīghassa majjhimassa ca, yā me atthaṃ vadantena.
‘‘Vitthāravasena sudaṃ, vatthūni ca tattha yāni vuttāni;
Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.
‘‘Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;
Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.
‘‘Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Page 1 sur 203
www.tipitaka.org Vipassana Research Institute

Cariyāvidhānasahito, jhānasamāpattivitthāro.
‘‘Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.
‘‘Saccāni paccayākāradesanā suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
‘‘Iti pana sabbaṃ yasmā,
visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
‘‘Majjhe
visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ.
‘‘Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, aṅguttaranissitaṃ attha’’nti.

Tải Sách Ebook Tại Đây: Anguttaranikaye Ekakanipata-atthakatha

Ekakanipāta-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *