Vinayapitake Parivara-atthakatha

Tattha yaṃ tena bhagavatā…pe… paññattanti ādinayappavattāya tāva pucchāya ayaṃ
saṅkhepattho – yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā
saddhammagāravabahumānavegasamussitaṃ añjaliṃ sirasmiṃ patiṭṭhāpetvā yācito dasa atthavase
paṭicca vinayapaññattiṃ paññapesi, tena bhagavatā tassa tassa sikkhāpadassa paññattikālaṃ jānatā, tassā
tassā sikkhāpadapaññattiyā dasa atthavase passatā; apica pubbenivāsādīhi jānatā, dibbena cakkhunā
passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā,
sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni cāpi
rūpāni ativisuddhena maṃsacakkhunā ca passatā, attahitasādhikāya samādhipadaṭṭhānāya
paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, arahatā
sammāsambuddhena ‘‘yaṃ paṭhamaṃ pārājikaṃ paññattaṃ, taṃ kattha paññattaṃ, kaṃ ārabbha
paññattaṃ, kismiṃ vatthusmiṃ paññattaṃ, atthi tattha paññatti…pe… kenābhata’’nti.

Tải Sách Ebook Tại Đây: Vinayapitake Parivara-atthakatha

Parivāra-aṭṭhakathā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *