Abhidhammapitake Dhammasangani-anutika

Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ
atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi
dhammasaṃvaṇṇanāya ādimhi satthari nipaccakārassa antarāyavisosanatthatā viya satthari dhamme ca paresaṃ
accantasukhappaṭilābhasaṃvattaniyasaddhāratanuppādanatthatāpi siyāti dassetuṃ
‘‘dhammasaṃvaṇṇanāya’’ntiādimāha.
Tattha yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti
dhammoti sāmaññavacanopi dhamma-saddo
saddantarasannidhānena idha pariyattivisesavisayo. Saṃvaṇṇīyati attho etāyāti
saṃvaṇṇanā, aṭṭhakathā.
Tividhayānamukhena vimuttidhammaṃ yathārahamanusāsatīti
satthā. Paṇamanaṃ paṇāmo, kāyavācācittehi satthu
guṇaninnatā. Kiriyā karaṇaṃ, paṇāmassa karaṇaṃ
paṇāmakaraṇaṃ, vandanāpayogo. So ca kiñcāpi ‘‘idāni adhippetaṃ
paṇāmaṃ karonto’’tiādinā ‘‘tassa pāde namassitvā’’tiādikassa adhippetapaṇāmabhāvaṃ dassessati, ‘‘karuṇā viyā’’tiādikassa
pana sabbassa thomanāvasena vuttassapi vasena veditabbo. So hi satthu mahākaruṇādiguṇavisesakittanavasena pavatto
mahākaruṇādiguṇavisesāvinābhāvinā saṃvaṇṇiyamānasaṃvaṇṇanādhammavibhāvitena
dhammassa svākkhātabhāvena
svākkhātadhamme satthari anuppannasaddhānaṃ saddhājananāya, uppannasaddhānañca bhiyyobhāvāya hoti. Satthuno ca
aviparītadhammadesanabhāvena avitathadesanābhūte dhammeti etena satthuno mahākaruṇādiguṇānaṃyeva ca
phalavisesanipphādanasamatthatāya pasādāvahataṃ āha. Dhammena hi satthusiddhi, satthārā ca dhammasiddhi,
dhammasampattiyāpi satthuguṇatāya satthuguṇavibhāvanena sampajjatīti.
Evaṃ satthari paṇāmakaraṇassa ekaṃ payojanaṃ dassetvā idāni sambandhaṃ vibhāveti
‘‘tadubhayappasādā hī’’tiādinā.
Na hi satthari dhamme vā appasanno saṃvaṇṇiyamāne tadadhigantabbe ca dhamme sammā paṭipajjati, nāpi
sīlādianupādāparinibbānantaṃ mahantaṃ atthaṃ sādheti, tasmā dhammasaṃvaṇṇanāsu paresaṃ sammāpaṭipattiākaṅkhāya
tathārūpadhammapaṭiggāhakehi ca viniyojitena satthari dhamme ca pasāduppādanaṃ satthari paṇāmakaraṇaṃ vihitanti
adhippāyo.
Bhagavato guṇasaṃkittanaṃ tassa dhammasaṅghānampi thomanā hotiyevāti vuttaṃ
‘‘ratanattayapaṇāmavacana’’nti.
Tathā ca vakkhati ‘‘bhagavato thomanenevā’’tiādi (dha. sa. mūlaṭī. 6). Vakkhamānaṃ vā ‘‘saddhammañcassa pūjetvā’’tiādiṃ
sandhāya vuttaṃ. Viññāpanatthaṃ paresaṃ viññūnanti vā sambandhanīyaṃ. Aviññūnaṃ appamāṇatāya abhājanatāya ca
viññūnaṃ gahaṇaṃ. Te hi buddhādīsu sagāravassa pamāṇabhūtataṃ jānantā tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññanti,
sammadeva ca naṃ anutiṭṭhantā tadadhippāyaṃ pūrenti. Idhāpi purimanayeneva sambandho veditabbo
pasādaviññāpanādimukhenapi sammāpaṭipattiākaṅkhāya paveditattā.
Ettha ca paṭhamo atthavikappo saddhānusārīnaṃ puggalānaṃ vasena vutto, dutiyo dhammānusārīnaṃ. Paṭhamo vā
asaṃsiddhasatthudhammānaṃ vasena vutto, dutiyo saṃsiddhasatthudhammānaṃ. Tathā paṭhamo paṭhame ratane
paṇāmakiriyādassanaparo, dutiyo itaresupīti ayaṃ viseso veditabbo.
Paṇāmo karīyati etāyāti paṇāmakaraṇaṃ, paṇāmakiriyābhinipphādikā cetanā. Sā hi khettasampattiyā ācariyassa ca
ajjhāsayasampattiyā diṭṭhadhammavedanīyabhūtā yathāladdhasampattinimittakassa kammassa balānuppadānavasena
purimakammanipphannassa vipākasantānassa antarā vemajjhe āyanti āpatantīti antarāyāti laddhanāmānaṃ rogādianatthānaṃ
vidhāyakassa upapīḷakassa upacchedakassa vā kammassa viddhaṃsanasamattho puññātisayoti imamatthaṃ dasseti
‘‘ratanattayapaṇāma…pe… visesabhāvato’’ti. Evañca katvā rāgādipariyuṭṭhānābhāvavacanena antarāyassa kāraṇabhūtāya
payogavipattiyā abhāvassa, atthalābhādivacanena anantarāyatāhetubhūtāya payogasampattiyā sabbhāvassa, ‘‘sabyāpajjhāya
pajāya abyāpajjho viharatī’’ti (a. ni. 6.10; 11.11) vacanena diṭṭheva dhamme sukhavihāritāya ca pakāsanaṃ
mahānāmasuttaṃyeva udāhaṭaṃ.
Guṇavisesadassanatthanti etena satipi kāyamanopaṇāmānaṃ antarāyavisosanasamatthabhāve tehi paṇāmavisayassa
paṇāmārahabhāvavibhāvanena sātisayo vacīpaṇāmo vihitoti dasseti.
Guṇavisesavā hītiādinā ācariyassa yuttapattakāritaṃ
dasseti.
Desanā vinayapiṭaketi ettha nanu vinayapiṭakassapi desanābhāvato desanāvinayapiṭakānaṃ bhedavacanaṃ na yuttanti?
No na yuttaṃ ‘‘tīsupi cetesu ete dhammatthadesanāpaṭivedhā’’ti (dha. sa. aṭṭha. nidānakathā; dī. ni. aṭṭha.
1.paṭhamamahāsaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā) ettha viya samudāyadesanāya avayavadesanānaṃ
ādhārabhāvato. Desanākāle vā manasā vavatthāpitāya vinayatantiyā vinayapiṭakabhāvato tadatthapaññāpanassa ca desanābhāvato
bhedavacanaṃ. Atha vā desīyati etenāti
desanā, desanāsamuṭṭhāpako cittuppādo, tassa ca vinayapiṭakavisayo
karuṇāpubbaṅgamo ca soti evamettha bhedavacanopapatti daṭṭhabbā.
Suttantapiṭaketiādīsupi eseva nayo.
Kathaṃ pana bhagavato desanā vinayapiṭake karuṇāppadhānā, suttābhidhammapiṭakesu ca paññākaruṇāpaññāppadhānāti
Page 1 sur 74
www.tipitaka.org Vipassana Research Institute

viññāyatīti? Yato ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni ‘‘sikharaṇī’’tiādīni
vacanāni yathāparādhañca garahavacanāni vinayapiṭakadesanāyaṃ mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi,
taṃtaṃsikkhāpadapaññattikāraṇāpekkhāya verañjādīsu sārīrikañca khedamanubhosi, tasmā kiñcāpi
bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya
atisayakiccavatī, tatopi karuṇāya kiccaṃ adhikanti adhippāyena vuttaṃ
‘‘vinayapiṭake karuṇāppadhānā’’ti.
Karuṇābyāpārādhikatāya hi desanāya karuṇāppadhānatā, suttantadesanāya mahākaruṇāsamāpattibahulo veneyyasantānesu
tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhapesīti karuṇāpaññāppadhānatā, abhidhammadesanāya pana
sabbaññutaññāṇassa visayabhāvappahonako rūpārūpaparicchedo dhammasabhāvānurodhena pavattitoti paññāppadhānatā.
Teneva ca kāraṇenātiādinā desanānurūpataṃtaṃsaṃvaṇṇanāya thomanā ācariyassa pakatīti dasseti.
Kusalā rūpaṃ cakkhumā dasa dāḷimādi samūhavasena atthānavabodhanattho viya atthāvabodhanattho hi saddappayogo
attaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā iti-saddena saddapadatthako jāyatīti āha
‘‘karuṇā viyāti
nidassanavacana’’
nti. Nidassanañhi nāma nidassitabbadhamme tena ca sambandhe sati hoti, nāññathāti tassa nidassanabhāvaṃ
vibhāvento āha
‘‘yassa yathā…pe… pavattitthāti attho’’ti.
‘‘Tattha karuṇā viyāti nidassanavacana’’ntiādinā nidassananidassitabbadhammānaṃ ādhāravisayabyāpārehi savisesanehi
saha pakāsanavasena gāthāya atthatatvaṃ dassetvā avayavabhedavasena atthaṃ dassetuṃ
‘‘kiratīti karuṇā’’tiādi vuttaṃ. Tattha
nicchandarāgānaṃ bhūtapubbagatiyā vā sattatā veditabbā. Ekassapi dhammassa anekasāmaññākāravantatāya
‘‘yathāsabhāvaṃ
pakārehī’’
ti vuttaṃ. Tathā hi vuttaṃ – ‘‘sabbe dhammā sabbākārenā’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa
85; paṭi. ma. 3.5) dhammānaṃ aññeyyattaṃ paṭikkhipati ñātuṃ asakkuṇeyyattābhāvato. Etena tassā paññāya akicchavuttitaṃ
āha. Yatheva hi ‘‘ñeyyesu sabbesu pavattitthā’’ti ettāvatā adhippetatthe siddhe tesaṃ attattaniyatāvirahasaṃsūcanatthaṃ paresaṃ
sattādimicchāgāhapaṭisedhanena
dhamma-saddena ñeyyā visesitabbā, evaṃ ‘‘dhammesu sabbesu pavattitthā’’ti ettāvatā ca
adhippetatthe siddhe dhammesu tassā paññāya ākaṅkhappaṭibaddhatāya akicchavuttitaṃ dassetuṃ aññeyyattapaṭisedhanena
ñeyya-saddena dhammā visesitāti. Ñeyyadhamma-saddā nīluppalasaddā viya aññamaññaṃ bhedābhedayuttāti ‘‘ñeyyā ca te
dhammā cā’’
ti vuttaṃ. Yā yāti yathā-saddassatthaṃ dasseti. Byāpanicchāyañhi ayaṃ yathā-saddo, tappabhedā paññā
pavattitthāti sambandhoti.
Bhagavati pavattāvāti idaṃ yebhuyyena upamānopameyyatthānaṃ bhinnādhāratāya bhinnādhārassa ca upamānatthassa
idha asambhavato vuttaṃ. Bhagavato karuṇāya aññehi asādhāraṇabhāvo satte saṃsāradukkhato uddharitvā accantasukhe nibbāne
patiṭṭhapetuṃ attano sarīrajīvitapariccāgenapi ekantahitajjhāsayatāvasena veditabbo, yato vineyyānaṃ
kosohitavatthaguyhapahūtajivhāvidaṃsanampi kataṃ, yañca yadime sattā jāneyyuṃ, bhagavato sāsanena rahadamiva sītalaṃ
sampajjalitaṃ aggikkhandhampi samogāheyya. Aññesaṃ passantānanti sambandho.
Uddhaṭāti padaṃ apekkhitvā
mahoghapakkhandānaṃ sattānanti kammatthe sāmivacanaṃ. Ayañhettha saṅkhepattho – kāmādimahoghapakkhande satte
tato uddhaṭā natthañño koci maṃ ṭhapetvāti passato yathā bhagavato karuṇāya āvisanaṃ hoti, na evaṃ aññesaṃ
tathādassanasseva abhāvato. Atha vā
aññesaṃ passantānanti yadipi pare passeyyuṃ, tathāpi na tesaṃ bhagavato viya
karuṇokkamanaṃ atthi appaṭipattito attahitamattapaṭipattito cāti attho.
Anāvaraṇā tīsu kālesu sabbattha appaṭihatavuttitāya, asādhāraṇā sabbadhammānaṃ
niravasesahetupaccayapariggahavasena tesañca sabhāvakiccādiavatthāvisesādiparijānanena āyūhanavelāyameva
taṃtaṃkammānaṃ taṃtaṃphalavisesahīnamajjhimapaṇītādivibhāgassa indriyabaddhesu anindriyabaddhesu ca
atisukhumatirohitavidūravuttiatītānāgatādibhedabhinnānaṃ rūpadhammānaṃ taṃtaṃkāraṇasamavāyavibhāvaneneva
taṃtaṃphalesu vaṇṇasaṇṭhānagandharasaphassādivisesassa niravasesato paṭivijjhanena veditabbā. Ayañca attho bhagavato
anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇādivasena veditabbo.
Yathā ca passantassāti idaṃ rāgaggiādīhi lokasannivāsassa
ādittatādiākāradassanaṃ bhagavato mahākaruṇokkamanupāyaṃ sandhāya vuttaṃ. Taṃ pana bahukehi ākārehi passantānaṃ
buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ‘‘Āditto lokasannivāso…pe… uyyutto…pe… payāto…pe…
kummaggappaṭipanno…pe… upanīyati loko adhuvo…pe… atāṇo loko anabhissaro…pe… assako loko sabbaṃ pahāya
gamanīyaṃ…pe… ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’tiādinā
(paṭi. ma. 1.117) paṭisambhidāmagge parosataṃ ākārehi dassitanti ganthavitthāraṃ pariharituṃ saṃvaṇṇayituñca upāyaṃ
dassetuṃ āha
‘‘taṃ sabbaṃ paṭisambhidāmagge mahākaruṇāñāṇavibhaṅgavasena jānitabba’’nti.
Indriyaparopariyattaāsayānusaya yamakapāṭihāriya sabbaññutānāvaraṇañāṇāni sesāsādhāraṇañāṇāni. Tesampi hi vibhaṅgo ‘‘idha
tathāgato satte passati apparajakkhe’’tiādinā (paṭi. ma. 1.111) paṭisambhidāmagge nānappakārena dassitoti purimanayeneva
atidisati.
Ādi-saddena tattha vibhattānaṃ paṭisambhidāsaccañāṇādīnaṃ saṅgaho katoti veditabbo.
Nippadesasappadesavisayā karuṇā viya bhagavato paññāpi idha nippadesasappadesavisayā niravasesā adhippetāti tassā
katipayabhedadassanena nayato tadavasiṭṭhabhedā gahetabbāti dassento
‘‘paññāggahaṇena cā’’tiādimāha. Te pana sīlasamādhi
paññāvimuttivimuttiñāṇadassana, dvācattālīsasatadukadhamma, bāvīsatitikadhamma, catusatipaṭṭhāna sammappadhāna
iddhipāda sāmaññaphala ariyavaṃsādi, pañcagati pañcapadhāniyaṅgapañcaṅgikasamādhi indriya bala nissāraṇīyadhātu
vimuttāyatana vimuttiparipācanīyadhammasaññādi, chasāraṇīyadhamma anussatiṭṭhāna agāravagārava nissāraṇiyadhātu
satatavihāra anuttariya nibbedhabhāgiyapaññādi, sattaaparihāniyadhamma ariyadhana bojjhaṅga sappurisadhammanijjaravatthu
saññā dakkhiṇeyyapuggalakhīṇāsavabalādi, aṭṭhapaññāpaṭilābhahetu micchatta sammatta lokadhamma ariyānariyavohāra
ārambhavatthu kusītavatthu akkhaṇa mahāpurisavitakka abhibhāyatana vimokkhādi,
navayonisomanasikāramūladhammapārisuddhipadhāniyaṅga sattāvāsa āghātavatthu āghātapaṭivinaya saññānānatta
anupubbavihārādi, dasanāthakaradhamma kasiṇāyatana akusalakammapatha kusalakammapatha micchatta sammatta ariyavāsa
Page 2 sur 74
www.tipitaka.org Vipassana Research Institute

dasabalañāṇa asekkhadhammādi, ekādasamettānisaṃsa sīlānisaṃsa dhammatā buddhihetu, dvādasāyatanapaṭiccasamuppāda
dhammacakkākāra, terasadhutaguṇa, cuddasabuddhañāṇa, pañcadasacaraṇavimuttiparipācanīyadhamma, soḷasaānāpānassati
saccākāra suttantapaṭṭhāna, aṭṭhārasa buddhadhammadhātu bhedakaravatthu, ekūnavīsatipaccavekkhaṇa, catuvīsatipaccaya,
aṭṭhavīsatisuttantapaṭṭhāna, paṇṇāsaudayabbayadassana, paropaṇṇāsakusaladhamma, dvāsaṭṭhidiṭṭhigata,
aṭṭhasatataṇhāvicaritādibhedānaṃ dhammānaṃ paṭivijjhanadesanākārappavattā, ye ca
catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇappabhedā, ye ca
anantanayasamantapaṭṭhānapavicayadesanākārappavattā, ye ca anantāsu lokadhātūsu anantānaṃ sattānaṃ
āsayānusayacaritādivibhāvanākārappavattāti evaṃpakārā bhagavato paññāpabhedā, sabbepi idha
ādi-saddena nayato
saṅgayhantīti veditabbaṃ. Ko hi samattho bhagavato paññāya pabhede anupadaṃ niravasesato dassetuṃ. Teneva bhagavantaṃ
ṭhapetvā paññavantānaṃ aggabhūto dhammasenāpatisāriputtattheropi buddhaguṇaparicchedanaṃ patianuyutto ‘‘apica me,
bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) āhāti.
Saṃsāramahoghapakkhandānaṃ sattānaṃ tato santāraṇatthaṃ paṭipanno tehi payojito nāma hoti asatipi tesaṃ tathāvidhe
abhisandhiyanti vuttaṃ
‘‘sattā hi mahābodhiṃ payojentī’’ti. Etena sabbenāti mahābodhimūlādidassanena. Apagamanaṃ
nirupakkilesanti yojetabbaṃ. Jātasaṃvaddhabhāvadassanena ‘‘anādi anidhano ca satto’’ti evaṃpakārā micchāvādā paṭisedhitā
honti.
Samaññā…pe… dasseti satte paramatthato asatipi sattapaññattivohārasūcanato. Karuṇā ādipaññā pariyosānanti idaṃ
sambharaṇanipphattikālāpekkhāya vuttaṃ, na paricchedavantatāya. Tenevāha
‘‘tannidānabhāvato tato
uttarikaraṇīyābhāvato’’
ti. Sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi anavasesato
buddhaguṇadassanupāyo yadidaṃ nayaggāhaṇaṃ. Paradhanaharaṇāditopi virati paresaṃ anatthapariharaṇavasappavattiyā siyā
karuṇūpanissayāti
karuṇānidānaṃ sīlaṃ. Tato eva ‘‘tato pāṇātipātādiviratippavattito’’ti vuttaṃ.

Tải Sách Ebook Tại Đây: Abhidhammapitake Dhammasangani-anutika

Dhammasaṅgaṇī-anuṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *