Khuddakanikaye Nettippakarana-tika

Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1
ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.1.1 ganthārambhakathāvaṇṇanā) ratanattayavandanā
saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana
dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ
uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā
maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṃ paresaṃ
diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ
pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittassa kammassa
balānuppadānatthaṃ, antarā ca tassa asaṅkocanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya
parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati
‘‘vandanājanitaṃ…pe… tassa tejasā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhiyā
aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse
antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha –
‘‘Pūjārahe pūjayato, buddhe yadi va sāvake’’ti. (dha. pa. 195; apa. thera 1.10.1) ca,
Tathā –
‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko
hotī’’ti (a. ni. 4.34; itivu. 90) ca,
Tathā –
‘‘‘Buddho’ti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa;
‘‘‘Dhammo’ti…pe… ‘saṅgho’ti…pe… dīpassā’’ti. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha 90; dī. ni. ṭī.
1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; a. ni. ṭī. 2.4.34) ca,
Tathā –
‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye
rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’ti (a. ni. 6.10;
11.11) ca,
Tathā –
‘‘Araññe rukkhamūle vā…pe…;
Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī’’ti. (saṃ. ni. 1.249) ca;
Tattha yassa ratanattayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ
‘‘mahākāruṇika’’ntiādinā gāthāttayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca
katā vandanā yathādhippetappayojanaṃ sādhetīti. Tattha yassā saṃvaṇṇanaṃ kattukāmo, sā netti
Page 1 sur 80
www.tipitaka.org Vipassana Research Institute

visesato yathānulomasāsanasannissayā, tassa ca vicittākārappavattivibhāvinī. Tathā hi
suttantadesanā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā,
atha kho karuṇāpaññāppadhānāti tadubhayappadhānadesanāvisesavibhāvanaṃ tāva
sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ
‘‘mahākāruṇikaṃ nātha’’ntiādi
vuttaṃ.
Tattha kiratīti (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī.
1.1.1)
karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati
kāruṇikaṃ hiṃsati vibādhatīti attho. Kampanaṃ karotīti vā
karuṇā, paradukkhe sati sādhūnaṃ
hadayakhedaṃ karotīti attho. Kamiti vā sukhaṃ, taṃ rundhatīti
karuṇā. Esā hi
paradukkhāpanayanakāmatālakkhaṇā, attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati
vibandhatīti attho. Kiriyati dukkhitesu pasāriyatīti vā
karuṇā, karuṇāya niyuttoti kāruṇiko yathā
‘‘dovāriko’’ti (a. ni. 7.67). Yathā hi dvāraṭṭhānato aññattha vattamānopi dvārapaṭibaddhajīviko puriso
dvārānativattavuttitāya dvāre niyuttoti ‘‘dovāriko’’ti vuccati, evaṃ bhagavā mettādivasena
karuṇāvihārato aññattha vattamānopi karuṇānativattavuttitāya karuṇāya niyuttoti ‘‘kāruṇiko’’ti vuccati.
Mahābhinīhārato paṭṭhāya hi yāva mahāparinibbānā lokahitatthameva lokanāthā tiṭṭhantīti. Mahanto
kāruṇikoti
mahākāruṇiko. Satipi bhagavato tadaññaguṇānampi vasena mahantabhāve
kāruṇikasaddasannidhānena vuttattā karuṇāvasenevettha mahantabhāvo veditabbo yathā
‘‘mahāveyyākaraṇo’’ti. Evañca katvā ‘‘mahākāruṇiko’’ti iminā padena puggalādhiṭṭhānena satthu
mahākaruṇā vuttā hoti.
Aparo nayo – atthasādhanato karuṇaṃ karuṇāyanaṃ karuṇāsampavattanaṃ arahatīti
kāruṇiko.
Bhagavato hi sabbaññutāya anavasesato sattānaṃ hitaṃ, hitupāyañca jānato, tattha ca akilāsuno hitesitā
satthikā, na tathā aññesanti. Atha vā karuṇā karuṇāyanaṃ sīlaṃ pakati sabhāvo etassāti
kāruṇiko.
Bhagavā hi pathavīphassādayo viya kakkhaḷaphusanādisabhāvā karuṇāsabhāvo sabhāvabhūtakaruṇoti
attho. Sesaṃ purimasadisameva. Atha vā mahāvisayatāya, mahānubhāvatāya, mahapphalatāya ca mahatī
karuṇāti
mahākaruṇā. Bhagavato hi karuṇā niravasesesu sattesu pavattati, pavattamānā ca
anaññasādhāraṇā pavattati, diṭṭhadhammikādibhedañca mahantameva sattānaṃ hitasukhaṃ ekantato
nipphādeti, mahākaruṇāya niyuttoti
mahākāruṇiko, taṃ mahākāruṇikaṃ. Sesaṃ sabbaṃ vuttanayeneva
veditabbaṃ. Sumāgadhādipadānaṃ viya cettha saddasiddhi veditabbā.
Nāthatīti
nātho, veneyyānaṃ hitasukhaṃ āsīsati patthetīti attho, mettāyanavasena cettha
hitasukhāsīsanaṃ veditabbaṃ, na karuṇāyanavasena paṭhamapadena vuttattā. Atha vā nāthati
veneyyagataṃ kilesabyasanaṃ upatāpetīti
nātho, nāthatīti vā nātho, yācatīti attho. Bhagavā hi ‘‘sādhu,
bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā’’tiādinā (a. ni. 8.7, 8) sattānaṃ taṃ taṃ
hitappaṭipattiṃ yācitvāpi mahākaruṇāya samussāhito te tattha niyojeti. Paramena vā cittissariyena
samannāgato, sabbasatte vā sīlādiguṇehi īsati abhibhavatīti paramissaro bhagavā
‘‘nātho’’ti vuccati, taṃ
nāthaṃ.
Ñātabbanti
ñeyyaṃ, atītādibhedabhinnaṃ sabbaṃ saṅkhataṃ, asaṅkhatañca. Saṅgaraṇaṭṭhena
sāgaro, patitapatitānaṃ attano puthulagambhīrabhāvehi saṃsīdanaṃ nimmujjanaṃ karotīti attho. Saṃ
saddassa cettha ‘‘sābhāvo, sārāgo’’tiādīsu (dha. sa. 389, 391) viya niruttinayena daṭṭhabbo.
Saṅgaraṇaṭṭhenāti vā saṅgarakaraṇaṭṭhena, ṭhitadhammatāya ‘‘ayaṃ me mariyādā, imaṃ velaṃ
nātikkamāmī’’ti lokena saṅgaraṃ saṅketaṃ karonto viya hotīti attho. Saṅgaraṇaṃ vā samantato galanaṃ
sandanaṃ udakena karotīti
sāgaro. Kappavuṭṭhānakāle hi mahāsamuddo ito cito ca paggharitvā sakalaṃ
lokadhātuṃ ekoghaṃ karotīti. Lokiyā pana vadanti ‘‘sāgarassa rañño puttehi sāgarehi nibbattito khatoti
sāgaro, puratthimo samuddappadeso, taṃsambandhatāya ruḷhivasena sabbopi samuddo tathā
voharīyatī’’ti. Sāgarasadisattā
sāgaro, ñeyyameva sāgaroti ñeyyasāgaro. Sadisatā cettha
puthuladuttaragambhīrānādikālikatāhi veditabbā, nihīnaṃ cetamopammaṃ. Tathā hi ñeyyasseva
sātisayā puthulatā aparimāṇalokadhātubyāpanato, sabbaññutaññāṇasseva taraṇīyatāya duttaratā,
gambhīratā, ādikoṭirahitā ca pavatti, na itarassa paricchinnadesattā bāhirakavītarāgehipi ittarena khaṇena
Page 2 sur 80
www.tipitaka.org Vipassana Research Institute

atikkamitabbattā, parimitagambhīrattā, parimitakālattā ca. Ñeyyasāgarassa pāraṃ pariyantaṃ gatoti
ñeyyasāgarapāragū, taṃ ñeyyasāgarapāraguṃ.
Gamanañcettha ñāṇagamanameva, na itaraṃ ñeyyaggahaṇato, taṃ pana ñāṇaṃ duvidhaṃ
sammasanapaṭivedhabhedato, tathā hetuphalabhedato. Tattha ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā
(dī. ni. 2.57; saṃ. ni. 2.4, 10; peṭako. 23) karuṇāyanavaseneva abhinivisitvā anekākāravokāre saṅkhāre
sammasantaṃ bhagavato
sammasanañāṇaṃ chattiṃsakoṭisatasahassamukhena ñeyyasāgaraṃ
ajjhogāhetvā tassa pāraṃ pariyantaṃ agamāsi, yaṃ ‘‘mahāvajirañāṇa’’nti vuccati.
Paṭivedhañāṇaṃ
pana sabbaññutaññāṇapadaṭṭhānaṃ āsavakkhayañāṇaṃ, āsavakkhayañāṇapadaṭṭhānañca
sabbaññutaññāṇaṃ, yaṃ ‘‘mahābodhī’’ti vuccati. Pāragamanañca tassa kiccasiddhiyā, samatthatāya ca
veditabbaṃ. Tathā yathāvuttaṃ sammasanañāṇaṃ
hetu, itaraṃ phalaṃ. Saha sammasanañāṇena vā
āsavakkhayañāṇaṃ
hetu, sabbaññutaññāṇaṃ phalaṃ tadānisaṃsabhāvatoti veditabbaṃ.
Vandeti namāmi, abhitthavāmi vā. Saṇhaṭṭhena nipuṇā, anupacitañāṇasambhārānaṃ agādhaṭṭhena
gambhīrā, ekattādibhedato nandiyāvaṭṭādivibhāgato ca vicitrā visiṭṭhā nānāvidhā nayā etissāti
nipuṇagambhīravicitranayā, nipuṇagambhīravicitranayā desanā assāti
nipuṇagambhīravicitranayadesano, taṃ nipuṇa…pe… desanaṃ. Nayatīti vā nayo, pāḷigati, sā ca
vuttanayena atthato
nipuṇā, atthato byañjanato ca gambhīrā, saṅkhepavitthārānulomādippavattiyā
nānāvidhatāya
vicitrā. Tathā hi paññattianupaññattiādivasena,
saṃkilesabhāgiyādilokiyāditadubhayavomissatādivasena,
kusalādikhandhādisaṅgahādisamayavimuttādiṭhapanādikusalamūlāditikapaṭṭhānādivasena ca anekavidhā
pāḷigatīti.
Tattha (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā) dvīhākārehi bhagavato thomanā veditabbā
attahitasampattito, parahitappaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ
sabbesaṃ kilesānaṃ accantappahānato ca veditabbā, parahitappaṭipatti lābhasakkārādinirapekkhacittassa
sabbadukkhaniyyānikadhammadesanato, paṭiviruddhesupi niccaṃ
hitajjhāsayañāṇaparipākakālāgamanato ca veditabbā. Sā panettha payogato, āsayato ca duvidhā,
parahitappaṭipatti, yathāvuttabhedā duvidhā ca attahitasampatti pakāsitā hoti. Kathaṃ?
‘‘Mahākāruṇika’’nti iminā āsayato, ‘‘nipuṇa…pe… desana’’nti iminā payogato, ‘‘nātha’’nti iminā pana
ubhayathāpi bhagavato parahitappaṭipatti pakāsitā karuṇākiccadīpanato, ‘‘ñeyyasāgarapāragu’’nti iminā
sātisayaṃ attahitasampatti paramukkaṃsagatañāṇakiccadīpanato.
Atha vā tīhākārehi bhagavato thomanā veditabbā hetuto, phalato, upakārato ca. Tattha
hetu
mahākaruṇā, sā pana paṭhamapadena sarūpeneva dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā
pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu padhānabhūtā
ñāṇapahānasampadā
‘‘ñeyyasāgarapāragu’’nti iminā padena pakāsitā. Padhāne hi dassite avinābhāvato itarampi dvayaṃ
dassitameva hoti. Na hi buddhānaṃ ānubhāvarūpakāyasampattīhi vinā kadācipi dhammakāyasirī
vattatīti.
Upakāro anantaraṃ abāhiraṃ katvā tividhayānamukhena vimuttidhammadesanā, sā
‘‘nāthaṃ, nipuṇa…pe… desana’’nti padadvayena pakāsitāti veditabbaṃ.
Tattha (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā) ‘‘mahākāruṇika’’nti etena sammāsambodhiyā
mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ
katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā
sammāsambodhiyā mūlaṃ. ‘‘Ñeyyasāgarapāragu’’nti etena pubbabhāgappaṭipattiyā saddhiṃ
sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca
anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Vuttappabhedaṃ pana sammasanañāṇaṃ saha
paññāpāramiyā tassā pubbabhāgapaṭipadā. Tassā hi ānubhāvena
līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedādiantadvayavirahitā
ukkaṃsapāramippattā majjhimā paṭipadā bhāvanāpāripūriṃ gatā. ‘‘Nātha’’nti iminā sammāsambodhiyā
phalaṃ dasseti lokattayanāyakabhāvadīpanato. Tathā hi sabbānatthaparihārapubbaṅgamāya
Page 3 sur 80
www.tipitaka.org Vipassana Research Institute

niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā, sadevamanussāya pajāya
accantupakāritāya aparimitanirupamabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā
aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ anuttaragāravaṭṭhānabhūtatāya ca ‘‘nātho’’ti vuccatīti.
‘‘Nipuṇa…pe… desana’’nti iminā sammāsambodhiyā payojanaṃ dasseti. Saṃsāramahoghato
sattasantāraṇatthañhi bhagavatā sammāsambodhi abhipatthitā, tañca sattasantāraṇaṃ
yathāvuttadesanāsampattiyā samijjhati tadavinābhāvato. Iminā bhagavato sātisayā parahitappaṭipatti
dassitā, itarehi attahitasampattīti tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato
catutthapuggalabhāvaṃ dīpeti, tena ca anuttaradakkhiṇeyyabhāvaṃ, uttamavandanīyabhāvaṃ, attano ca
vandanakiriyāya khettaṅgatabhāvaṃ dīpeti.
Ettha ca yathā ‘‘mahākāruṇika’’nti iminā padena bhagavato mahākaruṇā dassitā, evaṃ
‘‘ñeyyasāgarapāragu’’nti etena mahāpaññā dassitā. Tesu
karuṇāggahaṇena lokiyesu
mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti,
paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti.
Tadubhayaggahaṇasiddho
eva cattho nāthasaddena pakāsīyati. Karuṇāvacanena upagamanaṃ
nirupakkilesaṃ dasseti, paññāvacanena apagamanaṃ. Tathā karuṇāggahaṇena lokasamaññānurūpaṃ
bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāggahaṇena samaññāya anatidhāvanaṃ.
Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādisammasanaṃ hotīti. Tathā
karuṇāggahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāggahaṇena tīsu kālesu appaṭihatañāṇaṃ,
catusaccañāṇaṃ, catupaṭisambhidāñāṇaṃ, catuvesārajjañāṇaṃ. Karuṇāggahaṇena
mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu (ma. ni.
1.151, 178) akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa
buddhadhammā (mahāni. 69, 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5; dī. ni.
aṭṭha. 3.305; vibha. mūlaṭī. suttantabhājanīyavaṇṇanā; dī. ni. ṭī. 3.141), catucattālīsa ñāṇavatthūni
sattasattati ñāṇavatthūnīti (saṃ. ni. 2.34) evamādīnaṃ anekesaṃ paññāppabhedānaṃ vasena ñāṇacāraṃ
dasseti.
Tathā karuṇāggahaṇena caraṇasampatti, paññāggahaṇena vijjāsampatti. Karuṇāggahaṇena
sattādhipatitā, paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena
attanāthabhāvo. Tathā karuṇāggahaṇena pubbakāribhāvo, paññāggahaṇena kataññutā. Karuṇāggahaṇena
aparantapatā, paññāggahaṇena anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi,
paññāggahaṇena buddhabhāvasiddhi. Tathā karuṇāggahaṇena paresaṃ tāraṇaṃ, paññāggahaṇena sayaṃ
tāraṇaṃ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā, paññāggahaṇena sabbadhammesu
virattacittatā dassitā hoti. Sabbesañca buddhaguṇānaṃ karuṇā ādi taṃnidānabhāvato, paññā
pariyosānaṃ tato uttari karaṇīyābhāvato, iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti.
Tathā karuṇāvacanena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ
tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca
sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā
sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo,
yadidaṃ nayaggāhaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ.
Tenevāha –
‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304;
3.141; ma. ni. aṭṭha. 3.425; udā. aṭṭha. 53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha.
nidānakathā, pakiṇṇakakathā; dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; saṃ. ni.
ṭī. 1.1.1; a. ni. ṭī. 1.1.1; vajira. ṭī. ganthārambhakathā; sārattha. ṭī.
1.ganthārambhakathāvaṇṇanā);
Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ,
bhante’’ti (dī. ni. 2.145) paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.
Page 4 sur 80
www.tipitaka.org Vipassana Research Institute

Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ
‘‘vijjācaraṇasampannā’’tiādimāha. Tattha vijjācaraṇasampannā hutvāti vacanaseso. Vindiyaṃ
dhammānaṃ salakkhaṇaṃ, sāmaññalakkhaṇañca vindatīti
vijjā, lobhakkhandhādīni vā vijjhanaṭṭhena
vijjā, catunnaṃ vā ariyasaccānaṃ viditakaraṇaṭṭhena vijjāti evaṃ tāvettha vacanatthato vijjā veditabbā.
Pabhedato pana tissopi vijjā
vijjā bhayabheravasutte āgataniyāmeneva, aṭṭhapi vijjā vijjā
ambaṭṭhasuttādīsu
(dī. ni. 1.278 ādayo) āgataniyāmeneva. Caranti tehīti caraṇāni, sīlasaṃvarādayo
pañcadasa dhammā, iti imāhi vijjāhi, imehi ca caraṇehi sampannā sampannāgatāti
vijjācaraṇasampannā.
Yenāti yena dhammena karaṇabhūtena, hetubhūtena ca. Tattha maggadhammassa karaṇattho
veditabbo niyyānakiriyāsādhakatamabhāvato, nibbānadhammassa hetuattho ārammaṇapaccayabhāvato.
Paccayattho hi ayaṃ hetvattho. Pariyattidhammassapi hetuattho yujjateva paramparāya hetubhāvato.
Phaladhamme pana ubhayampi sambhavati. Kathaṃ? ‘‘Tāya saddhāya avūpasantāyā’’ti vacanato
maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya phalassa niyyānānuguṇatā,
niyyānapariyosānatā cāti iminā pariyāyena siyā karaṇattho niyyānakiriyāya.
Sakadāgāmimaggavipassanādīnaṃ pana upanissayapaccayabhāvato siyā hetuattho. Evañca katvā
aggappasādasuttādīsu (itivu. 90) aggādibhāvena aggahitāpi phalapariyattidhammā
chattamāṇavakavimānādīsu (vi. va. 886 ādayo) saraṇīyabhāvena gahitāti tesaṃ magganibbānānaṃ
viya mahāaṭṭhakathāyaṃ saraṇabhāvo uddhaṭo. Visesato cettha maggapariyāpannā eva
vijjācaraṇadhammā veditabbā. Te hi nippariyāyena niyyānakiriyāya sādhakatamabhūtā, na itare.
Itaresaṃ pana niyyānatthatāya niyyānatā. Yadi evaṃ kasmā ‘‘vijjācaraṇasampannā hutvā’’ti vuttaṃ,
niyyānasamakālameva hi yathāvuttavijjācaraṇasampattisamadhigamoti? Nāyaṃ virodho samānakālatāya
eva adhippetattā yathā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400;
3.421, 425, 426; saṃ. ni. 2.43-45; 4.60; kathā. 465, 467).
Sampannāti vā padassa vattamānakālatthatā
veditabbā ‘‘uppannā dhammā’’ti (dha. sa. tikamātikā 17) ettha uppannasaddassa viya. Evañca katvā
vacanasesamantareneva padayojanā siddhā hoti. ‘‘Yenā’’ti ca padaṃ ubhayattha sambandhitabbaṃ
‘‘yena dhammena vijjācaraṇasampannā, yena dhammena niyyantī’’ti.
Lokatoti khandhādilokato, vaṭṭatoti attho. Nti taṃ magganibbānaphalapariyattibhedaṃ dhammaṃ.
Uttamanti seṭṭhaṃ. Tathā hesa attanā uttaritarassa abhāvena ‘‘anuttaro’’ti vuccati. Tattha maggassa
niyyānahetuādiatthena, nibbānassa nissaraṇavivekādiatthena, phalassa ariyasantabhāvādiatthena ca
seṭṭhatā veditabbā. Svāyamattho ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ
aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) ādisuttapadānusārena vibhāvetabbo.
Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato, saṃsārato ca apatamāne katvā dhāretīti
dhammo. Sammā, sāmañca sabbadhammānaṃ buddhattā sammāsambuddho,
sabbaññutāanāvaraṇañāṇo samantacakkhu bhagavā, tena yathā sammāsambodhisamadhigameneva sabbe
buddhaguṇā sampāpuṇīyanti, evaṃ sammadeva āsevanāya bhāvanāya bahulīkiriyāya sammāpaṭipattiyā
sammadeva paccavekkhaṇāya sakkaccaṃ dhammadesanāya veneyyasantānesu patiṭṭhāpanena –
‘‘Ariyaṃ, vo bhikkhave, sammāsamādhiṃ desessāmi (ma. ni. 3.136; peṭako. 24).
Maggānaṭṭhaṅgiko seṭṭho (dha. pa. 273; netti. 170; peṭako. 30). Yāvatā, bhikkhave, dhammā
saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati (itivu. 90; a. ni. 4.34). Ekāyano ayaṃ,
bhikkhave, maggo sattānaṃ visuddhiyā (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384).
Dhammaṃ, vo bhikkhave, desessāmi ādikalyāṇa’’nti (ma. ni. 3.420; netti. 5) –
Ādivacanehi, abhitthavanena ca pūjito mānito apacitoti
sammāsambuddhapūjito, taṃ
sammāsambuddhapūjitaṃ dhammaṃ vandeti sambandho.
Ayaṃ panettha saṅkhepattho – yassa dhammassa adhigamane vijjāsampannā ceva honti
caraṇasampannā ca, sabbavaṭṭadukkhato ca niyyanti, tameva ariyānaṃ
Page 5 sur 80
www.tipitaka.org Vipassana Research Institute

sakalaguṇasamaṅgibhāvanimittaṃ, anavasesadukkhanissaraṇahetubhūtañca uttamaṃ pavaraṃ
saddhiṃ pariyattidhammena navavidhaṃ lokuttaradhammaṃ bhagavatāpi sammāpaṭipattiādividhinā
pūjitaṃ namāmi, abhitthavāmi vāti.
Ettha ca ‘‘yena lokato niyyanti, vijjācaraṇasampannā ca hontī’’ti padadvayena yathākkamaṃ
dhammassa bhāvetabbabhāvo, sacchikātabbabhāvo ca vutto. Tesu paṭhamena vijjāsampattiyā dhammaṃ
thometi, dutiyena vimuttisampattiyā. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya.
Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Paṭhamena vā khayañāṇabhāvena,
dutiyena anuppādañāṇabhāvena. Atha vā purimena vijjūpamatāya, dutiyena vajirūpamatāya. Purimena
vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena
nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā
dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena
dhammaṃ thometi. Atha vā paṭhamena niyyānikabhāvadassanato svākkhātatāya dhammaṃ thometi,
dutiyena sacchikātabbabhāvato sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya.
Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi.
‘‘Uttama’’nti ca etena aññassa visiṭṭhassa abhāvadīpanena paripuṇṇatāya dhammaṃ thometi,
‘‘sammāsambuddhapūjita’’nti etena parisuddhatāya. Sabbadosāpagamena hissa pūjanīyatā.
Parisuddhatāya cassa pahānasampadā, paripuṇṇatāya pabhavasampadā. Pahānasampattiyā ca
bhāvanāpāripūrī anavasesadosasamugghāṭanato, pabhavasampattiyā sacchikiriyanibbatti tatuttari
karaṇīyābhāvato. Anaññasādhāraṇatāya hi uttamoti. Tathā bhāvetabbabhāvenassa saha
pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā, sacchikātabbabhāvena saha asaṅkhatāya
dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.
Evaṃ saṅkhepena sabbasaddhammaguṇehi saddhammaṃ thometvā idāni ariyasaṅghaṃ thometuṃ
‘‘sīlādiguṇasampanno’’tiādi vuttaṃ. Tattha sīlādiguṇasampannoti
sīlasamādhipaññāvimuttiyādiguṇehi sampanno samannāgato, sampannasīlādiguṇo vā. Ariyānañhi
taṃtaṃmaggavajjhakilesappahānena hatapaṭipakkhā suvisuddhā sīlādayo ‘‘sampannā’’ti vattabbataṃ
arahanti, na puthūjjanānaṃ, yato ‘‘suppaṭipanno’’tiādinā (ma. ni. 1.74; a. ni. 6.10; udā. 18) ariyasaṅgho
thomīyati. Atha vā
sīlādiguṇasampannoti paripuṇṇasīlādiguṇo. Ariyapuggalānañhi
ariyasaccappaṭivedhena saheva yathārahaṃ sekkhāsekkhā sīlādidhammakkhandhā pāripūriṃ
gacchantīti.
Ṭhito maggaphalesūti maggesu, phalesu ca ṭhito, maggaṭṭho, phalaṭṭho cāti attho. Yoti
aniyamato ariyasaṅghaṃ niddisati, tassa
‘‘ta’’nti iminā niyamaṃ veditabbaṃ.
Nanu ca ariyasaṅghe na sabbe ariyapuggalā maggaṭṭhā, nāpi sabbe phalaṭṭhāti? Saccametaṃ,
avayavadhammena pana samudāyaṃ niddisanto evamāha yathā ‘‘samaṃ cuṇṇa’’nti. Yathā hi
yogacuṇṇassa avayavesu labbhamāno samabhāvo samudāye apadisīyati ‘‘samaṃ cuṇṇa’’nti, evaṃ
ariyasaṅghassa avayavabhūtesu ariyapuggalesu labbhamāno maggaṭṭhaphalaṭṭhabhāvo samudāyabhūte
ariyasaṅghe ṭhito ‘‘maggaphalesū’’ti apadiṭṭhoti veditabbaṃ.
Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena ca lokena ‘‘saraṇa’’nti araṇīyato
ariyo, diṭṭhisīlasāmaññena saṃhatattā saṅgho, ariyo ca so saṅgho cāti ariyasaṅgho, taṃ ariyasaṅghaṃ.
Pujjabhavaphalanibbattanato attano santānaṃ punātīti vā
puññaṃ, khittaṃ vuttaṃ bījaṃ
viruhanaṭṭhānatāya tāyati rakkhatīti
khettaṃ kedārādi, khettaṃ viyāti khettaṃ, sattānaṃ puññassa
mahapphalabhāvakaraṇena viruhanaṭṭhānatāya khettanti
puññakkhettaṃ. Anuttaraṃ vandeti
sambandho.
Ettha ca ‘‘sīlādiguṇasampanno’’ti etena ariyasaṅghassa bhagavato anujātaputtataṃ dasseti, tenassa
pabhavasampadā dīpitā hoti. ‘‘Ṭhito maggaphalesū’’ti etena pahānasampadaṃ, ñāṇasampadañca dasseti
kilesānaṃ samucchedappaṭippassaddhippahānadīpanato, maggaphalañāṇādhigamadīpanato ca.
‘‘Ariyasaṅgha’’nti etena pabhavasampadaṃ sabbasaṅghānaṃ aggabhāvadīpanato, sadevakena ca lokena
Page 6 sur 80
www.tipitaka.org Vipassana Research Institute

araṇīyabhāvadīpanato. ‘‘Puññakkhettaṃ anuttara’’nti etena lokassa bahūpakārataṃ dasseti
aggadakkhiṇeyyabhāvadīpanato.
Tathā ‘‘sīlādiguṇasampanno’’ti idaṃ ariyasaṅghassa
sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ. ‘‘Ṭhito maggaphalesū’’ti idaṃ satipi santānavibhāgena
anekabhāve catupurisayugaaṭṭhapurisapuggalabhāvadīpanaṃ. ‘‘Ariyasaṅgha’’nti idaṃ
āhuneyyādibhāvadīpanaṃ. ‘‘Puññakkhettaṃ anuttara’’nti idaṃ lokassa hitasukhāya
paṭipannatādīpanaṃ. Tathā ‘‘ṭhito maggaphalesū’’ti idaṃ ariyasaṅghassa
lokuttarasaraṇagamanasabbhāvadīpanaṃ, tenassa bhagavato orasaputtabhāvo dassito hoti.
‘‘Sīlādiguṇasampanno’’ti iminā panassa vihatavidhastakilesā anavasesā sekkhāsekkhā
sīlādidhammakkhandhā dassitā. ‘‘Ariyasaṅghaṃ puññakkhettaṃ anuttara’’nti iminā tesaṃ tesaññeva
yathāvuttaguṇavisesānaṃ suparisuddhataṃ dīpeti. Tenassa mahānubhāvataṃ,
anuttaradakkhiṇeyyabhāvaṃ, vandanārahabhāvaṃ, attano ca vandanākiriyāya khettaṅgatabhāvaṃ dīpeti.
Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo
majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā sabbe ariyasaṅghaguṇā
imāya gāthāya pakāsitāti veditabbaṃ.
Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni
taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento
‘‘vandanājanita’’nti gāthamāha. Tattha
vandanājanitanti vandanākārena nibbattitaṃ, ratanattayaguṇābhitthavanavasena, nipaccakāravasena vā
uppāditanti attho.
Itīti evaṃ ‘‘mahākāruṇika’’ntiādippakārena. Ratijananaṭṭhena ratanaṃ,
buddhadhammasaṅghā, cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –
‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; saṃ.
ni. 5.223; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50; dī. ni. ṭī. 1.ganthārambhakathā; ma. ni. ṭī. 1.4;
saṃ. ni. ṭī. 1.1.4; a. ni. ṭī. 1.1.4; sārattha. ṭī. 1.ganthārambhakathāvaṇṇanā);
Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhanti, ratanānaṃ tayaṃ
ratanattayaṃ, tasmiṃ ratanattaye. Hatantarāyoti vidhastaupaddavo hutvāti sambandho, etena attano
pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā tassa puññassa atthasaṃvaṇṇanāya
upaghātakaupaddavānaṃ vihanane samatthataṃ dasseti.
Sabbatthāti sabbasmiṃ anto ceva bahi ca,
ajjhattikabāhiravatthūsūti attho.
Sabbatthāti vā sabbasmiṃ kāle, saṃvaṇṇanāya
ādimajjhapariyosānakālesūti vuttaṃ hoti.
Hutvāti pubbakālakiriyā, tassa ‘‘karissāmatthavaṇṇana’’nti
etena sambandho.
Tassāti yaṃ ratanattaye vandanājanitaṃ puññaṃ, tassa. Tejasāti ānubhāvena balena.
Evaṃ ratanattayavandanāya payojanaṃ dassetvā idāni nettippakaraṇassa gambhīratthattā
atthasaṃvaṇṇanāya dukkarabhāvaṃ dassetuṃ
‘‘ṭhiti’’ntiādimāha. Tattha ṭhitinti ṭhānaṃ
anantaradhānaṃ avicchedappavattiṃ.
Ākaṅkhamānenāti icchamānena patthayantena, ‘‘ahovatāyaṃ
saddhammanetti ciraṃ tiṭṭheyyā’’ti evaṃ patthayantenāti vuttaṃ hoti.
Ciranti dīghakālaṃ,
pañcavassasahassaparimāṇaṃ kālanti attho.
Saddhammanettiyāti saddhammasaṅkhātāya nettiyā.
Saddhammo hi veneyyasantānesu ariyaguṇānaṃ nayanato
netti, saddhammassa vā netti
saddhammanetti, tassā saddhammanettiyā, svāyamattho aṭṭhakathāyaṃ vicārito eva. Therenāti
thiraguṇayuttena.
Abhiyācitoti ādaragāravena yācito. Abhimukhaṃ vā yācito, anuttaraṃ katvā yācitoti
attho. Uddissa vā yācito, garutaraṃ katvā yācitoti attho, ‘‘karotu āyasmā nettippakaraṇassa kañci
atthasaṃvaṇṇana’’nti evaṃ nettiyā atthasaṃvaṇṇanaṃ pati ajjhesitoti vuttaṃ hoti. Ettha ca
saddhammassa ciraṃ ṭhitikāmena ajjhāsayasampannena sāsane thiraguṇayuttena sabrahmacārinā
ādaragāravena, abhimukhaṃ vā yācitena me na sakkā tassa abhiyācanaṃ paṭikkhipitunti dasseti
‘‘ṭhitiṃ
ākaṅkhamānenā’’
ti gāthāya.
Padumuttaranāthassāti padumuttarassa sammāsambuddhassa. Passatāti pubbenivāsacakkhunā,
Page 7 sur 80
www.tipitaka.org Vipassana Research Institute

samantacakkhunā eva vā hatthatale ṭhapitaāmalakaṃ viya abhinīhāraṃ passantena. Tādināti
tādibhāvayuttena, sabbattha vā nibbikārena, ‘‘amhākaṃ bhagavatā’’ti vacanaseso.
Yassāti āyasmato
mahākaccānattherassa.
Ṭhapitoti –
‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena
atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.188, 197) –
Evaṃ ṭhapito. Sīlādiguṇavisesehi mahantā sāvakāti
mahāsāvakā (theragā. aṭṭha. 2.1288; a. ni. ṭī.
2.3.59), mahākassapādayo, tesu ayamāyasmā aññataroti, mahāsāvako ca so guṇavisesayogato uttamo
cāti
mahāsāvakuttamo.
Jhānādīsu sātisayānaṃ āvajjanādivasībhāvānaṃ, ariyiddhivasena paramassa ca cetovasībhāvassa
adhigatattā
vasippatto. Atthādīsu savisesabhedagatapaṭisambhidāñāṇattā pabhinnapaṭisambhido.
‘‘Paṇḍito, bhikkhave, mahākaccāno, mahāpañño, bhikkhave, mahākaccāno’’tiādinā (ma. ni. 1.205)
anekesu ṭhānesu bhagavatā pasaṃsitattā
sambuddhena pasaṃsito. Tena vuttaṃ ‘‘satthu ceva
saṃvaṇṇito saṃbhāvito, viññūnañca sabrahmacārina’’nti.
Anumoditāti ‘‘sādhu sādhu, kaccāna, sādhu kho, tvaṃ kaccāna, imaṃ dhammasaṃvaṇṇanaṃ
abhāsī’’ti evaṃ anumoditā. Ekasmiṃ kira samaye ayaṃ mahāthero jambuvanasaṇḍe viharanto attano
santikāvacarānaṃ bhikkhūnaṃ imaṃ hāranayapaṭimaṇḍitaṃ pakaraṇaṃ abhāsi. Bhāsitvā ca bhagavato
santikaṃ upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisinno yathābhāsitaṃ imaṃ pakaraṇaṃ
bhagavato nivedesi. Taṃ sutvā bhagavā ‘‘sādhu sādhū’’tiādinā anumoditvā ‘‘tasmātiha, tvaṃ kaccāna,
imaṃ dhammasaṃvaṇṇanaṃ dhammanettitveva dhārehī’’ti nāmaggahaṇaṃ akāsīti vadanti.
Desanāhārādinandiyāvaṭṭanayādihāranayānusāreneva sabbadhammasaṃvaṇṇanānaṃ gatiyoti āha
‘‘sāsanassa sadāyattā, navaṅgassatthavaṇṇanā’’ti.
Gambhīrañāṇehīhi gambhīrehi ñāṇehi, na saddhāmattakena, gambhīrañāṇehi vā mahāpaññehi
ariyehi. Pakaraṇassa gambhīratthataṃ, attano ca ñāṇassa nātivisayataṃ viditvā saṃvaṇṇanārambhe
saṃsīdantampi maṃ sāsanaguṇādiupanissayasampadā ussāhesīti imamatthaṃ dasseti
‘‘kiñcāpī’’tiādinā.
‘‘Pañcapi nikāye ogāhetvā’’ti iminā nettiyā pañcapi mahānikāye anupavisitvā avaṭṭhānaṃ, tesaṃ
saṃvaṇṇanābhāvañca dīpeti. Tattha ‘‘katamo assādo ca ādīnavo cā’’tiādipeṭakopadesapāḷiṃ (peṭako. 23)
ānetvā idha desanāhārādīnaṃ padatthavinicchayo peṭakena saṃsandanaṃ nāma.
‘‘yathābala’’nti iminā
sabbathā sabbabhāgenāpi nettiyā saṃvaṇṇanā mayā na sukarā kātuṃ, attano pana ñāṇabalānurūpaṃ
karissāmīti niratimānataṃ dīpeti.
Suvisuddhanti suṭṭhu visuddhaṃ, nikāyantaraladdhidosehi antarantarā anuppavesitehi
asammissanti adhippāyo.
Asaṃkiṇṇanti sanikāyepi padatthantaraparikappanādinā asaṃkiṇṇaṃ
tādisasaṅkararahitaṃ anākulaṃ suparicchinnaṃ. Vividhehi ākārehi nicchinotīti
vinicchayo. Atthānaṃ
vinicchayo
atthavinicchayo. Gaṇṭhiṭṭhānabhūtesu atthesu khilamaddanākārena pavattā
vimaticchedakathā, nipuṇo sukhumo saṇho atthavinicchayo etassāti
nipuṇatthavinicchayo. Atha vā
atthe vinicchinotīti
atthavinicchayo, yathāvuttaatthavisayañāṇaṃ, nipuṇo cheko atthavinicchayo
etassāti
nipuṇatthavinicchayo, taṃ nipuṇatthavinicchayaṃ. Samayanti siddhantaṃ. Idaṃ vuttaṃ hoti –
mahāvihāravāsīnaṃ siddhanto vuttanayena suparisuddho, anākulo, saṇhasukhumavinicchayo ca,
siddhantaṃ taṃ avilomento anukūlato tattha siddhaṃyeva dhammanettiṃ pakāsayanto
nettippakaraṇassa atthasaṃvaṇṇanaṃ karissāmīti.
Pamādalekhanti aparabhāge potthakāruḷhakāle pamajjitvā likhanavasena pavattappamādapāṭhaṃ.
Vajjetvāti apanetvā. Pāḷiṃ sammā niyojayanti taṃ taṃ nettipāḷiṃ tattha tattha udāharaṇabhāvena
ānītasutte sammadeva niyojento, atthasaṃvaṇṇanāya vā taṃ taṃ udāharaṇasuttasaṅkhātaṃ pāḷiṃ
tasmiṃ tasmiṃ lakkhaṇabhūte nettiganthe sammadeva niyojento.
Upadesanti nettiupanisaṃ
Page 8 sur 80
www.tipitaka.org Vipassana Research Institute

nettihadayaṃ. Yvāyaṃ sapaṭṭhānavibhāgassa tettiṃsavidhassa nettipadatthassa saha
nimittavibhāgena asaṅkarato vavatthito visayo, taṃ.
Vibhāvento pakāsento. Tassā nettiyā karissāmi
atthavaṇṇananti sambandho.
Ettha ca ‘‘abhiyācito’’ti iminā atthasaṃvaṇṇanāya nimittaṃ dasseti, ‘‘ṭhitiṃ ākaṅkhamānena ciraṃ
saddhammanettiyā’’ti iminā payojanaṃ, ‘‘karissāmatthavaṇṇana’’nti iminā piṇḍatthaṃ.
Saṃvaṇṇiyamānā hi pakaraṇatthā saṃvaṇṇanāya piṇḍattho. ‘‘Tamupanissāyā’’tiādinā karaṇappakāraṃ.
Idāni saṃvaṇṇanāya savane niyojento
‘‘iti attha’’nti osānagāthamāha. Tattha ‘‘sakkacca’’nti
padaṃ ubhayattha yojetabbaṃ ‘‘sakkaccaṃ vibhajantassa, sakkaccaṃ nisāmayathā’’ti.
Ganthārambhakathāvaṇṇanā niṭṭhitā.

Tải Sách Ebook Tại Đây: Khuddakanikaye Nettippakarana-tika

Nettippakaraṇa-ṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *