KINH HỘ TRÌ PĀḶI VIỆT – CHỦ NHẬT TỤNG PARITTA-PARIKAMMA & MAṄGALASUTTA (BỐ CÁO & KINH ĐIỀM LÀNH)

1. Chủ Nhật tụng Paritta-parikamma & Maṅgalasutta Paritta-parikamma 1. Samantā cakkavāḷesu, atrāgacchantu devatā; saddhammaṃ munirājassa, suṇantu saggamokkhadaṃ.  2. Dhammassavanakālo ayaṃ

ĐỌC CHI TIẾT

KINH HỘ TRÌ PĀḶI VIỆT – THỨ TƯ TỤNG KHAṆḌASUTTA, MORASUTTA & VAṬṬASUTTA

4. Thứ Tư tụng Khaṇḍasutta, Morasutta & Vaṭṭasutta 4. Khaṇḍasutta 58. Sabbāsīvisajātīnaṃ, dibbamantāgadaṃ viya; yaṃ nāseti visaṃ ghoraṃ, sesañcāpi parissayaṃ. 

ĐỌC CHI TIẾT

KINH HỘ TRÌ PĀḶI VIỆT – THỨ NĂM TỤNG DHAJAGGASUTTA (KINH NGỌN CỜ)

5. Thứ Năm tụng Dhajaggasutta 7. Dhajaggasutta 78. Yassānussaraṇenāpi, antalikkhepi pāṇino, patiṭṭhamadhigacchati, bhūmiyaṃ viya sabbathā.  79. Sabbupaddavajālamhā, yakkhacorādisambhavā; gaṇāna na

ĐỌC CHI TIẾT

KINH HỘ TRÌ PĀḶI VIỆT – THỨ SÁU TỤNG ĀṬĀNĀṬIYASUTTA (KINH ĀṬĀNĀṬIYA)

6. Thứ Sáu tụng Āṭānāṭiyasutta 8. Āṭānāṭiyasutta 102. Appasannehi nāthassa, sāsane sādhusammate; amanussehi caṇḍehi, sadā kibbisakāribhi.  103. Parisānaṃ catassannaṃ, ahiṃsāya

ĐỌC CHI TIẾT

KINH HỘ TRÌ PĀḶI VIỆT – THỨ BẢY TỤNG AṄGULIMĀLASUTTA, BOJJHAṄGASUTTA & PUBBAṆHASUTTA

7. Thứ bảy tụng Aṅgulimālasutta, Bojjhaṅgasutta & Pubbaṇhasutta 9. Aṅgulimālasutta 132. Parittaṃ yaṃ bhaṇantassa, nisinnaṭṭhānadhovanaṃ; udakampi vināseti, sabbameva parissayaṃ.  133.

ĐỌC CHI TIẾT

KINH HỘ TRÌ PĀḶI VIỆT – DHAMMACAKKAPPAVATTANASUTTA (KINH CHUYỂN PHÁP LUÂN)

12. Dhammacakkappavattanasutta 1. Anuttaraṃ abhisambodhiṃ, sambujjhitvā tathāgato; paṭhamaṃ yaṃ adesesi, dhammacakkaṃ anuttaraṃ. 2. Sammadeva pavattento, loke appaṭivattiyaṃ; yathākkhātā ubho antā,

ĐỌC CHI TIẾT