Saddanītippakaraṇaṃ Dhātumālā

Ito paraṃ tu sarato, kakārantādibhedato;
Dhātuyo dhātunipphanna-rūpāni vividhāni ca.
Sāṭṭhakathe piṭakamhi, jinapāṭhe yathābalaṃ;
Nayaṃ upaparikkhitvā, samāsena kathessa’haṃ.
I gatiyaṃ. Yesaṃ dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Pavattipāpuṇānipi. Tatra
gamanaṃ duvidhaṃ kāyagamanaṃ ñāṇagamanañca. Tesu kāyagamanaṃ nāma iriyāpathagamanaṃ, ñāṇagamanaṃ nāma ñāṇuppatti, tasmā payogānurūpena ‘‘gacchatī’’ti padassa ‘‘jānātī’’tipi attho bhavati, ‘‘pavattatī’’tipi attho bhavati, ‘‘pāpuṇātī’’tipi attho bhavati, iriyāpathagamanena gacchatītipi attho bhavati, ñāṇagamanena gacchatītipi attho bhavati. Tathā hi ‘‘sīghaṃ gacchatī’’tiādīsu iriyāpathagamanaṃ ‘‘gamana’’nti vuccati. Sundaraṃ nibbānaṃ gato. ‘‘Gatimā’’tiādīsu pana ñāṇagamanaṃ. Evaṃ sabbesampi gatyatthānaṃ dhātūnaṃ yathāpayogaṃ attho gahetabbo.

Tassimāni rūpāni bhavanti – iti, eti, udeti. Kārite ‘‘udāyatī’’ti rūpaṃ bhavati. Uṭṭhāpetīti hi
attho, dukāro āgamo. Upeti, samupeti, veti, apeti, aveti, anveti, sameti, abhisameti, samayo,
abhisamayo, īdi, udi, ekodi, paṇḍito, ito, udito, upeto, samupeto, anvito, apeto, sameto, etabbo,
paccetabbo, paṭiyamāno, paṭicco, ento, adhippeto, adhippāyo, paccayo, aññānipi yojetabbāni. ‘‘Itā,
ita’’ntiādinā yathārahaṃ itthinapuṃsakavasenapi. Paccetuṃ, upetuṃ, samupetuṃ, anvetuṃ,
sametuṃ, abhisametuṃ, icca, paṭicca, samecca, abhisamecca, apecca, upecca, paṭimukhaṃ itvā,
itvāna, upetvā, upetvāna, upetuna, aññānipi buddhavacanānurūpato yojetabbāni.

Tải Sách Ebook Tại Đây: Saddanītippakaraṇaṃ Dhātumālā

Saddanītippakaraṇaṃ Dhātumālā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *