Abhidhammapitake Vibhanga-mulatika

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Vibhaṅga-mūlaṭīkā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti catusaccadaso. Satipi sāvakānaṃ paccekabuddhānañca catusaccadassanabhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya dasabalesu ca vasībhāvassa pattito parasantānesu ca pasāritabhāvena supākaṭattā bhagavāva visesena ‘‘catusaccadaso’’ti thomanaṃ arahatīti. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā’’tiādinā (a. ni. 8.7) vā taṃ taṃ hitapaṭipattiṃ yācatīti attho. Paramena cittissariyena samannāgato, sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. ‘‘Saddhamme gāravaṃ katvā karissāmī’’ti sotabbabhāve kāraṇaṃ vatvā puna savane niyojento āha ‘‘taṃ suṇātha samāhitā’’ti. ‘‘Porāṇaṭṭhakathānayaṃ vigāhitvā karissāmī’’ti vā etena sakkaccasavane ca kāraṇaṃ vatvā tattha niyojento āha ‘‘saddhamme gāravaṃ katvā taṃ suṇāthā’’ti.

Ettha ca ‘‘catusaccadaso’’ti vacanaṃ thomanameva catuppabhedāya desanāya samānagaṇanadassanaguṇena, ‘‘aṭṭhārasahi buddhadhammehi upeto’’ti ca aṭṭhārasappabhedāya desanāya samānagaṇanaguṇehīti daṭṭhabbaṃ. Yathāvuttena vā niratisayena catusaccadassanena bhagavā catudhā dhammasaṅgaṇiṃ desetuṃ samattho ahosi, aṭṭhārasabuddhadhammasamannāgamena aṭṭhārasadhā vibhaṅganti yathāvuttadesanāsamatthatāsampādakaguṇanidassanametaṃ ‘‘catusaccadaso upeto buddhadhammehi aṭṭhārasahī’’ti. Tena yathāvuttāya desanāya sabbaññubhāsitattā aviparītataṃ dassento tattha satte uggahādīsu niyojeti, niṭṭhānagamanañca attano vāyāmaṃ dassento aṭṭhakathāsavane ca ādaraṃ uppādayati, yathāvuttaguṇarahitena asabbaññunā desetuṃ asakkuṇeyyataṃ dhammasaṅgaṇīvibhaṅgappakaraṇānaṃ dassento tattha tadaṭṭhakathāya ca sātisayaṃ gāravaṃ janayati, buddhādīnañca ratanānaṃ sammāsambuddhatādiguṇe vibhāveti.

Tải Sách Ebook Tại Đây: Abhidhammapitake Vibhanga-mulatika

Vibhaṅga-mūlaṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *