Dighanikaye Silakkhandhavaggaabhinavatika

Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe…
sutta’’
ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati
anukkamena vaṇṇanāti vuttaṃ hoti. Pubbe vuttañhi, uttānaṃ vā padamaññatra vaṇṇanāpi
‘‘anupubbapadavaṇṇanā’’ tveva vuccati. Evañca katvā
‘‘apubbapadavaṇṇanā’’tipi paṭhanti, pubbe
avaṇṇitapadavaṇṇanāti attho. Duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi
gahitaṭṭhena evaṃnāmakaṃ, na pana nāmamattenāti āha
‘‘tañhī’’tiādi. Nanu mahāvagge
mahāgovindasutte āgato esa purohito eva, na rājā, kasmā so rājasaddavacanīyabhāvena gahitoti?
Mahāgovindena purohitena pariggahitampi cetaṃ reṇunā nāma magadharājena pariggahitamevāti
atthasambhavato evaṃ vuttaṃ, na pana so rājasaddavacanīyabhāvena gahito tassa rājābhāvato.
Mahāgovindapariggahitabhāvakittanañhi tadā reṇuraññā pariggahitabhāvūpalakkhaṇaṃ. So hi tassa
sabbakiccakārako purohito, idampi ca loke samudāciṇṇaṃ ‘‘rājakammapasutena katampi raññā
kata’’nti. Idaṃ vuttaṃ hoti – mandhāturaññā ceva mahāgovindaṃ bodhisattaṃ purohitamāṇāpetvā
reṇuraññā ca aññehi ca rājūhi pariggahitattā rājagahanti. Keci pana ‘‘mahāgovindo’’ti mahānubhāvo eko
purātano rājāti vadanti.
Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti hi gahaṃ, rājūnaṃ,
rājūhi vā gahanti
rājagahaṃ. Nagarasaddāpekkhāya napuṃsakaniddeso.
Aññepettha pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi
pañcahi pabbatehi parikkhittattā pabbatarājehi parikkhittagehasadisantipi
rājagahaṃ,
sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, susaṃvihitārakkhatāya anatthāvahitukāmena
upagatānaṃ paṭirājūnaṃ gahaṃ gahaṇabhūtantipi
rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ
gahaṃ gehabhūtantipi
rājagahaṃ, ārāmarāmaṇeyyatādīhi rājati, nivāsasukhatādinā ca sattehi
mamattavasena gayhati pariggayhatītipi
rājagahanti edise pakāre. Nāmamattameva pubbe vuttanayenāti
attho. So pana padeso visesaṭṭhānabhāvena uḷārasattaparibhogoti āha
‘‘taṃ paneta’’ntiādi. Tattha
‘‘buddhakāle, cakkavattikāle cā’’ti idaṃ yebhuyyavasena vuttaṃ aññadāpi kadāci sambhavato,
‘‘nagaraṃ hotī’’ti ca idaṃ upalakkhaṇameva manussāvāsasseva asambhavato. Tathā hi vuttaṃ
‘‘sesakāle suññaṃ hotī’’tiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.
Avisesenāti vihārabhāvasāmaññena, saddantarasannidhānasiddhaṃ visesaparāmasanamantarenāti
attho. Idaṃ vuttaṃ hoti – ‘‘pātimokkhasaṃvarasaṃvuto viharati, (a. ni. 5.101; pāci. 147; pari. 441)
paṭhamaṃ jhānaṃ upasampajja viharati, (dha. sa. 160) mettāsahagatena cetasā ekaṃ disaṃ pharitvā
viharati, (dī. ni. 3.71, 308; ma. ni. 1.77, 459, 509; 2.309, 315; 3.230; vibha. 642) sabbanimittānaṃ
amanasikārā animittaṃ cetosamādhiṃ upasampajja viharatī’’tiādīsu (ma. ni. 1.459)
saddantarasannidhānasiddhena visesaparāmasanena yathākkamaṃ
iriyāpathavihārādivisesavihārasamaṅgīparidīpanaṃ, na evamidaṃ, idaṃ pana tathā
visesaparāmasanamantarena aññataravihārasamaṅgīparidīpananti.
Page 1 sur 211
www.tipitaka.org Vipassana Research Institute

Satipi ca vuttanayena aññataravihārasamaṅgīparidīpane idha
iriyāpathasaṅkhātavisesavihārasamaṅgīparidīpanameva sambhavatīti dasseti
‘‘idha panā’’tiādinā.
Kasmā pana saddantarasannidhānasiddhassa visesaparāmasanassābhāvepi idha
visesavihārasamaṅgīparidīpanaṃ sambhavatīti? Visesavihārasamaṅgīparidīpanassa
saddantarasaṅkhātavisesavacanassa abhāvato eva. Visesavacane hi asati visesamicchatā viseso
payojitabboti. Apica iriyāpathasamāyogaparidīpanassa atthato siddhattā tathādīpanameva sambhavatīti.
Kasmā cāyamattho siddhoti? Dibbavihārādīnampi sādhāraṇato. Kadācipi hi iriyāpathavihārena vinā na
bhavati tamantarena attabhāvapariharaṇābhāvatoti.
Iriyanaṃ pavattanaṃ
iriyā, kāyikakiriyā, tassā pavattanupāyabhāvato pathoti iriyāpatho,
ṭhānanisajjādayo. Na hi ṭhānanisajjādiavatthāhi vinā kañci kāyikaṃ kiriyaṃ pavattetuṃ sakkā, tasmā so
tāya pavattanupāyoti vuccati. Viharati pavattati etena, viharaṇamattaṃ vā tanti
vihāro, so eva vihāro
tathā, atthato panesa ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo
dibbo, tattha
bahulaṃ pavattiyā brahmapārisajjādidevaloke bhavoti attho, yo vā tattha dibbānubhāvo, tadatthāya
saṃvattatīti
dibbo, abhiññābhinīhārādivasena vā mahāgatikattā dibbo, sova vihāro, dibbabhāvāvaho vā
vihāro
dibbavihāro, mahaggatajjhānāni. Nettiyaṃ [netti. 86 (atthato samānaṃ)] pana catasso
āruppasamāpattiyo āneñjavihārāti visuṃ vuttaṃ, taṃ pana mettājjhānādīnaṃ brahmavihāratā viya tāsaṃ
bhāvanāvisesabhāvaṃ sandhāya vuttaṃ.
Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi
‘‘dibbavihārā’’ tveva vuttā. Brahmānaṃ, brahmabhūtā vā hitūpasaṃhārādivasena pavattiyā seṭṭhabhūtā
vihārāti
brahmavihārā, mettājjhānādivasena pavattā catasso appamaññāyo. Ariyā uttamā,
anaññasādhāraṇattā vā ariyānaṃ vihārāti
ariyavihārā, catassopi phalasamāpattiyo. Idha pana
rūpāvacaracatutthajjhānaṃ, tabbasena pavattā appamaññāyo, catutthajjhānikaaggaphalasamāpatti ca
bhagavato dibbabrahmaariyavihārā.
Aññataravihārasamaṅgīparidīpananti tāsamekato appavattattā ekena vā dvīhi vā
samaṅgībhāvaparidīpanaṃ, bhāvalopenāyaṃ bhāvappadhānena vā niddeso. Bhagavā hi
lobhadosamohussanne loke sakapaṭipattiyā veneyyānaṃ vinayanatthaṃ taṃ taṃ vihāre upasampajja
viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ
alobhakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā kāmesu
virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ
adosakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā adosena
dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena
viharati tesaṃ amohakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha
rucimuppādetvā amohena mohaṃ vūpasameyyu’’nti. Evañca katvā imehi dibbabrahmaariyavihārehi
sattānaṃ vividhaṃ hitasukhaṃ harati, iriyāpathavihārena ca ekaṃ iriyāpathabādhanaṃ aññena
iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ haratīti vuttaṃ
‘‘aññataravihārasamaṅgīparidīpana’’nti.
‘‘Tenā’’tiādi yathāvuttasaṃvaṇṇanāya guṇadassanaṃ, tasmāti attho, yathāvuttatthasamatthanaṃ
vā. Tena iriyāpathavihārena viharatīti sambandho. Tathā vadamāno pana
viharatīti ettha vi-saddo
vicchedanatthajotako,
‘‘haratī’’ti etassa ca neti pavattetīti atthoti ñāpeti ‘‘ṭhitopī’’tiādinā
vicchedanayanākārena vuttattā. Evañhi sati tattha kassa kena vicchindanaṃ, kathaṃ kassa nayananti
antolīnacodanaṃ sandhāyāha.
‘‘So hī’’tiādīti ayampi sambandho upapanno hoti. Yadipi bhagavā
ekeneva iriyāpathena cirataraṃ kālaṃ pavattetuṃ sakkoti, tathāpi upādinnakassa nāma sarīrassa ayaṃ
sabhāvoti dassetuṃ
‘‘ekaṃ iriyāpathabādhana’’ntiādi vuttaṃ. Aparipatantanti
bhāvanapuṃsakaniddeso, apatamānaṃ katvāti attho. Yasmā pana bhagavā yattha katthaci vasanto
veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasati, sattānaṃ, attano ca
vividhaṃ sukhaṃ harati, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.
Gocaragāmanidassanatthaṃ ‘‘rājagahe’’ti vatvā buddhānamanurūpanivāsaṭṭhānadassanatthaṃ puna
‘‘ambavane’’ti vuttanti dassento
‘‘idamassā’’tiādimāha. Assāti bhagavato. Tassāti rājagahasaṅkhātassa
Page 2 sur 211
www.tipitaka.org Vipassana Research Institute

gocaragāmassa. Yassa samīpavasena ‘‘rājagahe’’ti bhummavacanaṃ pavattati, sopi tassa
samīpavasena vattabboti dasseti
‘‘rājagahasamīpe ambavane’’ti iminā. Samīpattheti ambavanassa
samīpatthe.
Etanti ‘‘rājagahe’’ti vacanaṃ. Bhummavacananti ādhāravacanaṃ. Bhavanti etthāti hi
bhummaṃ, ādhāro, tadeva vacanaṃ tathā, bhumme pavattaṃ vā vacanaṃ vibhatti bhummavacanaṃ,
tena yuttaṃ tathā, sattamīvibhattiyuttapadanti attho. Idaṃ vuttaṃ hoti – kāmaṃ bhagavā ambavaneyeva
viharati. Tassamīpattā pana gocaragāmadassanatthaṃ bhummavacanavasena ‘‘rājagahe’’tipi vuttaṃ
yathā taṃ ‘‘gaṅgāyaṃ gāvo caranti, kūpe gaggakula’’nti cāti. Aneneva yadi bhagavā rājagahe viharati,
atha na vattabbaṃ ‘‘ambavane’’ti. Yadi ca ambavane, evampi na vattabbaṃ ‘‘rājagahe’’ti. Na hi
‘‘pāṭaliputte pāsāde vasatī’’tiādīsu viya idha adhikaraṇādhikaraṇassa abhāvato adhikaraṇassa
dvayaniddeso yutto siyāti codanā anavakāsā katāti daṭṭhabbaṃ. Kumārabhato eva
komārabhacco
sakatthavuttipaccayena, niruttinayena vā yathā ‘‘bhisaggameva bhesajja’’nti. ‘‘Yathāhā’’tiādinā
khandhakapāḷivasena tadatthaṃ sādheti. Kasmā ca ambavanaṃ jīvakasambandhaṃ katvā vuttanti
anuyogena mūlato paṭṭhāya tamatthaṃ dassento
‘‘ayaṃ panā’’tiādimāha.
Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosappakopato vivecetvā.
Siveyyakaṃ dussayuganti siviraṭṭhe jātaṃ mahagghaṃ dussayugaṃ. Divasassa dvattikkhattunti
ekasseva divasassa dvivāre vā tivāre vā bhāge, bhummatthe vā etaṃ sāmivacanaṃ, ekasmiṃyeva divase
dvivāraṃ vā tivāraṃ vāti attho.
Tambapaṭṭavaṇṇenāti tambalohapaṭṭavaṇṇena. Sacīvarabhattenāti
cīvarena, bhattena ca.
‘‘Taṃ sandhāyā’’ti iminā na bhagavā ambavanamatteyeva viharati, atha kho
evaṃ kate vihāre. So pana tadadhikaraṇatāya visuṃ adhikaraṇabhāvena na vuttoti
sandhāyabhāsitamatthaṃ dasseti. Sāmaññe hi sati sandhāyabhāsitaniddhāraṇaṃ.
Aḍḍhena teḷasa
aḍḍhateḷasa. Tādisehi bhikkhusatehi. Aḍḍho panettha satasseva. Yena hi payutto
tabbhāgavācako aḍḍhasaddo, so ca kho paṇṇāsāva, tasmā paññāsāya ūnāni teḷasa bhikkhusatānīti atthaṃ
viññāpetuṃ
‘‘aḍḍhasatenā’’tiādi vuttaṃ. Aḍḍhameva sataṃ satassa vā aḍḍhaṃ tathā.
Rājatīti attano issariyasampattiyā dibbati sobhati ca. Rañjetīti dānādinā, sassamedhādinā ca catūhi
saṅgahavatthūhi rameti, attani vā rāgaṃ karotīti attho.
Ca-saddo cettha vikappanattho. Janapadavācino
puthuvacanaparattā
‘‘magadhāna’’nti vuttaṃ, janappadāpadesena vā tabbāsikānaṃ gahitattā. Raññoti
pitu bimbisārarañño. Sasati hiṃsatīti
sattu, verī, ajātoyeva sattu ajātasattu. ‘‘Nemittakehi niddiṭṭho’’ti
vacanena ca ajātassa tassa sattubhāvo na tāva hoti, sattubhāvassa pana tathā niddiṭṭhattā evaṃ
voharīyatīti dasseti. Ajātasseva pana tassa ‘‘rañño lohitaṃ piveyya’’nti deviyā dohaḷassa pavattattā
ajātoyevesa rañño sattūtipi vadanti.
‘‘Tasmi’’ntiādinā tadatthaṃ vivarati, samattheti ca. Dohaḷoti abhilāso. Bhāriyeti garuke, aññesaṃ
asakkuṇeyye vā.
Asakkontīti asakkuṇamānā. Akathentīti akathayamānā samānā. Nibandhitvāti vacasā
bandhitvā.
Suvaṇṇasatthakenāti suvaṇṇamayena satthakena, ghanasuvaṇṇakatenāti attho. Ayomayañhi
rañño sarīraṃ upanetuṃ ayuttanti vadanti. Suvaṇṇaparikkhatena vā ayomayasatthenāti atthepi
ayamevādhippāyo.
Bāhuṃ phālāpetvāti lohitasirāvedhavasena bāhuṃ phālāpetvā. Kevalassa lohitassa
gabbhiniyā dujjīrabhāvato udakena sambhinditvā pāyesi.
Haññissatīti haññissate, āyatiṃ hanīyateti
attho. Nemittakānaṃ vacanaṃ tathaṃ vā siyā, vitathaṃ vāti adhippāyena
‘‘puttoti vā dhītāti vā na
paññāyatī’’
ti vuttaṃ. ‘‘Attano’’tiādinā aññampi kāraṇaṃ dassetvā nivāresi. Rañño bhāvo rajjaṃ,
rajjassa samīpe pavattatīti oparajjaṃ, ṭhānantaraṃ.
Mahāti mahatī. Samāse viya hi vākyepi mahantasaddassa mahādeso. Dhurāti gaṇassa dhurabhūtā,
dhorayhā jeṭṭhakāti attho.
Dhuraṃ nīharāmīti gaṇadhuramāvahāmi, gaṇabandhiyaṃ nibbattessāmīti
vuttaṃ hoti.
‘‘So na sakkā’’tiādinā puna cintanākāraṃ dasseti. Iddhipāṭihāriyenāti
ahimekhalikakumāravaṇṇavikubbaniddhinā.
Tenāti appāyukabhāvena. ti nipātamattaṃ. Tena hīti vā
uyyojanatthe nipāto. Tena vuttaṃ ‘‘kumāraṃ…pe… uyyojesī’’ti.
Buddho bhavissāmīti ettha iti-saddo
idamattho, iminā khandhake āgatanayenāti attho.
Pubbe khotiādīhipi khandhakapāḷiyeva (cūḷava. 339).
Page 3 sur 211
www.tipitaka.org Vipassana Research Institute

Potthaniyanti churikaṃ. Yaṃ ‘‘nakhara’’ntipi vuccati, divā divaseti (dī. ni. ṭī. 1.150) divasassapi
divā. Sāmyatthe hetaṃ bhummavacanaṃ ‘‘divā divasassā’’ti aññattha dassanato. Divassa divasetipi
vaṭṭati akārantassapi divasaddassa vijjamānattā. Nepātikampi divāsaddamicchanti saddavidū,
majjhanhikavelāyanti attho. Sā hi divasassa viseso divasoti.
‘‘Bhīto’’tiādi pariyāyo, kāyathambhanena
bhīto. Hadayamaṃsacalanena ubbiggo. ‘‘Jāneyyuṃ vā, mā vā’’ti parisaṅkāya ussaṅkī. Ñāte sati
attano āgacchamānabhayavasena
utrasto. Vuttappakāranti devadattena vuttākāraṃ vippakāranti
apakāraṃ anupakāraṃ, viparītakiccaṃ vā.
Sabbe bhikkhūti devadattaparisaṃ sandhāyāha.
Acchinditvāti apanayanavasena vilumpitvā. Rajjenāti vijitena. Ekassa rañño āṇāpavattiṭṭhānaṃ
‘‘rajja’’nti hi vuttaṃ, rājabhāvena vā.
Manaso attho icchā
manoratho ra-kārāgamaṃ, ta-kāralopañca katvā, cittassa vā nānārammaṇesu
vibbhamakaraṇato manaso ratho iva
manoratho, mano eva ratho viyāti vā manorathotipi neruttikā
vadanti.
Sukiccakārimhīti sukiccakārī amhi. Avamānanti avamaññanaṃ anādaraṃ. Mūlaghaccanti
jīvitā voropanaṃ sandhāyāha, bhāvanapuṃsakametaṃ. Rājakulānaṃ kira satthena ghātanaṃ
rājūnamanāciṇṇaṃ, tasmā so
‘‘nanu bhante’’tiādimāha. Tāpanagehaṃ nāma uṇhagahāpanagehaṃ,
taṃ pana dhūmeneva acchinnā. Tena vuttaṃ
‘‘dhūmaghara’’nti. Kammakaraṇatthāyāti tāpana
kammakaraṇatthameva. Kenaci chāditattā ucco aṅgoti
uccaṅgo, yassa kassaci gahaṇatthaṃ paṭicchanno
unnataṅgoti idha adhippeto. Tena vuttaṃ
‘‘uccaṅgaṃ katvā pavisituṃ mā dethā’’ti. ‘‘Ucchaṅge
katvā’’
tipi pāṭho, evaṃ sati majjhimaṅgova, ucchaṅge kiñci gahetabbaṃ katvāti attho. Moḷiyanti
cūḷāyaṃ ‘‘chetvāna moḷiṃ varagandhavāsita’’ntiādīsu (ma. ni. aṭṭha. 2.1; saṃ. ni. aṭṭha. 2.2.55; apa.
aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā)
viya. Tenāha
‘‘moḷiṃ bandhitvā’’ti. Catumadhurenāti sappisakkaramadhunāḷikerasnehasaṅkhātehi
catūhi madhurehi abhisaṅkhatapānavisesenāti vadanti, taṃ mahādhammasamādānasuttapāḷiyā (ma. ni.
1.473) na sameti. Vuttañhi tattha ‘‘dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭha’’nti, (ma.
ni. 1.485)
tadaṭṭhakathāyañca vuttaṃ ‘‘dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ
madhu ca.
Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ
catumadhurabhesajjaṃ pivato’’ti ‘‘attupakkamena maraṇaṃ na yutta’’nti manasi katvā
rājā tassā
sarīraṃ lehitvā yāpeti.
Na hi ariyā attānaṃ vinipātenti.
Maggaphalasukhenāti maggaphalasukhavatā, sotāpattimaggaphalasukhūpasañhitena caṅkamena
yāpetīti attho.
Hāressāmīti apanessāmi. Vītaccitehīti vigataaccitehi jālavigatehi suddhaṅgārehi. Kenaci
saññatto
ti kenaci sammā ñāpito, ovaditoti vuttaṃ hoti. Massukaraṇatthāyāti massuvisodhanatthāya.
Manaṃ karothāti yathā rañño manaṃ hoti, tathā karotha. Pubbeti purimabhave. Cetiyaṅgaṇeti
gandhapupphādīhi pūjanaṭṭhānabhūte cetiyassa bhūmitale.
Nisajjanatthāyāti bhikkhusaṅghassa
nisīdanatthāya.
Paññattakaṭasārakanti paññapetabbauttamakilañjaṃ. Tathāvidho kilañjo hi
‘‘kaṭasārako’’ti vuccati.
Tassāti yathāvuttassa kammadvayassa. Taṃ pana manopadosavaseneva tena
katanti daṭṭhabbaṃ. Yathāha –
‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
Manasā ce paduṭṭhena, bhāsati vā karoti vā;
Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti. (dha. pa. 1; netti. 90);
Paricārakoti sahāyako. Abhedepi bhedamiva vohāro loke pākaṭoti vuttaṃ ‘‘yakkho hutvā
nibbattī’’
ti. Ekāyapi hi uppādakiriyāya idha bhedavohāro, paṭisandhivasena hutvā, pavattivasena
nibbattīti vā paccekaṃ yojetabbaṃ, paṭisandhivasena vā pavattanasaṅkhātaṃ sātisayanibbattanaṃ
ñāpetuṃ ekāyeva kiriyā padadvayena vuttā. Tathāvacanañhi paṭisandhivasena nibbattaneyeva dissati
‘‘makkaṭako nāma devaputto hutvā nibbatti (dha. pa. aṭṭha. 1.5) kaṇṭako nāma…pe… nibbatti, (jā. aṭṭha.
1.avidūrenidānakathā) maṇḍūko nāma…pe… nibbattī’’tiādīsu viya. Dvinnaṃ vā padānaṃ
bhāvatthamapekkhitvā ‘‘yakkho’’tiādīsu sāmiatthe paccattavacanaṃ kataṃ purimāya
pacchimavisesanato, paricārakassa…pe… yakkhassa bhāvena nibbattīti attho, hetvatthe vā ettha tvā-
Page 4 sur 211
www.tipitaka.org Vipassana Research Institute

saddo yakkhassa bhāvato pavattanahetūti. Assa pana rañño mahāpuññassapi samānassa tattha
bahulaṃ nibbattapubbatāya ciraparicitanikanti vasena tattheva nibbatti veditabbā.
Taṃ divasamevāti rañño maraṇadivaseyeva. Khobhetvāti puttasnehassa balavabhāvato,
taṃsahajātapīti vegassa ca savipphāratāya taṃ samuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ
āloḷetvā. Tenāha
‘‘aṭṭhimiñjaṃ āhacca aṭṭhāsī’’ti. Pituguṇanti pituno attani sinehaguṇaṃ. Tena
vuttaṃ
‘‘mayi jātepī’’tiādi. Vissajjetha vissajjethāti turitavasena, sokavasena ca vuttaṃ.
Anuṭṭhubhitvāti achaḍḍetvā.
Nāḷāgirihatthiṃ muñcāpetvāti ettha iti-saddo pakārattho, tena
‘‘abhimārakapurisapesenādippakārenā’’ti pubbe vuttappakārattayaṃ paccāmasati, katthaci pana so na
diṭṭho.
Pañca vatthūnīti ‘‘sādhu bhante bhikkhū yāvajīvaṃ āraññikā assū’’tiādinā (pārā. 409; cūḷava.
343) vinaye vuttāni pañca vatthūni.
Yācitvāti ettha yācanaṃ viya katvāti attho. Na hi so paṭipajjitukāmo
yācatīti ayamattho
vinaye (pārā. aṭṭha. 2.410) vuttoyeva. Saññāpessāmīti cintetvā saṅghabhedaṃ
katvāti sambandho. Idañca tassa anikkhittadhuratādassanavasena vuttaṃ, so pana akatepi saṅghabhede
tehi saññāpetiyeva.
Uṇhalohitanti balavasokasamuṭṭhitaṃ uṇhabhūtaṃ lohitaṃ. Mahānirayeti
avīciniraye.
Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya
nayamattaṃ. Kasmā panettha sā na vuttā, nanu saṅgītikathā viya
khandhake (cūḷava. 343) āgatāpi sā
vattabbāti codanāya āha
‘‘āgatattā pana sabbaṃ na vutta’’nti, khandhake āgatattā, kiñcimattassa ca
vacanakkamassa vuttattā na ettha koci virodhoti adhippāyo.
‘‘Eva’’ntiādi yathānusandhinā nigamanaṃ.
Kosalaraññoti pasenadikosalassa pitu mahākosalarañño. Nanu videhassa rañño dhītā vedehīti attho
sambhavatīti codanamapaneti
‘‘na videharañño’’ti iminā. Atha kenaṭṭhenāti āha
‘‘paṇḍitādhivacanameta’’nti, paṇḍitavevacanaṃ, paṇḍitanāmanti vā attho. Ayaṃ pana padattho kena
nibbacanenāti vuttaṃ
‘‘tatrāya’’ntiādi. Vidantīti jānanti. Vedenāti karaṇabhūtena ñāṇena. ‘‘Īhatī’’ti
etassa pavattatītipi attho
ṭīkāyaṃ vutto. Vedehīti idha nadādigaṇoti āha ‘‘vedehiyā’’ti.
Soyeva aho
tadaho, sattamīvacanena pana ‘‘tadahū’’ti padasiddhi. Etthāti etasmiṃ divase.
Upasaddena visiṭṭho vasasaddo upavasaneyeva, na vasanamatte, upavasanañca samādānamevāti
dassetuṃ
‘‘sīlenā’’tiādi vuttaṃ. Ettha ca sīlenāti sāsane ariyuposathaṃ sandhāya vuttaṃ. Anasanenāti
abhuñjanamattasaṅkhātaṃ bāhiruposathaṃ.
-saddo cettha aniyamattho, tena ekaccaṃ
manoduccaritaṃ, dussīlyādiñca saṅgaṇhāti. Tathā hi gopālakuposatho abhijjhāsahagatassa cittassa
vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha visākhuposathe ‘‘so tena abhijjhāsahagatena
cetasā divasaṃ atināmetī’’ti, (a. ni. 3.71) ‘‘iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ
samaye samādapetī’’ti (a. ni. 3.71) ca ādi.
Evaṃ adhippetatthānurūpaṃ nibbacanaṃ dassetvā idāni atthuddhāravasena nibbacanānurūpaṃ
adhippetatthaṃ dassetuṃ
‘‘ayaṃ panā’’tiādimāha. Etthāti uposathasadde. Samānasaddavacanīyānaṃ
anekappabhedānaṃ atthānamuddharaṇaṃ
atthuddhāro samānasaddavacanīyesu vā atthesu
adhippetasseva atthassa uddharaṇaṃ
atthuddhārotipi vaṭṭati. Anekatthadassanañhi adhippetatthassa
uddharaṇatthameva. Nanu ca ‘‘atthamattaṃ pati saddā abhinivisantī’’tiādinā atthuddhāre codanā,
sodhanā ca heṭṭhā vuttāyeva. Apica visesasaddassa avācakabhāvato pātimokkhuddesādivisayopi
uposathasaddo sāmaññarūpo eva, atha kasmā pātimokkhuddesādivisesavisayo vuttoti? Saccametaṃ,
ayaṃ panattho tādisaṃ saddasāmaññamanādiyitvā tattha tattha sambhavatthadassanavaseneva vuttoti,
evaṃ sabbattha. Sīladiṭṭhivasena (sīlasuddhivasena dī. ni. ṭī. 1.150) upetehi samaggehi vasīyati na
uṭṭhīyatīti
uposatho, pātimokkhuddeso. Samādānavasena, adhiṭṭhānavasena vā upecca
ariyavāsādiatthāya vasitabbo āvasitabboti
uposatho, sīlaṃ. Anasanādivasena upecca vasitabbo
anuvasitabboti
uposatho, vatasamādānasaṅkhāto upavāso. Navamahatthikulapariyāpanne hatthināge
kiñci kiriyamanapekkhitvā taṃkulasambhūtatāmattaṃ pati ruḷhivaseneva
uposathoti samaññā, tasmā
tattha nāmapaññatti veditabbā. Arayo upagantvā useti dāhetīti
uposatho, usasaddo dāhetipi saddavidū
Page 5 sur 211
www.tipitaka.org Vipassana Research Institute

vadanti. Divase pana uposatha saddapavatti aṭṭhakathāyaṃ vuttāyeva. ‘‘Suddhassa ve
sadāphaggū’’
tiādīsu suddhassāti sabbaso kilesamalābhāvena parisuddhassa. Veti nipātamattaṃ,
byattanti vā attho.
Sadāti niccakālampi. Phaggūti phagguṇīnakkhattameva yuttaṃ bhavati, niruttinayena
cetassa siddhi. Yassa hi sundarikabhāradvājassa nāma brāhmaṇassa phagguṇamāse
uttaraphagguṇīyuttadivase titthanhānaṃ karontassa saṃvaccharampi katapāpapavāhanaṃ hotīti laddhi.
Tato taṃ vivecetuṃ idaṃ majjhimāgamāvare mūlapaṇṇāsake vatthasutte bhagavatā vuttaṃ.
Suddhassuposatho sadāti yathāvuttakilesamalasuddhiyā parisuddhassa uposathaṅgāni, vatasamādānāni
ca asamādiyatopi niccakālaṃ uposathavāso eva bhavatīti attho.
‘‘Na bhikkhave’’tiādīsu ‘‘abhikkhuko
āvāso na gantabbo’’ti nīharitvā sambandho.
Upavasitabbadivasoti upavasanakaraṇadivaso, adhikaraṇe
vā tabbasaddo daṭṭhabbo. Evañhi aṭṭhakathāyaṃ vuttanibbacanena sameti. Antogadhāvadhāraṇena,
aññatthāpohanena ca nivāraṇaṃ sandhāya
‘‘sesadvayanivāraṇattha’’nti vuttaṃ. ‘‘Pannarase’’ti
padamārabbha divasavasena yathāvuttanibbacanaṃ katanti dassento
‘‘teneva vutta’’ntiādimāha.
Pañcadasannaṃ tithīnaṃ pūraṇavasena ‘‘pannaraso’’ti hi divaso vutto.
‘‘Tāni ettha santī’’ti ettakeyeva vutte nanvetāni aññatthāpi santīti codanā siyāti taṃ nivāretuṃ
‘‘tadā kirā’’tiādi vuttaṃ. Anena bahuso, atisayato vā ettha taddhitavisayo payuttoti dasseti. Cātumāsī,
cātumāsinīti ca paccayavisesena itthiliṅgeyeva pariyāyavacanaṃ.
Pariyosānabhūtāti ca
pūraṇabhāvameva sandhāya vadati tāya saheva catumāsaparipuṇṇabhāvato.
Idhāti pāḷiyaṃ. Tīhi ākārehi
pūretīti
puṇṇāti atthaṃ dasseti ‘‘māsapuṇṇatāyā’’tiādinā. Tattha tadā kattikamāsassa puṇṇatāya
māsapuṇṇatā. Purimapuṇṇamito hi paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti tattha vohāro.
Vassānassa utuno puṇṇatāya
utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya
saṃvaccharapuṇṇatā. Purimakattikamāsato pabhuti yāva aparakattikamāso, tāva eko
kattikasaṃvaccharoti evaṃ saṃvaccharapuṇṇatāyāti vuttaṃ hoti. Lokikānaṃ matena pana māsavasena
saṃvaccharasamaññā lakkhitā. Tathā ca lakkhaṇaṃ garusaṅkantivasena. Vuttañhi
jotisatthe
‘‘Nakkhattena sahodaya-matthaṃ yāti sūramanti;
Tassa saṅkaṃ tatra vattabbaṃ, vassaṃ māsakamenevā’’ti.
Minīyati divaso etenāti
mā. Tassa hi gatiyā divaso minitabbo ‘‘pāṭipado dutiyā, tatiyā’’tiādinā.
Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Candassa hi soḷasamo bhāgo ‘‘kalā’’ti vuccati,
tadā ca cando sabbāsampi soḷasannaṃ kalānaṃ vasena paripuṇṇo hutvā dissati. Ettha ca ‘‘tadahuposathe
pannarase’’ti padāni divasavasena vuttāni, ‘‘komudiyā’’tiādīni tadekadesarattivasena.
Kasmā pana rājā amaccaparivuto nisinno, na ekakovāti codanāya sodhanālesaṃ dassetuṃ
pāḷipadatthameva avatvā
‘‘evarūpāyā’’tiādīnipi vadati. Etehi cāyaṃ sodhanāleso dassito ‘‘evaṃ
ruciyamānāya rattiyā tadā pavattattā tathā parivuto nisinno’’ti.
Dhoviyamānadisābhāgāyāti etthāpi
viyasaddo yojetabbo.
Rajatavimānaniccharitehīti rajatavimānato nikkhantehi, rajatavimānappabhāya
vā vipphuritehi.
‘‘Visaro’’ti idaṃ muttāvaḷiādīnampi visesanapadaṃ. Abbhaṃ dhūmo rajo rāhūti ime
cattāro upakkilesā pāḷinayena (a. ni. 4.50; pāci. 447).
Rājāmaccehīti rājakulasamudāgatehi amaccehi.
Atha vā anuyuttakarājūhi ceva amaccehi cāti attho.
Kañcanāsaneti sīhāsane. ‘‘Raññaṃ tu
hemamāsanaṃ, sīhāsanamatho vāḷabījanitthī ca cāmara’’nti hi vuttaṃ.
Kasmā nisinnoti nisīdanamatte
codanā.
Eta nti kandanaṃ, pabodhanaṃ vā. Itīti iminā hetunā. Nakkhatta nti kattikānakkhattachaṇaṃ.
Sammā ghositabbaṃ etarahi nakkhattanti
saṅghuṭṭhaṃ. Pañcavaṇṇakusumehi lājena, puṇṇaghaṭehi ca
paṭimaṇḍitaṃ gharesu dvāraṃ yassa tadetaṃ nagaraṃ
pañca…pe… dvāraṃ. Dhajo vaṭo. Paṭāko
paṭṭoti sīhaḷiyā vadanti. Tadā kira padīpujjalanasīsena katanakkhattaṃ. Tathā hi
ummādantijātakādīsupi (jā. 2.18.57) kattikamāse evameva vuttaṃ. Tenāha
‘‘samujjalitadīpamālālaṅkatasabbadisābhāga’’nti. Vīthi nāma rathikā mahāmaggo. Racchā nāma
anibbiddhā khuddakamaggo. Tattha tattha nisinnavasena samānabhāgena pāṭiyekkaṃ nakkhattakīḷaṃ
anubhavamānena samabhikiṇṇanti vuttaṃ hoti.
Mahāaṭṭhakathāyaṃ evaṃ vatvāpi tattheva iti
sanniṭṭhānaṃ katanti attho.
Page 6 sur 211
www.tipitaka.org Vipassana Research Institute

Udānaṃ udāhāroti atthato ekaṃ. Mānanti mānapattaṃ kattubhūtaṃ. Chaḍḍanavasena avaseko.
Sotavasena ogho. Pītivacananti pītisamuṭṭhānavacanaṃ kammabhūtaṃ. Hadayanti cittaṃ kattubhūtaṃ.
Gahetunti bahi aniccharaṇavasena gaṇhituṃ, hadayantoyeva ṭhapetuṃ na sakkotīti adhippāyo. Tena
vuttaṃ
‘‘adhikaṃ hutvā’’tiādi. Idaṃ vuttaṃ hoti – yaṃ vacanaṃ paṭiggāhaka nirapekkhaṃ kevalaṃ
uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, tadevidha ‘‘udāna’’nti adhippetanti.
Dosehi itā gatā apagatāti
dosinā ta-kārassa na-kāraṃ katvā yathā ‘‘kilese jito vijitāvīti jino’’ti āha
‘‘dosāpagatā’’ti. Yadipi sutte vuttaṃ ‘‘cattārome bhikkhave candimasūriyānaṃ upakkilesā, yehi
upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā
bhikkhave…pe… mahikā. Dhūmo rajo. Rāhu bhikkhave candimasūriyānaṃ upakkileso’’ti, (cūḷava.
447) tathāpi tatiyupakkilesassa pabhedadassana vasena aṭṭhakathānayena dassetuṃ
‘‘pañcahi
upakkilesehī’’
ti vuttaṃ. Ayamattho ca ramaṇīyādisaddayogato ñāyatīti āha ‘‘tasmā’’tiādi. Anīyasaddopi bahulā katvatthābhidhāyako yathā ‘‘niyyānikā dhammā’’ti (dha. sa. dukamātikā 96) dasseti
‘‘ramayatī’’ti iminā. Juṇhāvasena rattiyā surūpattamāha ‘‘vuttadosavimuttāyā’’tiādinā. Abbhādayo
cettha vuttadosā. Ayañca hetu
‘‘dassituṃ yuttā’’ti etthāpi sambajjhitabbo. Tena kāraṇena,
utusampattiyā ca pāsādikatā daṭṭhabbā. Īdisāya rattiyā yutto divaso māso utu saṃvaccharoti evaṃ
divasamāsādīnaṃ
lakkhaṇā sallakkhaṇupāyā bhavituṃ yuttā, tasmā lakkhitabbāti lakkhaṇiyā, sā eva
lakkhaññā ya-vato ṇa-kārassa ña-kārādesavasena yathā ‘‘pokkharañño sumāpitā’’ti āha
‘‘divasamāsādīna’’ntiādi.
‘‘Yaṃ no payirupāsato cittaṃ pasīdeyyā’’ti vacanato
samaṇaṃ vā brāhmaṇaṃ vāti ettha
paramatthasamaṇo, paramatthabrāhmaṇo ca adhippeto, na pana pabbajjāmattasamaṇo, na ca
jātimattabrāhmaṇoti vuttaṃ
‘‘samitapāpatāyā’’tiādi. Bahati pāpe bahi karotīti brāhmaṇo
niruttinayena. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyattayo
vacanavipallāsoti attho. Idha pana ‘‘payirupāsata’’nti vattabbe ‘‘payirupāsato’’ti vuttattā bahuvacane
vattabbe ekavacanavasena vacanabyattayo dassito. Attani, garuṭṭhāniye ca hi ekasmimpi
bahuvacanappayogo niruḷho.
Payirupāsatoti ca vaṇṇavipariyāyaniddeso esa yathā ‘‘payirudāhāsī’’ti.
Ayañhi bahulaṃ diṭṭhapayogo, yadidaṃ parisadde ya-kārapare vaṇṇavipariyāyo. Tathā hi
akkharacintakā vadanti ‘‘pariyādīnaṃ rayādivaṇṇassa yarādīhi vipariyāyo’’ti.
Yanti samaṇaṃ vā
brāhmaṇaṃ vā.
Iminā sabbenapi vacanenāti ‘‘ramaṇīyā vatā’’tiādivacanena.
Obhāsanimittakammanti obhāsabhūtaṃ nimittakammaṃ, paribyattaṃ nimittakaraṇanti attho.
Mahāparādhatāyāti mahādosatāya.
‘‘Tena hī’’tiādi tadatthavivaraṇaṃ. Devadatto cāti ettha ca-saddo samuccayavasena
atthupanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthu upaṭṭhākassa ghātanena
mahāparādho, evaṃ bhagavato mahānatthakarassa devadattassa apassayabhāvenāpīti imamatthaṃ
upaneti.
Tassa piṭṭhichāyāyāti vohāramattaṃ, tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā
apassāyāti vuttaṃ hoti.
Vikkhepapacchedanatthanti vakkhamānāya attano kathāya
uppajjanakavikkhepassa pacchindanatthaṃ, anuppajjanatthanti adhippāyo. Tenāha
‘‘tassaṃ hī’’tiādi.
Asikkhitānanti kāyavacīsaṃyamane vigatasikkhānaṃ. Kulūpaketi kulamupagate satthāre.
Gahitāsāratāyāti gahetabbaguṇasāravigatatāya. Nibbikkhepanti aññesamapanayanavirahitaṃ.
Bhaddanti avassayasampannatāya sundaraṃ

Tải Sách Ebook Tại Đây: Dighanikaye Silakkhandhavaggaabhinavatika

Sīlakkhandhavaggaabhinavaṭīkā

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *