Dighanikayo Silakkhandhavaggapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nāḷandaṃ
addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.
Suppiyopi kho paribbājako antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno hoti
saddhiṃ antevāsinā brahmadattena māṇavena. Tatra sudaṃ suppiyo paribbājako anekapariyāyena
buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati; suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā
[anubaddhā (ka. sī. pī.)] honti bhikkhusaṅghañca.

Tải Sách Ebook Tại Đây: Dighanikayo Silakkhandhavaggapali

Sīlakkhandhavaggapāḷi
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *