Subodhālaṅkāro

Ratanattayappaṇāma
1. Munindavadanambhoja, gabbhasambhavasundarī;
Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.
Nimitta
2. Rāma, sammā’dya’laṅkārā, santi santo purātanā;
Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.
Abhidhānādikaṃ
3. Tenā’pi nāma toseyya, mete laṅkāravajjite;
Anurūpenā’laṅkāre, ne’sa meso parissamo.
4. Yesaṃ na sañcitā paññā, nekasatthantaro’citā;
Sammoha’bbhāhatā ve’te, nāvabujjhanti kiñcipi.
5. Kiṃ tehi pādasussūsā, yesaṃ natthi garūni’ha;
Ye tappādarajokiṇṇā, te’va sādhū vivekino.
6. Kabba, nāṭakanikkhitta, nettacittā kavijjanā;
Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.
7. Teye’va paṭibhāvento, so’va bandho savimhayo;
Yena tosenti viññū ye, tattha pya’vihitā’darā.
8. Bandho ca nāma sadda,tthā, sahitā dosavajjitā;
Pajja gajja vimissānaṃ, bhedenā’yaṃ tidhā bhave.
9. Nibandho cā’nibandho ca, puna dvidhā niruppate;
Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.
10. Anavajjaṃ mukhambhoja [‘‘ambhoja’’nti padaṃ pāḷiyaṃ natthi, vārijavācakaṃ,
sakkaṭaganthato anītaṃ], manavajjā ca bhāratī;
Alaṅkatā’va sobhante, kiṃ nu te nira’laṅkatā?

Tải Sách Ebook Tại Đây: Subodhālaṅkāro

Subodhālaṅkāro
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *