TIỂU BỘ – TIỂU DIỄN GIẢI – DIỄN GIẢI KINH TISSAMETTEYYA – 2-3

2. TISSAMETTEYYASUTTANIDDESO – DIỄN GIẢI KINH TISSAMETTEYYA

 

 

Nguồn: Tam Tạng Pāli – Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS)

 

 

Lời tiếng Việt: Tỳ khưu Indacanda

 

Trang 90:

 

Trang 91:

 

 

▪ 2 – 1

 

 

▪ 2 – 1

(III) Các câu hỏi của thanh niên Tissametteyya
Ko ’dha santusito loke (iccāyasmā tissametteyyo )
kassa no santi iñjitā
ko ubhantamabhiññāya
majjhe mantā na lippati
kaṃ brūsi mahāpuriso ’ti
ko ’dha sibbanim accagā.
 
(Tôn giả Tissametteyya nói rằng:)
“Ở đây, người nào được hài lòng ở thế gian?
Đối với người nào các sự dao động không hiện hữu?
Người nào, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ?
Ngài nói ai là ‘bậc đại nhân’?
Ở đây, người nào đã vượt qua thợ may (tham ái)?”
Tissa:
1040. Tissa Met-tey-ya:
Ai thỏa mãn ở đời,
Với ai không dao động,
Ai thắng tri hai biên,
Ở giữa, không dính líu,
Ai Ngài gọi đại nhân,
Ở đời, ai vượt khỏi,
Thêu dệt các ái nhiễm?

(Kinh Tập, chương V)
Kodha santusito loke ti – ko loke tuṭṭho santuṭṭho attamano paripuṇṇasaṅkappo ’ti – kodha santusito loke.

 

Iccāyasmā tissametteyyo ti – Iccā ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ iccā ’ti. Āyasmā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmā ’ti. Tisso ti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyo ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro ’ti – iccāyasmā tissametteyyo.

 

Kassa no santi iñjitā ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Kassime iñjitā natthi, na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā ’ti – kassa no santi iñjitā.

 

Ko ubhantamabhiññāyā ti ko ubho ante abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti – ko ubhantamabhiññāya.

 

Majjhe mantā na lippatī ti majjhe mantāya na lippati, alitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī ’ti – majjhe mantā na lippati.

 

Kaṃ brūsi mahāpuriso ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso padhānapuriso pavarapuriso ’ti. Kaṃ brūsi: kaṃ kathesi kaṃ maññasi kaṃ bhaṇasi kaṃ passasi kaṃ voharasī ’ti – kaṃ brūsi mahāpurisoti.
 
Trang 92: Trang 93:

 

Kodha sibbanimaccagā ti ko idha sibbaniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto ’ti – kodha sibbanimaccagā.

 

Tenāha so brāhmaṇo:

Ko ’dha santusito loke (iccāyasmā tissametteyyo)
kassa no santi iñjitā
ko ubhantamabhiññāya
majjhe mantā na lippati
kaṃ brūsi mahāpuriso ’ti
ko ’dha sibbanimaccagā
”ti.

 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Tissametteyya nói rằng:)
“Ở đây, người nào được hài lòng ở thế gian?
Đối với người nào các sự dao động không hiện hữu?
Người nào, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ?
Ngài nói ai là ‘bậc đại nhân’?
Ở đây, người nào đã vượt qua thợ may (tham ái)?”

 

 

▪ 2 – 2

 

 ▪ 2 – 2

 

Kāmesu brahmacariyavā (metteyyāti bhagavā)
vītataṇho sadā sato
saṅkhāya nibbuto bhikkhu
tassa no santi iñjitā.
 
(Đức Thế Tôn nói: “Này Metteyya,)
vị có Phạm hạnh về các dục,
đã xa lìa tham ái, luôn luôn có niệm,
sau khi đã suy xét, vị tỳ khưu được tịch tịnh.
Đối với vị ấy, các sự dao động không hiện hữu.
Thế Tôn:
1041. Thế Tôn liền đáp rằng:
Hỡi này Met-tê-ya!
Giữa dục, sống Phạm hạnh,
Không ái, luôn chánh niệm,
Tỷ-kheo lặng tính toán,
An tịnh, không dao động.

(Kinh Tập, chương V)
Kāmesu brahmacariyavā ti – Kāmā ti uddānato dve kāmā vatthukāmā ca kilesakāmā ca —pe— Ime vuccanti vatthukāmā. —pe— Ime vuccanti kilesakāmā.

 

Brahmacariyavā ti brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā-anatikkamo. Api ca nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati brahmacariyavā. Yathā ca dhanena ‘dhanavā ’ti vuccati, bhogena ‘bhogavā ’ti vuccati, yasena ‘yasavā ’ti vuccati, sippena ‘sippavā ’ti vuccati, sīlena ‘sīlavā ’ti vuccati, viriyena ‘viriyavā ’ti vuccati, paññāya ‘paññavā ’ti vuccati, vijjāya ‘vijjavā ’ti vuccati, evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati brahmacariyavā ’ti – kāmesu brahmacariyavā.
 
Trang 94: Trang 95:

 

Metteyyā ti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti – metteyyāti bhagavā.

 

Vītataṇho sadā sato ti – Taṇhā ti rūpataṇhā –nt–dhammataṇhā. Yassesā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattiyā ñāṇagginā daḍḍhā, so vuccati vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. Sadā ti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ avīcisantatisahitaṃ phussitaṃ purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Sato ti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato —pe— So vuccati sato ’ti – vītataṇho sadā sato.

 

Saṅkhāya nibbuto bhikkhū ti – Saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo —pe— amoho dhammavicayo sammādiṭṭhi. Saṅkhāyā ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘sabbe saṅkhārā aniccā ’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘sabbe saṅkhārā dukkhā ’ti —pe— ‘sabbe dhammā anattā ’ti —pe— ‘avijjāpaccayā saṅkhārā ’ti –pe– ‘Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā.
 
Trang 96:

 

Trang 97:

 

Athavā aniccato saṅkhāya jānitvā —pe— dukkhato —pe— rogato —pe— gaṇḍato —pe— sallato —pe— nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Nibbuto ti rāgassa nibbāpitattā nibbuto, dosassa nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, kodhassa – upanāhassa – makkhassa – paḷāsassa – issāya – macchariyassa – māyāya – sāṭheyyassa – thambhassa – sārambhassa – mānassa – atimānassa – madassa – pamādassa – sabbakilesānaṃ – sabbaduccaritānaṃ – sabbadarathānaṃ – sabbapariḷāhānaṃ – sabbasantāpānaṃ – sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto. Bhikkhū ti sattannaṃ dhammānaṃ bhinnattā bhikkhu —pe— vusitavā khīṇapunabbhavo sa bhikkhū ’ti – saṅkhāya nibbuto bhikkhu.

 

Tassa no santi iñjitā ti – Tassā ti arahato khīṇāsavassa. Iñjitā ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, tassime iñjitā natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā ’ti – tassa no santi iñjitā.

 

Tenāha bhagavā:

Kāmesu brahmacariyavā (metteyyāti bhagavā)
vītataṇho sadā sato,
saṅkhāya nibbuto bhikkhu
tassa no santi iñjitā
”ti.

 

Vì thế, đức Thế Tôn đã nói rằng:

(Đức Thế Tôn nói: “Này Metteyya,)
vị có Phạm hạnh về các dục,
đã xa lìa tham ái, luôn luôn có niệm,
sau khi đã suy xét, vị tỳ khưu được tịch tịnh.
Đối với vị ấy, các sự dao động không hiện hữu.

 

 

▪ 2 – 3

 

 ▪ 2 – 3

 

So ubhantamabhiññāya
majjhe mantā na lippati
taṃ brūmi mahāpuriso ’ti
so ’dha sibbanimaccagā.
Vị ấy, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ.
Ta nói vị ấy là ‘bậc đại nhân.’
Ở đây, vị ấy vượt qua thợ may (tham ái).”
 
1042. Ai thắng tri hai biên,
Chặng giữa, nhờ suy tư,
Không dính líu bị nhiễm,
Ta gọi là đại nhân,
Vị ấy, ở đời này,
Vượt khỏi sự thêu dệt,
Các ái nhiễm tham muốn.
(Kinh Tập, chương V)
So ubhantamabhiññāya majjhe mantā na lippatī ti – Antā ti dve antā: phasso eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe. Atītaṃ eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe. Nāmaṃ eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe. Mantā vuccati paññā yā paññā pajānanā —pe— amoho dhammavicayo sammādiṭṭhi.

 

Trang 98: Trang 99:

 

Lepā ti dve lepā: taṇhālepo ca diṭṭhilepo ca.
Katamo taṇhālepo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ, idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo. 
Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhilepo.

 

So ubhantamabhiññāya majjhe mantā na lippatī ti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, na lippati na palippati na upalippati, alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā viharatī ’ti – ‘so ubhantamabhiññāya majjhe mantā na lippati.

 

Taṃ brūmi mahāpuriso ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso pavarapuriso ’ti, taṃ brūmi taṃ kathemi [taṁ maññāmi ] taṃ bhaṇāmi taṃ dīpemi taṃ voharāmi.

 

Āyasmā sāriputto bhagavantaṃ etadavoca: “Mahāpuriso mahāpurisoti bhante, vuccati. Kittāvatā nu kho bhante mahāpuriso hotī ”ti? “Vimuttacittattā khvāhaṃ sāriputta ‘mahāpuriso ’ti vadāmi.
 
Trang 100:

 

Trang 101:

 

Avimuttacittattā no mahāpuriso ’ti vadāmi. Kathaṃ ca sāriputta, vimuttacitto hoti? Idha sāriputta, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi; vedanāsu —pe— citte —pe— dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti. Vimuttacittattā khvāhaṃ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā1 no mahāpurisoti vadāmī ”ti; – taṃ brūmi mahāpuriso ’ti.

 

Sodha sibbanimaccagā ti sibbanī vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Yassesā sibbanī taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so sibbaniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto ’ti – sodha sibbanimaccagā.

 

Tenāha bhagavā:

So ubhantamabhiññāya
majjhe mattā na lippati
taṃ brūmi mahāpurisoti
so’dha sibbanimaccagā
”ti.

 

Vì thế, đức Thế Tôn đã nói rằng:

Vị ấy, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ.
Ta nói vị ấy là ‘bậc đại nhân.’
Ở đây, vị ấy vượt qua thợ may (tham ái).”

 

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: ‘Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massu ca antarahitā. Bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ‘Satthā me bhante bhagavā sāvako’ hama’smī ”ti.
 
 

Tissametteyya suttaniddeso samatto.

 

 

Diễn Giải Kinh Tissametteyya được hoàn tất.

 

Trang 102:

 

Trang 103:

 

 

3. PUṆṆAKASUTTANIDDESO – DIỄN GIẢI KINH PUṆṆAKA

 

 

▪ 3 – 1

 

 

▪ 3 – 1

 

(IV) Câu hỏi của thanh niên Punnaka:
Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
atthi pañhena āgamaṃ
kiṃ nissitā isayo manujā
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū idha loke
pucchāmi taṃ bhagavā brūhi metaṃ.
 
(Tôn giả Puṇṇaka nói rằng:) “Với ý định hỏi câu hỏi, tôi đã đi đến với bậc không dục vọng, bậc có sự nhìn thấy gốc rễ (của các pháp): ‘Nương tựa vào điều gì, các vị ẩn sĩ, loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian. Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.” Punnaka:
1043. Tôn giả Pun-na-ka:
Với ai không dao động,
Thấy rõ được cội gốc,
Con đến với câu hỏi,
Liên hệ đến mục đích,
Bậc ẩn sĩ, loài Người,
Sát-đế-ly, Phạm chí,
Do họ y chỉ gì,
Tế đàn cho chư Thiên.
Ðã tổ chức rộng lớn?
Con hỏi bậc Thế Tôn,
Hãy trả lời cho con.
(Kinh Tập, chương V)
Trang 102:

 

Trang 103:

 

Anejaṃ mūladassāvin ti – Ejā vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhatī ’ti – anejaṃ. Mūladassāvin ti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.

 

Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Vuttaṃ hetaṃ bhagavatā: “Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyā pettivisaye attabhāvābhinibbattiyā. Imāni tīṇi akusalamūlānī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.
 
Trang 104:

 

Trang 105:

 

Tīṇī kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Vuttaṃ hetaṃ bhagavatā: “Tīṇimāni —pe— Na bhikkhave alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo devesu ca manussesu ca attabhāvābhinibbattiyā. Imāni tīṇi kusalamūlānī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

 

Vuttaṃ hetaṃ bhagavatā: “Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbete avijjāmūlakā avijjāsamosaraṇā, avijjāsamugghātā, sabbe te samugghātaṃ gacchantī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

 

Vuttaṃ hetaṃ bhagavatā: “Ye keci me bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te appamādamūlakā, appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

 

Athavā bhagavā jānāti passati “avijjā mūlaṃ saṅkhārānaṃ, saṅkhārā mūlaṃ viññāṇassa, viññāṇaṃ mūlaṃ nāmarūpassa, nāmarūpaṃ mūlaṃ saḷāyatanassa, saḷāyatanaṃ mūlaṃ phassassa, phasso mūlaṃ vedanāya, vedanā mūlaṃ taṇhāya, taṇhā mūlaṃ upādānassa, upādānaṃ mūlaṃ bhavassa, bhavo mūlaṃ jātiyā, jāti mūlaṃ jarāmaraṇassā ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

 

Athavā, bhagavā jānāti passati “cakkhu mūlaṃ cakkhurogānaṃ, sotaṃ mūlaṃ sotarogānaṃ, ghānaṃ mūlaṃ ghānarogānaṃ, jivhā mūlaṃ jivhārogānaṃ, kāyo mūlaṃ kāyarogānaṃ, mano mūlaṃ cetasikānaṃ dukkhānan ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī, samudayadassāvī ’ti – anejaṃ mūladassāviṃ.
 
Trang 106:

 

Trang 107:

 

Iccāyasmā puṇṇako ti – Iccā ti padasandhi —pe— iccāyasmā puṇṇako.

 

Atthi pañhena āgaman ti pañhena atthiko āgatomhi, pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo āgatomhī ’ti evampi ‘atthi pañhena āgamaṃ.’ Athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthī ’ti evampi ‘atthi pañhena āgamaṃ.’ Athavā pañhāgamo tuyhaṃ atthi, tvampi pahū visavi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ vahassetaṃ bhāran ’ti evampi ‘atthi pañhena āgamaṃ.’

 

Kiṃ nissitā isayo manujā ti – [Kiṁnissitā ti ] kiṃ nissitā āsitā allīnā upagatā ajjhositā adhimuttā. Isayo ti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā nighaṇṭhā jaṭilā tāpasā. Manujā ti manussā vuccantī ’ti – kiṃ nissitā isayo manujā.

 

Khattiyā brāhmaṇā devatānan ti – Khattiyā ti ye keci khattiyajātikā. Brāhmaṇā ti ye keci bhovādikā. Devatānan ti ājīvakasāvakānaṃ ājīvakā devatā, nighaṇṭhasāvakānaṃ nighaṇṭhā devatā, jaṭilasāvakānaṃ jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā, avaruddhakasāvakānaṃ avaruddhakā devatā, hatthivatikānaṃ hatthī devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā, kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā, vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā, maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ mahārājāno devatā, candavatikānaṃ cando devatā, suriyavatikānaṃ suriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā devatā, devavatikānaṃ devo devatā disāvatikānaṃ disā devatā, ye yesaṃ dakkhiṇeyyā te tesaṃ devatā ’ti – khattiyā brāhmaṇā devatānaṃ.
 
Trang 108:

 

Trang 109:

 

Yaññamakappayiṃsu puthūdha loke ti – yaññaṃ vuccati deyyadhammo: cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsu ti ye’pi yaññaṃ esanti gavesanti pariyesanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālagandhavilepanaṃ seyyāvasathapadīpeyyaṃ te’pi yaññaṃ kappenti. Ye’pi yaññaṃ abhisaṅkharonti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Ye’pi yaññaṃ denti yajanti pariccajanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Puthū ti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū.

 

Kathaṃ yaññā vā ete puthū? Bahukā ete yaññā: cīvara-piṇḍapāta-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, evaṃ yañña vā ete puthū. Kathaṃ yaññayājakā vā ete puthū? Bahukā ete yaññayājakā: khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca, evaṃ yaññayājakā vā ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū? Bahukā ete dakkhiṇeyyā puthū: samaṇabrāhmaṇā kapaṇaddhikavaṇibbakayācakā, evaṃ dakkhiṇeyyā vā ete puthū. Idha loke ti manussaloke ’ti – yaññamakappayiṃsu puthūdha loke.

 

Pucchāmi taṃ bhagavā brūhi metan ti – Pucchā ti tisso pucchā: adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā. Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhanno hoti vimatipakkhanno dveḷhakajāto “evannu kho na nu kho kinnu kho kathaṃnu kho ”ti. So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.
 
Trang 110:

 

Trang 111:

 

Aparāpi tisso pucchā: manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti: bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti; ayaṃ manussapucchā. Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṃkamitvā pañhaṃ pucchanti: nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devā pucchanti; ayaṃ amanussapucchā. Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, taṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā vissajjeti; ayaṃ nimmitapucchā. Imā tisso pucchā.

 

Aparāpi tisso pucchā: attatthapucchā paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā: diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā. Aparāpi tisso pucchā: anavajjatthapucchā nikkilesatthapucchā vodānatthapucchā. Aparāpi tisso pucchā: atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā: ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi tisso pucchā: kusalapucchā akusalapucchā avyākatapucchā. Aparāpi tisso pucchā: khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā: satipaṭṭhānapucchā sammappadhānapucchā iddhipādapucchā. Aparāpi tisso pucchā: indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā: maggapucchā phalapucchā nibbānapucchāti.

 

Pucchāmi tan ti pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ kathayassu me’ ti – pucchāmi taṃ. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti – pucchāmi taṃ bhagavā brūhi metaṃ.

 

Tenāha so brāhmaṇo:

Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
atthi pañhena āgamaṃ
kiṃ nissitā isayo manujā
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthūdha loke
pucchāmi taṃ bhagavā brūhi metan
”ti.

 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Puṇṇaka nói rằng:) “Với ý định hỏi câu hỏi, tôi đã đi đến với bậc không dục vọng, bậc có sự nhìn thấy gốc rễ (của các pháp): ‘Nương tựa vào điều gì, các vị ẩn sĩ, loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian. Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”
 

Trang 112:

 

Trang 113:

 

 

▪ 3 – 2

 

▪ 3 – 2

 

Ye kecime isayo manujā (puṇṇakāti bhagavā)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
āsiṃsamānā puṇṇaka itthabhāvaṃ
jaraṃ sitā yaññamakappayiṃsu.
 
Ye kecime isayo manujā (puṇṇakāti bhagavā)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
āsiṃsamānā puṇṇaka itthabhāvaṃ
jaraṃ sitā yaññamakappayiṃsu.

  
Thế Tôn:
1044. Thế Tôn bèn đáp rằng:
Hỡi này Pun-na-ka!
Bậc ẩn sĩ loài Người,
Sát-đế-ly, Phạm chí,
Ðã tổ chức rộng lớn,
Tế đàn cho chư Thiên.
Khi họ thành già yếu,
Họ tổ chức tế đàn,
Vì rằng họ hy vọng,
Ðược sanh ở đời này,
Hỡi này Pun-na-ka!
(Kinh Tập, chương V)
Ye kecime isayo manujā ti – Ye kecī ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ye kecī ’ti. Isayo ti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujā ti manussā vuccantī ’ti – ye kecime isayo manujā. Puṇṇakāti bhagavāPuṇṇakā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti – puṇṇakāti bhagavā.

 

Khattiyā brāhmaṇā devatānan ti – Khattiyā ti ye keci khattiyajātikā. Brāhmaṇā ti ye keci bhovādikā. Devatānan ti ājīvakasāvakānaṃ ājīvakā devatā —pe— disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā te tesaṃ devatā ’ti – khattiyā brāhmaṇā devatānaṃ.

 

Yaññamakappayiṃsu puthūdha loke ti – Yaññaṃ vuccati deyyadhammo: cīvara-piṇḍapāta —pe— seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsū ’ti yepi yaññaṃ esanti gavesanti pariyesanti —pe— seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Puthū ti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū —pe— evaṃ dakkhiṇeyyā vā ete puthū. Idha loke ti manussaloke ’ti – yaññamakappayiṃsu puthūdha loke.

 

Āsiṃsamānā puṇṇaka itthabhāvan ti – Āsiṃsamānā ti rūpapaṭilābhaṃ āsiṃsamānā, saddapaṭilābhaṃ āsiṃsamānā, gandhapaṭilābhaṃ āsiṃsamānā, rasapaṭilābhaṃ āsiṃsamānā, phoṭṭhabbapaṭilābhaṃ āsiṃsamānā, puttapaṭilābhaṃ āsiṃsamānā, dārapaṭilābhaṃ āsiṃsamānā, dhanapaṭilābhaṃ āsiṃsamānā, yasapaṭilābhaṃ āsiṃsamānā, issariyapaṭilābhaṃ āsiṃsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, –
 
Trang 114:

 

Trang 115:

 

– cātummahārājikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, tāvatiṃsesu devesu —pe— yāmesu devesu – tusitesu devesu – nimmāṇaratīsu devesu – paranimmitavasavattīsu devesu – brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānā ’ti – āsiṃsamānā. Puṇṇaka itthabhāvan ti ettha attabhāvābhinibbattiṃ āsiṃsamānā, ettha khattiyamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā —pe— ettha brahmakāyikesu devesu attabhāvābhinibbattiṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānā ’ti – āsiṃsamānā puṇṇaka itthabhāvaṃ.

 

Jaraṃ sitā yaññamakappayiṃsū ti – [Jaraṁ sitā ti ] jarānissitā vyādhinissitā maraṇanissitā sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te jātinissitā tadeva te jarānissitā, yadeva te jarānissitā tadeva te vyādhinissitā, yadeva te vyādhinissitā tadeva te maraṇanissitā, yadeva te maraṇanissitā tadeva te sokaparidevadukkhadomanassupāyāsanissitā, yadeva te sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā, yadeva te gatinissitā tadeva te uppattinissitā, yadeva te uppattinissitā tadeva te paṭisandhinissitā, yadeva te paṭisandhinissitā tadeva te bhavanissitā, yadeva te bhavanissitā tadeva te saṃsāranissitā, yadeva te saṃsāranissitā tadeva te vaṭṭanissitā allīnā upagatā ajjhositā adhimuttā ’ti – jaraṃ sitā yaññamakappayiṃsu.

 

Tenāha bhagavā:

Ye kecime isayo manujā (puṇṇakāti bhagavā)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
āsiṃsamānā puṇṇaka itthabhāvaṃ
jaraṃsitā yaññamakappayiṃsū
”ti.

 

Vì thế, đức Thế Tôn đã nói rằng:

(Đức Thế Tôn nói: “Này Puṇṇaka,)
bất cứ những ai, các vị ẩn sĩ, loài người,
các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần,
đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian,
này Puṇṇaka, trong khi mong ước bản thể này,
bị phụ thuộc vào tuổi già, họ đã chuẩn bị lễ hiến tế.”

 

Trang 116:

 

Trang 117:

 

 

▪ 3 – 3

 

 

▪ 3 – 3

 

Ye kecime isayo manujā (iccāyasmā puṇṇako)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
kacci su te bhagavā yaññapathe appamattā
atāru jātiñca jarañca mārisa
pucchāmi taṃ bhagavā brūhi metaṃ.
 
(Tôn giả Puṇṇaka nói rằng:) “Bất cứ những ai, các vị ẩn sĩ, loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian, thưa đức Thế Tôn, có phải những người ấy, không xao lãng ở đường lối tế lễ, thưa ngài, thì họ đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

 

Punnaka:
1045. Tôn giả Pun-na-ka:
Bậc ẩn sĩ loài Người,
Sát-đế-ly, Phạm chí,
Ðã tổ chức rộng lớn,
Tế đàn cho chư Thiên.
Thế Tôn nghĩ thế nào,
Họ không có phóng dật
Trên con đường tế đàn,
Họ vượt qua già chết,
Ðược hay không, thưa Ngài,
Con hỏi đức Thế Tôn,
Con mong Ngài trả lời?
(Kinh Tập, chương V)
Ye kecime isayo manujā ti – Ye kecī ti —pe—

 

Kacci su te bhagavā yaññapathe appamattā ti – Kacci sū ti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā “evaṃ nu kho, na nu kho, kinnu kho, kathannu kho ”ti kacci su. Te ti yaññayājakā vuccanti. Bhagavā ti gāravādhivacanaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti – kacci su te bhagavā. Yaññapathe appamattā ti yañño yeva vuccati yaññapatho. Yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho, evameva yañño yeva vuccati yaññapatho. Apamattā ti yepi yaññapathe appamattā sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ esanti gavesanti pariyesanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ abhisaṅkharonti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ denti yajanti pariccajanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi yaññapathe appamattā ’ti – kacci su te bhagavā yaññapathe appamattā.

 

Atāru jātiñca jarañca mārisā ti jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ‘mārisā ’ti – atāru jātiñca jarañca mārisa.
 
Trang 118:

 

Trang 119:

 

Pucchāmi taṃ bhagavā brūhi metan ti – Pucchāmi tan ti pucchāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu me ’ti – pucchāmi taṃ. Bhagavā ti gāravādhivacanaṃ —pe— sacchikā paññatti, yadidaṃ ‘bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti – pucchāmi taṃ bhagavā brūhi metaṃ.

 

Tenāha so brāhmaṇo:

Ye keci me isayo manujā (iccāyasmā puṇṇako)
khattiyā brāhmaṇā devatānaṃ,
yaññamakappayiṃsu puthūdha loke
kacci su te bhagavā yaññapathe appamattā
atāru jātiñca jarañca mārisa,
pucchāmi taṃ bhagavā brūhi metan
”ti.

 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Puṇṇaka nói rằng:) “Bất cứ những ai, các vị ẩn sĩ, loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian, thưa đức Thế Tôn, có phải những người ấy, không xao lãng ở đường lối tế lễ, thưa ngài, thì họ đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”
 

 

▪ 3 – 4

 

 

▪ 3 – 4

 

Āsiṃsanti thomayanti abhijappanti juhanti (puṇṇakāti bhagavā)
kāmābhijappanti paṭicca lābhaṃ,
te yājayogā bhavarāgarattā
nātariṃsu jātijaranti brūmi.

 
(Đức Thế Tôn nói: “Này Puṇṇaka,) những kẻ mong ước, khen ngợi, cầu khấn, cúng tế, những kẻ cầu khấn các dục bởi vì lợi lộc, Ta nói rằng: ‘Những kẻ ấy, do sự gắn bó vào tế lễ, bị luyến ái với sự luyến ái vào hữu, đã không vượt qua sanh và già.’”

 

Thế Tôn:
1046. Thế Tôn trả lời rằng:
Hỡi này Pun-na-ka,
Họ hy vọng, tán thán,
Họ cầu nguyện, cúng lễ,
Họ cầu nguyện các dục,
Do duyên vì lợi dưỡng,
Chuyên tâm lo tế đàn,
Ưa thích, tham sanh hữu,
Họ không vượt già chết,
Ta nói lên như vậy.
(Kinh Tập, chương V)
Āsiṃsanti thomayanti abhijappanti juhantī ti – Āsiṃsantī ti rūpapaṭilābhaṃ āsiṃsanti, saddapaṭilābhaṃ āsiṃsanti, gandhapaṭilābhaṃ āsiṃsanti, rasapaṭilābhaṃ āsiṃsanti, phoṭṭhabbapaṭilābhaṃ āsiṃsanti, puttapaṭilābhaṃ āsiṃsanti, dārapaṭilābhaṃ āsiṃsanti, dhanapaṭilābhaṃ āsiṃsanti, yasapaṭilābhaṃ āsiṃsanti, issariyapaṭilābhaṃ āsiṃsanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, brāhmaṇamahāsālakule –pe– gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, cātummahārājikesu devesu –pe– brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsanti, icchanti sādiyanti patthayanti pihayantī ’ti – āsiṃsanti.

 

Thomayantī ti yaññaṃ vā thomenti, phalaṃ vā thomenti, dakkhiṇeyye vā thomenti. Kathaṃ yaññaṃ thomenti? Suciṃ dinnaṃ manāpaṃ dinnaṃ, paṇītaṃ dinnaṃ, kālena dinnaṃ, kappiyaṃ dinnaṃ, viceyya dinnaṃ, anavajjaṃ dinnaṃ, abhiṇhaṃ dinnaṃ, dadaṃ cittaṃ pasāditanti thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ yaññaṃ thomayanti.
 
Trang 120:

 

Trang 121:

 

Kathaṃ phalaṃ thomenti? Ito nidānaṃ rūpapaṭilābho bhavissati, —pe— brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti thomenti kittenti vaṇṇenti pasaṃsantī ’ti evaṃ ‘phalaṃ thomenti.’

 

Kathaṃ dakkhiṇeyye thomenti? Dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padakā veyyākaraṇā lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayā vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ dakkhiṇeyye thomentī ’ti – āsiṃsanti thomenti.

 

Abhijappantī ti rūpapaṭilābhaṃ abhijappanti, saddapaṭilābhaṃ abhijappanti, gandhapaṭilābhaṃ abhijappanti, rasapaṭilābhaṃ abhijappanti, —pe— brahmakāyikesu devesu attabhāvapaṭilābhaṃ abhijappantī ’ti – āsiṃsanti thomayanti abhijappanti. Juhantī ti juhanti denti yajanti pariccajanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyan ’ti – āsiṃsanti thomenti abhijappanti juhanti.

 

Puṇṇakāti bhagavā ti – Puṇṇakā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ: —pe— yadidaṃ bhagavā ’ti – puṇṇakāti bhagavā.

 

Kāmābhijappanti paṭicca lābhan ti rūpapaṭilābhaṃ paṭicca kāme abhijappanti, saddapaṭilābhaṃ paṭicca kāme abhijappanti, —pe—, brahmakāyikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti pajappantī ’ti – kāmābhijappanti paṭicca lābhaṃ.
 
Trang 122:

 

Trang 123:

 

Te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmī ti – Te ti yaññayājakā vuccanti. Yājayogā ti yājayogesu yuttā payuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā ’ti – te yājayogā. Bhavarāgarattā ti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho [bhavapipāsā ] bhavapariḷāho bhavamucchā bhavajjhosānaṃ bhavarāgena bhavesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhā ’ti – te yājayogā bhavarāgarattā.

 

Nātariṃsu jātijaranti brūmī ti te yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti, jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā alenā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti – te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi.

 

Tenāha bhagavā:

Āsiṃsanti thomayanti abhijappanti juhanti (puṇṇakāti bhagavā)
kāmābhijappanti paṭicca lābhaṃ
te yājayogā bhavarāgarattā
nātariṃsu jātijaranti brūmī
”ti.

 

Vì thế, đức Thế Tôn đã nói rằng:

 

(Đức Thế Tôn nói: “Này Puṇṇaka,) những kẻ mong ước, khen ngợi, cầu khấn, cúng tế, những kẻ cầu khấn các dục bởi vì lợi lộc, Ta nói rằng: ‘Những kẻ ấy, do sự gắn bó vào tế lễ, bị luyến ái với sự luyến ái vào hữu, đã không vượt qua sanh và già.’”

 

 

▪ 3 – 5

 

 

▪ 3 – 5

 

Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
yaññehi jātiñca jarañca mārisa,
atha ko carahi devamanussaloke
atāri jātiñca jarañca mārisa,
pucchāmi taṃ bhagavā brūhi metaṃ.
 
(Tôn giả Puṇṇaka nói rằng:) “Thưa ngài, nếu những kẻ ấy, do sự gắn bó vào tế lễ, đã không vượt qua sanh và già nhờ vào các lễ hiến tế, vậy giờ đây, thưa ngài, người nào ở thế giới chư Thiên và nhân loại đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

 

Punnaka:
1047. Tôn giả Pun-na-ka:
Nếu chúng chuyên tế đàn,
Nhưng không thể vượt qua,
Già chết với tế đàn,
Thời ai sống ở đời,
Trong thế giới Nhơn, Thiên,
Ðã vượt qua già chết,
Ai được vậy, thưa Ngài,
Con hỏi đức Thế Tôn,
Ngài trả lời cho con?
(Kinh Tập, chương V)
Te ce nātariṃsu yājayogā ti te yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu, na uttariṃsu, na patariṃsu, na samatikkamiṃsu, na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti, –
 
Trang 124:

 

Trang 125:

 

– antosaṃsārapathe parivattanti jātiyā anugatā, jarāya anusaṭā byādhinā abhibhūtā, maraṇena abbhāhatā, atāṇā alenā asaraṇā asaraṇībhūtā ’ti – te ce nātariṃsu yājayogā. Iccāyasmā puṇṇāko ti – Iccā ti padasandhi —pe— iccāyasmā puṇṇako.

 

Yaññehi jātiñca jarañca mārisā ti – Yaññehī ti yaññehi pahūtehi yaññehi vividhehi yaññehi puthūhi. Mārisā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā ’ti – yaññehi jātiñca jarañca mārisa.

 

Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisā ti: atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā ’ti – atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa.

 

Pucchāmi taṃ bhagavā brūhi metan ti – Pucchāmi tan ti pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu metan ’ti – pucchāmi taṃ. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti – pucchāmi taṃ bhagavā brūhi metaṃ.

 

Tenāha so brāhmaṇo:

Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
yaññehi jātiñca jarañca mārisa,
atha ko carahi devamanussaloke
atāri jātiñca jarañca mārisa
pucchāmi taṃ bhagavā brūhi metan
”ti.

 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

 

(Tôn giả Puṇṇaka nói rằng:) “Thưa ngài, nếu những kẻ ấy, do sự gắn bó vào tế lễ, đã không vượt qua sanh và già nhờ vào các lễ hiến tế, vậy giờ đây, thưa ngài, người nào ở thế giới chư Thiên và nhân loại đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

 

Trang 126:

 

Trang 127:

 

 

▪ 3 – 6

 

 

▪ 3 – 6

 

Saṅkhāya lokasmiṃ parovarāni (puṇṇakāti bhagavā)
yassiñjitaṃ natthi kuhiñci loke
santo vidhūmo anīgho nirāso
atāri so jātijaranti brūmi.

 
(Đức Thế Tôn nói: “Này Puṇṇaka,) sau khi đã suy xét nơi này và nơi khác ở thế gian, vị nào không có sự dao động tại bất cứ nơi nào ở thế gian, là bậc an tịnh, không còn khói mù, không phiền muộn, không mong cầu, Ta nói rằng, vị ấy đã vượt qua sanh và già.”

 

Thế Tôn:
1048. Thế Tôn trả lời rằng:
Hỡi này Pun-na-ka,
Ai tính toán cao thấp,
Ước lượng vậy ở đời,
Ai không bị dao động,
Bất cứ đâu ở đời,
An tịnh, không phun khói,
Không phiền não, không cầu,
Vị ấy vượt già chết,
Ta nói lên như vậy.
(Kinh Tập, chương V)
Saṅkhāya lokasmiṃ parovarānī ti saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā —pe— amoho dhammavicayo sammādiṭṭhi. Parovarānī ti oraṃ vuccati sakattabhāvo, paraṃ vuccati parattabhāvo, oraṃ vuccati sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ, oraṃ vuccati cha ajjhattikāni āyatanāni, paraṃ vuccati cha bāhirāni āyatanāni, oraṃ vuccati manussaloko, paraṃ vuccati devaloko, oraṃ vuccati kāmadhātu, paraṃ vuccati rūpadhātu arūpadhātu, oraṃ vuccati kāmadhātu rūpadhātu, paraṃ vuccati arūpadhātu. Saṅkhāya lokasmiṃ parovarānī ti parovarāni aniccato saṅkhāya, dukkhato – rogato – gaṇḍato –pe– nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti – saṅkhāya lokasmiṃ parovarāni. Puṇṇakāti bhagavā ti – Puṇṇakā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe— yadidaṃ bhagavā ’ti – puṇṇakāti bhagavā.

 

Yassiñjitaṃ natthi kuhiñci loke ti – Yassā ti arahato khīṇāsavassa. Iñjitan ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, yassime iñjitā natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcī ti kuhiñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke —pe— āyatanaloke ’ti – yassiñjitaṃ natthi kuhiñci loke.
 
Trang 128:

 

Trang 129:

 

Santo vidhūmo anīgho nirāso atāri so jātijaranti brūmī ti – Santo ti rāgassa santattā santo, dosassa – mohassa – kodhassa – upanāhassa – makkhassa –pe– sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho ’ti – santo.

 

Vidhūmo ti kāyaduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, vacīduccaritaṃ – manoduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, rāgo – doso – moho vidhūmito vidhamito sosito visosito byantīkato, kodho – upanāho – makkho – paḷāso – issā – macchariyaṃ – māyā – sāṭheyyaṃ – thambho – sārambho – māno – atimāno – mado – pamādo – sabbe kilesā – sabbe duccaritā – sabbe darathā – sabbe pariḷāhā – sabbe santāpā – sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā byantīkatā. Athavā, kodho vuccati dhūmo:

 

Māno hi te brāhmaṇa khāribhāro
kodho dhūmo bhasmani mosavajjaṃ,
jivhā sujā hadayaṃ jotiṭṭhānaṃ
attā sudanto purisassa joti
.”
 
Này Bà-la-môn, đối với ngươi, ngã mạn chính là gánh nặng,

sự giận dữ là khói mù, lời nói dối trá là đống tro,

lưỡi là cái vá múc, trái tim là bệ thờ lửa,

bản thân đã khéo được rèn luyện là ánh sáng của con người.”

 

Apica dasahākārehi kodho jāyati: ‘anatthaṃ me acarī ’ti kodho jāyati, ‘anatthaṃ me caratī ’ti kodho jāyati, ‘anatthaṃ me carissatī ’ti kodho jāyati, ‘piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī ’ti kodho jāyati, ‘appiyassa me amanāpassa, atthaṃ acari, atthaṃ carati, atthaṃ carissatī ’ti kodho jāyati, aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa. Ayaṃ vuccati kodho.
 
Trang 130:

 

Trang 131:

 

Apica kodhassa adhimattaparittatā veditabbā: atthi kañcikālaṃ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulanavikulano hoti; atthi kañcikālaṃ kodho mukhakulanavikulanamatto hoti, na ca tāva hanusañcopano hoti; atthi kañcikālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṃ nicchāraṇo hoti; atthi kañcikālaṃ kodho pharusavācaṃ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañcikālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañcikālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañcikālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti; atthi kañcikālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti; atthi kañcikālaṃ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapaḷibhañjano hoti; atthi kañcikālaṃ kodho sambhañjanapaḷibhañjanamatto hoti, na ca tāva aṅgamaṅga-apakaḍḍhano hoti; atthi kañcikālaṃ kodho aṅgamaṅga-apakaḍḍhanamatto hoti, na ca tāva jīvitā voropano hoti; atthi kañcikālaṃ kodho jīvitā voropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti. Yato kho kodho paraṃ puggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato – paramavepullappatto hoti. Yassa so hoti kodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati vidhūmo.

 

Kodhassa pahīnattā vidhūmo, kodhavatthussa pariññātattā vidhūmo, kodhahetussa pariññātattā vidhūmo, kodhahetussa upacchinnattā vidhūmo. Anīgho ti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho, —pe— sabbākusalābhisaṅkhārā nīghā, yassete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho. Nirāso ti – āsā vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso.
 
Trang 132:

 

Trang 133:

 

Jātī ti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarā ti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko. Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī ti yo santo ca vidhūmo ca anīgho ca nirāso ca, so jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti – santo vidhūmo anīgho nirāso atāri so jāti jaranti brūmi.

 

Tenāha bhagavā:

Saṅkhāya lokasmiṃ parovarāni (puṇṇakāti bhagavā)
yassiñjitaṃ natthi kuhiñci loke,
santo vidhūmo anīgho nirāso
atāri so jātijaranti brūmī
”ti.

 

Vì thế, đức Thế Tôn đã nói rằng:

 

(Đức Thế Tôn nói: “Này Puṇṇaka,) sau khi đã suy xét nơi này và nơi khác ở thế gian, vị nào không có sự dao động tại bất cứ nơi nào ở thế gian, là bậc an tịnh, không còn khói mù, không phiền muộn, không mong cầu, Ta nói rằng, vị ấy đã vượt qua sanh và già.”

 

Sahagāthāpariyosānā –pe– pañjaliko bhagavantaṃ namassamāno nisinno hoti: ‘satthā me bhante bhagavā sāvakohamasmī ”ti.
 
Cùng với lúc kết thúc câu kệ ngôn, –nt– (vị ấy) đã ngồi xuống, chắp tay lên, cúi lạy đức Thế Tôn (nói rằng): “Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ tử.”
 

Puṇṇakasuttaniddeso samatto.

 

 

Diễn Giải Kinh Puṇṇaka được hoàn tất.

 

<Trang Trước> <Trang Kế>

 

 

Các bài viết trong sách

Dhamma Nanda

Tổng hợp và chia sẻ các bài viết về Dhamma, đặc biệt là những lợi ích phương pháp thiền Vipassana, phương pháp thiền cổ xưa được Đức Phật Gotama tái phát hiện cách đây hơn 2600 năm, và được Ngài giảng dạy như một liều thuốc chung chữa trị những bệnh chung của nhân loại. Phương pháp không tông phái này nhằm tới việc diệt trừ những bất tịnh tinh thần và đưa đến hạnh phúc cao cả nhất của việc hoàn toàn giải thoát..

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *