14. POSĀLASUTTANIDDESO – DIỄN GIẢI KINH POSĀLA

(XV) Câu hỏi của thanh niên Posàla:

Yo atītaṃ ādisati (iccāyasmā posālo) anejo chinnasaṃsayo, pāraguṃ sabbadhammānaṃ atthi pañhena āgamaṃ

(Tôn giả Posāla nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến gặp bậc đã ngự đến bờ kia của tất cả các pháp, vị chỉ ra thời quá khứ, không còn dục vọng, đã cắt đứt sự nghi ngờ. 

Posàla:
1112. Tôn giả Po-sa-la:
Vị nói về quá khứ,
Bất động nghi hoặc đoạn,
Ðã đến bờ bên kia,
Con đến với câu hỏi
Hỏi về hết thảy pháp.
(Kinh Tập, chương V)

Yo atītaṃ ādisatī ti – Yo ti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Atītaṃ ādisatī ti bhagavā attano ca paresaṃ ca atītampi ādisati, anāgatampi ādisati, paccuppannampi ādisati.

Kathaṃ bhagavā attano atītaṃ ādisati? Bhagavā attano atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati, tissopi jātiyo ādisati, catassopi jātiyo ādisati, pañcapi jātiyo ādisati, dasapi jātiyo ādisati, vīsampi jātiyo ādisati, tiṃsampi jātiyo ādisati, cattālīsampi jātiyo ādisati, paññāsampi jātiyo ādisati, jātisatampi – jātisahassampi – jātisatasahassampi – anekepi saṃvaṭṭakappe – anekepi vivaṭṭakappe – anekepi saṃvaṭṭavivaṭṭakappe ādisati: “Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhupapanno ”ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā attano atītaṃ ādisati.

Kathaṃ bhagavā paresaṃ atītaṃ ādisati? Bhagavā paresaṃ atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati –pe– anekepi saṃvaṭṭavivaṭṭakappe ādisati: “Amutrāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādi; tatrāpāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhupapanno ”ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā paresaṃ atītaṃ ādisati.

Bhagavā pañca jātakasatāni bhāsanto attano ca paresaṃ ca atītaṃ ādisati, mahāpadāniyasuttaṃ bhāsanto attano ca paresaṃ ca atītaṃ ādiyati, mahāsudassaniyasuttaṃ bhāsanto attano ca paresaṃ ca atītaṃ ādisanti, mahāgovindiyasuttaṃ bhāsanto attano ca paresaṃ ca atītaṃ ādisati, māghadeviyasuttaṃ bhāsanto attano ca paresaṃ ca atītaṃ ādisati.

Vuttaṃ hetaṃ bhagavatā: Atītaṃ kho cunda, addhānaṃ ārabbha tathāgatassa satānusārī ñāṇaṃ hoti, so yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Anāgataṃ ca kho cunda, –pe– Paccuppannañca kho cunda, addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati: ‘Ayamantimā jāti natthidāni punabbhavo ”’ti. 

Bởi vì điều này đã được đức Thế Tôn nói đến:

Này Cunda, liên quan đến thời kỳ quá khứ, đức Như Lai có trí nhớ lại các kiếp sống trước. Vị ấy muốn (nhớ lại) chừng nào thì nhớ lại chừng ấy. Và này Cunda, liên quan đến thời kỳ vị lai –nt–. Và này Cunda, liên quan đến thời kỳ hiện tại, trí do giác ngộ sanh của đức Như Lai khởi lên rằng: ‘Đây là kiếp sống cuối cùng, giờ đây không còn tái sanh nữa.’” 

Indriyaparopariyattañāṇaṃ tathāgatassa tathāgatabalaṃ, sattānaṃ āsayānusayañāṇaṃ tathāgatassa tathāgatabalaṃ, yamakapāṭihīre ñāṇaṃ tathāgatassa tathāgatabalaṃ, mahākaruṇāsamāpattiñāṇaṃ tathāgatassa tathāgatabalaṃ, sabbaññutañāṇaṃ tathāgatassa tathāgatabalaṃ, anāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ, sabbattha asaṅgamappaṭihatamanāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ. Evaṃ bhagavā attano ca paresaṃ ca atītampi ādisati, anāgatampi ādisati, paccuppannampi ādisati, ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāsetī ’ti – yo atītaṃ ādisati. Iccāyasmā posālo ti –pe–.

Anejo chinnasaṃsayo ti ejā vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā buddho anejo. Ejāya pahīnattā anejo, bhagavā lābhepi na iñjati –pe– dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatī ’ti – anejo. Chinnasaṃsayo ti saṃsayo vuccati vicikicchā, dukkhe kaṅkhā –pe– thambhitattaṃ cittassa manovilekho. So saṃsayo buddhassa bhagavato pahīno chinno ucchinno samucchinno vūpasanto paṭinissaggo paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. Tasmā buddho chinnasaṃsayo ’ti – anejo chinnasaṃsayo.

Pāraguṃ sabbadhammānan ti bhagavā abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū, samāpattipāragū, abhiññāpāragū sabbadhammānaṃ, –pe– jātimaraṇasaṃsāro natthi tassa punabbhavo ’ti – pāraguṃ sabbadhammānaṃ.

Atthi pañhena āgaman ti pañhena atthikāmhā āgatā –pe– vahassetaṃ bhāran ’ti – evampi ‘atthi pañhena āgamaṃ.’

Tenāha so brāhmaṇo: Yo atītaṃ ādisati (iccāyasmā posālo) anejo chinnasaṃsayo, pāraguṃ sabbadhammānaṃ
atthi pañhena āgaman
”ti.
 

Vì thế, vị Bà-la-môn ấy đã nói rằng: 

(Tôn giả Posāla nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến gặp bậc đã ngự đến bờ kia của tất cả các pháp, vị chỉ ra thời quá khứ, không còn dục vọng, đã cắt đứt sự nghi ngờ.  

Vibhūtarūpasaññissa sabbakāyappahāyino, ajjhattaṃ ca bahiddhā ca natthi kiñcīti passato, ñāṇaṃ sakkānupucchāmi kathaṃ neyyo tathāvidho. 

Đối với vị có sắc tưởng đã không còn, có sự dứt bỏ toàn bộ về thân, đang nhìn thấy nội phần và ngoại phần là ‘không có gì,’ thưa vị dòng Sakya, con hỏi thêm về trí (của vị ấy); vị thuộc hạng như thế ấy nên được hướng dẫn thế nào? 

1113. Với ai, sắc tưởng diệt,
Ðoạn tận hết thảy thân,
Nhìn thấy nội và ngoại,
Thật sự không có gì,
Con hỏi bậc Thích-ca,
Thế nào người như vậy,
Có thể bị dắt dẫn?

(Kinh Tập, chương V)

Vibhūtarūpasaññissā ti katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ; ayaṃ rūpasaññā. Vibhūtarūpasaññissā ti catasso arūpasamāpattiyo paṭiladdhassa rūpasaññā vibhūtā honti vigatā atikkantā samatikkantā vītivattā ’ti – vibhūtarūpasaññissa. 

Sabbakāyappahāyino ti sabbo tassa paṭisandhiko rūpakāyo pahīno tadaṅgasamatikkamā vikkhambhanappahānena pahīno tassa rūpakāyo ’ti – sabbakāyappahāyino. 

Ajjhattañca bahiddhā ca natthi kiñcīti passato ti – Natthi kiñcī ti ākiñcaññāyatanasamāpatti, kiṃkāraṇā? ‘Natthi kiñcī ’ti ākiñcaññāyatanasamāpatti, yaṃ viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti vibhāveti antaradhāpeti natthi kiñcī’ti passati. Taṃkāraṇā natthi kiñcī’ti ākiñcaññāyatanasamāpattī ’ti – ajjhattañca bahiddhā ca natthi kiñcīti passato.

Ñāṇaṃ sakkānupucchāmī ti – Sakkā ti sakko bhagavā, sakyakulā pabbajitotipi sakko –pe–pahīnabhayabheravo vigatalomahaṃsotipi sakko. Ñāṇaṃ sakkānupucchāmī ti tassa ñāṇaṃ pucchāmi kīdisaṃ kiṃsaṇṭhitaṃ kiṃpakāraṃ kiṃpaṭibhāgaṃ icchitabban ’ti – ñāṇaṃ sakkānupucchāmi.

Kathaṃ neyyo tathāvidho ti kathaṃ so netabbo vinetabbo anunetabbo paññāpetabbo nijjhāpetabbo pekkhetabbo pasādetabbo? Kathaṃ tena uttariṃ ñāṇaṃ uppādetabbaṃ? Tathāvidho ti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo, yo so ākiñcaññāyatanasamāpattilābhī ’ti – kathaṃ neyyo tathāvidho. 

Tenāha so brāhmaṇo:

Vibhūtarūpasaññissa sabbakāyappahāyino, ajjhattañca bahiddhā ca natthi kiñcīti passato, ñāṇaṃ akkānupucchāmi kathaṃ neyyo tathāvidho ”ti

Vì thế, vị Bà-la-môn ấy đã nói rằng:

Đối với vị có sắc tưởng đã không còn, có sự dứt bỏ toàn bộ về thân, đang nhìn thấy nội phần và ngoại phần là ‘không có gì,’ thưa vị dòng Sakya, con hỏi thêm về trí (của vị ấy); vị thuộc hạng như thế ấy nên được hướng dẫn thế nào?

Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā) abhijānaṃ tathāgato tiṭṭhantamenaṃ jānāti adhimuttaṃ tapparāyanaṃ.  

(Đức Thế Tôn nói: “Này Posāla,) trong khi biết rõ tất cả các chỗ trú của thức, đức Như Lai biết vị ấy đang trú (ở đâu), bị thiên về (điều gì), có điều ấy là mục tiêu.

Thế Tôn:

1114. Thế Tôn bèn đáp rằng:
Hỡi này Pô-sa-la,
Như Lai được thắng trí,
Tất cả nhờ thức trú,
Rõ biết vị an trú,
Giải thoát, đạt cứu cánh.

(Kinh Tập, chương V)

Viññāṇaṭṭhitiyo sabbā ti bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti, paṭisandhivasena sattaviññāṇaṭṭhitiyo jānāti.

Kathaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti? Vuttaṃ hetaṃ bhagavatā: “Rūpūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, vedanūpayaṃ vā bhikkhave –pe– saññūpayaṃ vā bhikkhave –pe– saṅkhārūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjatī ”ti. Evaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti.

Kathaṃ bhagavā paṭisandhivasena sattaviññāṇaṭṭhitiyo jānāti? Vuttaṃ hetaṃ bhagavatā: “Santi bhikkhave, sattā nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, ayaṃ paṭhamā viññāṇaṭṭhiti. Santi bhikkhave, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, ayaṃ dutiyā viññāṇaṭṭhiti. Santi bhikkhave, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā, ayaṃ tatiyā viññāṇaṭṭhiti. Santi bhikkhave, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhakā, ayaṃ catutthī, viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṃgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso ’ti ākāsānañcāyatanūpagā, ayaṃ pañcamī viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanūpagā, ayaṃ chaṭṭhā viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī ’ti ākiñcaññāyatanūpagā, ayaṃ sattamā viññāṇaṭṭhiti. Evaṃ bhagavā paṭisandhivasena sattaviññāṇaṭṭhitiyo jānātī ’ti – viññāṇaṭṭhitiyo sabbā.

Posālāti bhagavā ti – Posālā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ –pe– sacchikā paññatti, yadidaṃ bhagavā ’ti – posālāti bhagavā.

Abhijānaṃ tathāgato ti – Abhijānan ti abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Tathāgato ti – Vuttaṃ hetaṃ bhagavatā: “Atītaṃ cepi cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, netaṃ tathāgato byākaroti. Atītaṃ cepi cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Atītaṃ cepi cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tasseva pañhassa vyākaraṇāya. Anāgataṃ cepi cunda, hoti –pe– Paccuppannañcepi cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Paccuppannañcepi cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Paccuppannañcepi cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa vyākaraṇāya. Iti kho cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Tasmā tathāgatoti vuccati.

Yaṃ kho cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrahmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ, anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccati. Yañca kho cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā tathāgatoti vuccati. Yathāvādī cunda, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā tathāgatoti vuccati. Sadevake cunda, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavatti. Tasmā tathāgatoti vuccatī ’ti – abhijānaṃ tathāgato. 

Tiṭṭhantamenaṃ jānātī ti bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ‘ayaṃ puggalo kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ‘ayaṃ puggalo kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ‘ayaṃ puggalo bhedā parammaraṇā pettivisayaṃ upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ‘ayaṃ puggalo kāyassa bhedā parammaraṇā manussesu upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ‘ayaṃ puggalo supaṭipanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī” ti. 

Vuttaṃ hetaṃ bhagavatā:

“Idānāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjissatī ’ti. Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatī ’ti. Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisayaṃ upapajjissatī ’ti. Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyatī tañca maggaṃ samāruḷho, yathā kāyassa bhedā parammaraṇā manussesu upapajjissatī ’ti. Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī ’ti. Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī ”ti – tiṭṭhantamenaṃ jānāti.

Adhimuttaṃ tapparāyaṇan ti – Adhimuttan ti ākiñcaññāyatane adhimuttivimokkhena adhimuttaṃ, tatrādhimuttaṃ tadadhimuttaṃ tadadhipateyyaṃ. Athavā bhagavā jānāti: ‘Ayaṃ puggalo rūpādhimutto saddādhimutto gandhādhimutto rasādhimutto phoṭṭhabbādhimutto kulādhimutto gaṇādhimutto āvāsādhimutto lābhādhimutto yasādhimutto pasaṃsādhimutto sukhādhimutto cīvarādhimutto piṇḍapātādhimutto senāsanādhimutto gilānapaccayabhesajjaparikkhārādhimutto suttantādhimutto vinayādhimutto abhidhammādhimutto āraññakaṅgādhimutto piṇḍapātikaṅgādhimutto paṃsukūlikaṅgādhimutto tecīvarikaṅgādhimutto sapadānacārikaṅgādhimutto khalupacchābhattikaṅgādhimutto nesajjikaṅgādhimutto yathāsanthatikaṅgādhimutto paṭhamajjhānādhimutto dutiyajjhānādhimutto –– tatiyajjhānādhimutto catutthajjhānādhimutto ākāsānañcāyatanasamāpattādhimutto viññāṇañcāyatanasamāpattādhimutto ākiñcaññāyatanasamāpattādhimutto nevasaññānāsaññāyatanasamāpattādhimutto ’ti – adhimuttaṃ.

Tapparāyaṇan ti ākiñcaññāyatanamayaṃ tapparāyaṇaṃ kammaparāyaṇaṃ vipākaparāyaṇaṃ kammagarukaṃ paṭisandhigarukaṃ. Athavā bhagavā jānāti: ‘Ayaṃ puggalo rūpaparāyaṇo –pe– nevasaññānāsaññāyatanasamāpattiparāyaṇo ’ti – adhimuttaṃ tapparāyaṇaṃ.

Tenāha bhagavā:

Viññāṇaṭṭhitiyo sabbā (posāloti bhagavā) abhijānaṃ tathāgato, tiṭṭhantamenaṃ jānāti adhimuttaṃ tapparāyaṇan ”ti.
 

Vì thế, đức Thế Tôn đã nói rằng:

(Đức Thế Tôn nói: “Này Posāla,) trong khi biết rõ tất cả các chỗ trú của thức, đức Như Lai biết vị ấy đang trú (ở đâu), bị thiên về (điều gì), có điều ấy là mục tiêu.”

Ākiñcaññāsambhavaṃ ñatvā nandisaṃyojanaṃ iti, evametaṃ abhiññāya tato tattha vipassati, etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato.

Sau khi biết được nguồn sanh khởi của Vô Sở Hữu, (biết được) rằng: ‘sự ràng buộc bởi vui thích,’ sau khi biết rõ điều ấy như vậy, từ đó nhìn thấy rõ nơi ấy; đây là trí như thật của vị ấy, của vị Bà-la-môn đã sống hoàn hảo.”

1115. Biết được sự tác thành,
Thuộc về vô sở hữu,
Biết hỷ là kiết sử,
Do thắng tri như vậy,
Tại đấy, thấy như vậy,
Ðây là trí như thật,
Của vị Bà-la-môn,
Ðã thành tựu Phạm hạnh.

(Kinh Tập, chương V)

Ākiñcaññāsambhavaṃ ñatvā ti ākiñcaññāsaṃbhavo vuccati ākiñcaññāyatanasaṃvattaniko kammābhisaṅkhāro, ākiñcaññāyatanasaṃvattanikaṃ kammābhisaṅkhāraṃ ākiñcaññāsaṃbhavoti ñatvā laggananti ñatvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti – ākiñcaññāsambhavaṃ ñatvā.

Nandisaṃyojanaṃ itī ti nandisaṃyojanaṃ vuccati arūparāgo, arūparāgena taṃ kammaṃ laggaṃ laggitaṃ paḷibuddhaṃ, arūparāgaṃ nandisaṃyojananti ñatvā laggananti ñatvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Itī ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ itī ’ti – nandisaṃyojanaṃ iti.

Evametaṃ abhiññāyā ti evaṃ etaṃ abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti – evametaṃ abhiññāya.

Tato tattha vipassatī ti – Tatthā ti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati, dukkhato vipassati, rogato –pe–nissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatī ’ti – tato tattha vipassati.

Etaṃ ñāṇaṃ tathaṃ tassā ti etaṃ ñāṇaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītaṃ tassā ’ti – etaṃ ñāṇaṃ tathaṃ tassa.

Brāhmaṇassa vusīmato ti – Brāhmaṇo ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo –pe– asito tādī pavuccate sa brahmāti.

Brāhmaṇassa vusīmato ti puthujjanakalyāṇaṃ upādāya sattasekhā appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya vasanti saṃvasanti āvasanti parivasanti, arahā vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto; so vutthavāso ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro natthi tassa punabbhavo ’ti – brāhmaṇassa vusīmato.

 Tenāha bhagavā: Ākiñcaññāsambhavaṃ ñatvā nandisaṃyojanaṃ iti, evametaṃ abhiññāya tato tattha vipassati etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato ”ti. 

Vì thế, đức Thế Tôn đã nói rằng: 

Sau khi biết được nguồn sanh khởi của Vô Sở Hữu, (biết được) rằng: ‘sự ràng buộc bởi vui thích,’ sau khi biết rõ điều ấy như vậy, từ đó nhìn thấy rõ nơi ấy; đây là trí như thật của vị ấy, của vị Bà-la-môn đã sống hoàn hảo.”

Saha gāthāpariyosānā –pe– “Satthā me bhante bhagavā, sāvakohamasmī ”ti.

Cùng với lúc kết thúc câu kệ ngôn, –nt– “Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ tử.”

Posālasuttaniddeso samatto.

Diễn Giải Kinh Posāla được hoàn tất.

—-

Bài viết trích từ cuốn “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải“, Tỳ-khưu Indacanda Dịch Việt
* Link tải sách ebook: “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải” ebook
* Link thư mục ebook: Sách Tỳ-khưu Indacanda
* Link tải app mobile: Ứng Dụng Phật Giáo Theravāda 

Các bài viết trong sách

Dhamma Nanda

Tổng hợp và chia sẻ các bài viết về Dhamma, đặc biệt là những lợi ích phương pháp thiền Vipassana, phương pháp thiền cổ xưa được Đức Phật Gotama tái phát hiện cách đây hơn 2600 năm, và được Ngài giảng dạy như một liều thuốc chung chữa trị những bệnh chung của nhân loại. Phương pháp không tông phái này nhằm tới việc diệt trừ những bất tịnh tinh thần và đưa đến hạnh phúc cao cả nhất của việc hoàn toàn giải thoát..

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *