TIỂU BỘ – TIỂU DIỄN GIẢI – DIỄN GIẢI KINH SỪNG TÊ NGƯU ( TIẾP THEO )

18. KHAGGAVISĀṆASUTTANIDDESO – DIỄN GIẢI KINH SỪNG TÊ NGƯU

TATIYO VAGGO – PHẨM THỨ BA

Nguồn: Tam Tạng Pāli – Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) – Lời tiếng Việt: Tỳ khưu Indacanda

(III) Kinh Con Tê Ngưu Một Sừng (Sn 6):

Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo, uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo.
 

(Biết rằng): ‘Ta đã vượt lên trên các sự trái khuấy của tà kiến, đã đạt đến pháp bền vững, có Đạo đã được tiếp nhận, có trí đã được sanh khởi, không cần người khác dẫn dắt,’ nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

55. Ðược giải thoát vượt khỏi,
Các tri kiến hý luận,
Ðạt được quyết định tánh,
Chứng đắc được con đường.
Nơi ta trí được sanh,
Không cần nhờ người khác,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Diṭṭhīvisūkāni upātivatto ti diṭṭhivisūkāni vuccanti vīsativatthukā sakkāyadiṭṭhī. “Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido, ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ – saññaṃ – saṅkhāre – viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni imāni diṭṭhivisūkāni.”

Diṭṭhīvisūkāni upātivatto ti diṭṭhivisūkāni upātivatto atikkanto samatikkanto vītivatto ’ti – diṭṭhīvisūkāni upātivatto.

Patto niyāmaṃ paṭiladdhamaggo ti niyāmā vuccanti cattāro maggā ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Catūhi ariyamaggehi samannāgato niyāmaṃ patto sampatto adhigato phassito sacchikato ’ti – patto niyāmaṃ.

Paṭiladdhamaggo ti laddhamaggo paṭiladdhamaggo adhigatamaggo phassitamaggo sacchikatamaggo ’ti – patto niyāmaṃ paṭiladdhamaggo.

Uppannañāṇomhi anaññaneyyo ti tassa paccekasambuddhassa ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. ‘Sabbe saṅkhārā aniccā ’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ‘sabbe saṅkhārā dukkhā ’ti –pe– ‘sabbe dhammā anattā ’ti –pe– ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtan ’ti – uppannañāṇomhi.

Anaññaneyyo ti so paccekasambuddho na paraneyyo, na parappattiyo, na parappaccayo na parapaṭibaddhagū yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato. ‘Sabbe saṅkhārā aniccā ’ti na paraneyyo na parappattiyo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato, ‘sabbe saṅkhārā dukkhā ’ti –pe– ‘sabbe dhammā anattā ’ti –pe– ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman’ti na paraneyyo na parappattiyo na parappaccayo na parapaṭibaddhagū yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’ti – uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo, uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng: 

“(Biết rằng): ‘Ta đã vượt lên trên các sự trái khuấy của tà kiến, đã đạt đến pháp bền vững, có Đạo đã được tiếp nhận, có trí đã được sanh khởi, không cần người khác dẫn dắt,’ nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho, nirāsaso sabbaloke bhavitvā
eko care khaggavisāṇakappo.

Không tham lam, không lừa gạt, không khao khát, không gièm pha, đã dứt trừ các khuyết tật và sự si mê, sau khi đã trở nên không còn ước ao (tham vọng) về tất cả thế gian, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).56. Không tham, không lừa đảo,
Không khát dục, gièm pha,
Mọi si mê ác trược,
Ðược gạn sạch quạt sạch.
Trong tất cả thế giới,
Không tham ái ước vọng,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Nillolupo nikkuho nippipāso ti loluppaṃ vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sā loluppā taṇhā paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā paccekasambuddho nillolupo.

Nikkuho ti tīṇi kuhanavatthūni: paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

Katamaṃ paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu? “Idha gahapatikā bhikkhuṃ nimantenti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārehi. So pāpiccho icchāpakato atthiko cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānaṃ bhīyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: Kiṃ samaṇassa mahagghena cīvarena! Etaṃ sāruppaṃ yaṃ samaṇo susānā vā saṅkhārakūṭā vā pāpanikā vā nantakāni uccinitvā saṅghāṭikaṃ katvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena! Etaṃ sāruppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena! Etaṃ sāruppaṃ yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena! Etaṃ sāruppaṃ yaṃ samaṇo pūtimuttena vā haritakīkhaṇḍena vā osadhaṃ kareyyāti tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti: ‘Ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo ’ti bhīyo bhīyo nimantenti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārehi. So evamāha: ‘Tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati: saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākaṃ cevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati ahaṃ ca paṭiggāhako. Sacehaṃ na paṭiggahessāmi evaṃ tumhe puññena paribāhirā bhavissatha, na mayhaṃ iminā attho tumhākaṃyeva anukampāya paṭigaṇhāmīti, tadupādāya bahumpi cīvaraṃ paṭigaṇhāti, bahumpi piṇḍapātaṃ paṭigaṇhāti, bahumpi senāsanaṃ paṭigaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti, yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanaṃ kuhitatattaṃ, idaṃ paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu.

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, evaṃ maṃ jano sambhāvissatīti gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ saṇṭhapeti sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati, samāhito viya nisīdati, samāhito viya seyyaṃ kappeti āpāthakajjhāyi ca hoti yā evarūpā iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ‘evaṃ maṃ jano sambhāvessatī ’ti ariyadhammasannissitaṃ vācaṃ bhāsati. ‘Yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho ’ti bhaṇati, yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti, dhammakarakaṃ dhāreti, parissāvanaṃ dhāreti, kuñcikaṃ dhāreti, upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so samaṇo mahesakkho ’ti bhaṇati. ‘Yassa evarūpo upajjhāyo so samaṇo mahesakkho ’ti, bhaṇati, yassa evarūpo ācariyo, evarūpā samānupajjhāyakā samānācariyakā mittā sandiṭṭhā sambhattā sahāyā, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe vihāre vasati, – aḍḍhayoge vasati – pāsāde vasati – hammiye vasati – guhāyaṃ vasati – leṇe vasati – kuṭiyā vasati – kūṭāgāre vasati – aṭṭe vasati, māḷe vasati uddaṇḍe vasati, upaṭṭhānasālāyaṃ vasati, maṇḍape vasati, rukkhamūle vasati, so samaṇo mahesakkho ’ti bhaṇati. Athavā korañjikakorañjiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāvito ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ labhīti. Tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu.
Tassa paccekasambuddhassa imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, tasmā so paccekasambuddho nikkuho.

Nippipāso ti pipāsā vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sā pipāsā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; tasmā so paccekasambuddho nippipāso ’ti – nillolupo nikkuho nippipāso.

Nimmakkho niddhantakasāvamoho ti – Makkho ti yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ. Kasāvo ti rāgo kasāvo, doso kasāvo, moho kasāvo, kodho kasāvo, upanāho – makkho – paḷāso –pe– sabbākusalābhisaṅkhārā kasāvā. Moho ti dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ. Tassa paccekasambuddhassa makkho ca moho ca vantā saṃvantā niddhantā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti so paccekasambuddho ‘nimmakkho niddhantakasāvamoho.’

Nirāsaso sabbaloke bhavitvā ti – Āsā vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sabbaloke ti sabba-apāyaloke sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke sabbaāyatanaloke. Nirāsaso sabbaloke bhavitvā ti sabbaloke nirāsaso bhavitvā nittaṇho bhavitvā, nippipāso bhavitvā ’ti – nirāsaso sabbaloke bhavitvā, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho, nirāsaso sabbaloke bhavitvā eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Không tham lam, không lừa gạt, không khao khát, không gièm pha, đã dứt trừ các khuyết tật và sự si mê, sau khi đã trở nên không còn ước ao (tham vọng) về tất cả thế gian, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ, sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo.  

Nên lánh xa hẳn người bạn ác xấu, kẻ không nhìn thấy mục đích, đã lún sâu vào (sở hành) sai trái. Bản thân không nên giao thiệp với kẻ bị đeo níu (ở các dục), bị xao lãng, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

57. Với bạn bè độc ác,
Hãy từ bỏ lánh xa,
Bạn không thấy mục đích,
Quen nếp sống quanh co,
Chớ tự mình thân cận,
Kẻ đam mê phóng dật,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Pāpaṃ sahāyaṃ parivajjayethā ti – Pāpasahāyo vuccati “yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato: natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ”ti; ayaṃ pāpasahāyo.

Pāpaṃ sahāyaṃ parivajjayethā ti pāpaṃ sahāyaṃ vajjeyya parivajjeyyā ’ti – pāpaṃ sahāyaṃ parivajjayetha.

Anatthadassiṃ visame niviṭṭhan ti – Anatthadassī vuccati yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato: natthi dinnaṃ –pe– ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ’ti.

Visame niviṭṭhan ti visame kāyakamme niviṭṭhaṃ, visame vacīkamme niviṭṭhaṃ, visame manokamme niviṭṭhaṃ, visame pāṇātipāte niviṭṭhaṃ, visame adinnādāne niviṭṭhaṃ, visame kāmesu micchācāre niviṭṭhaṃ, visame musāvāde niviṭṭhaṃ, visamāya pisunāya vācāya niviṭṭhaṃ, visamāya pharusāya vācāya niviṭṭhaṃ, visame samphappalāpe niviṭṭhaṃ, visamāya abhijjhāya niviṭṭhaṃ, visame vyāpāde niviṭṭhaṃ, visamāya micchādiṭṭhiyā niviṭṭhaṃ, visamesu saṅkhāresu niviṭṭhaṃ, visamesu pañcasu kāmaguṇesu niviṭṭhaṃ, visamesu pañcasu nīvaraṇesu niviṭṭhaṃ viniviṭṭhaṃ, sattaṃ allīnaṃ upagataṃ ajjhositaṃ adhimuttan ’ti – anatthadassiṃ visame niviṭṭhaṃ.

Sayaṃ na seve pasutaṃ pamattan ti – Pasutan ti yopi kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto. Yopi taṇhāvasena rūpe pariyesati, sadde – gandhe – rase – phoṭṭhabbe pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto. Yopi taṇhāvasena rūpe paṭilabhati – sadde – gandhe – rase – phoṭṭhabbe paṭilabhati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto. Yopi taṇhāvasena rūpe paribhuñjati –pe– sadde – gandhe – rase – phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto.

Yathā kalahakārako kalahapasuto, kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī jhānapasuto, evameva yo kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tantinno tappono tappabhāro tadadhimutto tadadhipateyyo, sopi kāmapasuto. Yopi taṇhāvasena rūpe pariyesati –pe– yopi taṇhāvasena rūpe paṭilabhati –pe– Yopi taṇhāvasena rūpe paribhuñjati, sadde – gandhe – rase – phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto.

Pamattan ti pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anavaṭṭhitakiriyātā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccanti pamādo.

Sayaṃ na seve pasutaṃ pamattan ti pasutaṃ na seveyya pamattaṃ ca sayaṃ na seveyya, sāmaṃ na seveyya, na niseveyya, na saṃseveyya na paṭisaṃseveyya na ācareyya na samācareyya na samādāya vatteyyā ’ti – sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ, sayaṃ na seve pasutaṃ pamattaṃ
eko care khaggavisāṇakappo
”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Nên lánh xa hẳn người bạn ác xấu, kẻ không nhìn thấy mục đích, đã lún sâu vào (sở hành) sai trái. Bản thân không nên giao thiệp với kẻ bị đeo níu (ở các dục), bị xao lãng, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ, aññāya atthāni vineyya kaṅkhaṃ
eko care khaggavisāṇakappo.

Nên thân cận với vị nghe nhiều (học rộng), vị nắm giữ Giáo Pháp, người bạn cao thượng, sáng trí. Sau khi hiểu thông về các lợi ích, nên dẹp bỏ sự nghi hoặc, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).58. Bậc nghe nhiều trì pháp,
Hãy gần gũi người ấy,
Bạn người tâm rộng lớn,
Người thông minh biện tài,
Biết điều không nên làm,
Nhiếp phục được nghi hoặc,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Bahussutaṃ dhammadharaṃ bhajethā ti bahussuto hoti mitto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammaṃ bahussutā honti dhatā vacasā paricitā, manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Dhammadharan ti dhammaṃ dhārentaṃ suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ.

Bahussutaṃ dhammadharaṃ bhajethā ti bahussutaṃ ca dhammadharaṃ ca mittaṃ bhajeyya saṃbhajeyya seveyya niseveyya saṃseveyya paṭiseveyyā ’ti – bahussutaṃ dhammadharaṃ bhajetha.

Mittaṃ uḷāraṃ paṭibhānavantan ti uḷāro hoti mitto sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena.

Paṭibhānavantan ti tayo paṭibhānavanto pariyattipaṭibhānavā paripucchāpaṭibhānavā adhigamanapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa buddhavacanaṃ pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ nissāya paṭibhāti, ayaṃ pariyattipaṭibhānavā.

Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitāpi hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti, ayaṃ paripucchāpaṭibhānavā.

Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo. Tassa attho ñāto dhammo ñāto nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇaṃ paṭibhānapaṭisambhidā. So paccekasambuddho imāya paṭibhānapaṭisambhidāya upeto samupeto upagato samupagato upapanno sampanno samannāgato. Tasmā paccekasambuddho paṭibhānavā. Yassa pariyatti natthi paripucchā natthi adhigamo natthi, kiṃ tassa paṭibhāyissatī ’ti – mittaṃ uḷāraṃ paṭibhānavantaṃ.

Aññāya atthāni vineyya kaṅkhan ti attatthaṃ aññāya paratthaṃ aññāya ubhayatthaṃ aññāya diṭṭhadhammikatthaṃ aññāya samparāyikatthaṃ aññāya paramatthatthaṃ aññāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā kaṅkhaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyā ’ti – aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ, aññāya atthāni vineyya kaṅkhaṃ
eko care khaggavisāṇakappo
”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng: Nên thân cận với vị nghe nhiều (học rộng), vị nắm giữ Giáo Pháp, người bạn cao thượng, sáng trí. Sau khi hiểu thông về các lợi ích, nên dẹp bỏ sự nghi hoặc, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke analaṃkaritvā anapekkhamāno, vibhūsaṇaṭṭhānā virato saccavādī eko care khaggavisāṇakappo.  

Người không trông ngóng và không mong mỏi sự đùa giỡn, sự vui thích, và khoái lạc ngũ dục ở thế gian, đã xa lánh hẳn việc trang điểm, có lời nói chân thật, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

59. Mọi du hí vui đùa,
Và dục lạc ở đời,
Không điểm trang bày biện,
Không ước vọng mong cầu,
Từ bỏ mọi hào nhoáng,
Nói lên lời chân thật,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke ti – Khiḍḍā ti dve khiḍḍā kāyikā ca khiḍḍā vācasikā ca khiḍḍā –pe– ayaṃ kāyikā khiḍḍā –pe– ayaṃ vācasikā khiḍḍā. Ratī ti anukkaṇṭhitādhivacanametaṃ ratīti. Kāmasukhan ti vuttaṃ hetaṃ bhagavatā: “Pañcime bhikkhave kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā –pe– ghānaviññeyyā gandhā – jivhāviññeyyā rasā – kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. ” Loke ti manussaloke ’ti – khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke.

Analaṃkaritvā anapekkhamāno ti khiḍḍaṃ ca ratiṃ ca kāmasukhaṃ ca loke analaṃkaritvā anapekkho hutvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ’ti – analaṃkaritvā anapekkhamāno.

Vibhūsanaṭṭhānā virato saccavādī ti – Vibhūsā ti dve vibhūsā atthi agāriyassa vibhūsā, atthi pabbajitassa vibhūsā. Katamā agāriyassa vibhūsā? Kesā ca massu ca mālā ca gandhā ca vilepanā ca ābharaṇā ca piḷandhanā ca vatthaṃ ca sārasāmanaṃ ca veṭhanaṃ ca ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhanaṃ sikhābandhanaṃ daṇḍaṃ nālikaṃ khaggaṃ chattaṃ chatrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni iti vā, ayaṃ agāriyassa vibhūsā.

Katamā pabbajitassa vibhūsā? Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā kelanā parikelanā gedhitatā gedhitattaṃ capalatā cāpalyaṃ, ayaṃ pabbajitassa vibhūsā.

Saccavādī ti so paccekasambuddho saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Vibhūsanaṭṭhānā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaṃyutto vimariyādikatena cetasā viharatī ’ti – vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho: Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke analaṃkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng: Người không trông ngóng và không mong mỏi sự đùa giỡn, sự vui thích, và khoái lạc ngũ dục ở thế gian, đã xa lánh hẳn việc trang điểm, có lời nói chân thật, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Puttaṃ ca dāraṃ pitaraṃ ca mātaraṃ dhanāni dhaññāni ca bandhavāni, hitvāna kāmāni sakodhikāni
eko care khaggavisāṇakappo.

Sau khi từ bỏ con và vợ, cha và mẹ, các tài sản và lúa đậu, các quyến thuộc, và các dục theo mức giới hạn (của chúng), nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).60. Với con và với vợ,
Với cha và với mẹ,
Tài sản cùng lúa gạo,
Những trói buộc bà con,
Hãy từ bỏ buộc ràng,
Các dục vọng như vậy,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Puttaṃ ca dāraṃ pitaraṃ ca mātaran ti – Puttā ti cattāro puttā: atrajo putto, khettajo putto, dinnako putto, antevāsiko putto.

Dārā vuccanti bhariyāyo. Pitā ti yo so janako. Mātā ti yā sā janakā ’ti – puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ.

Dhanāni dhaññāni ca bandhavānī ti – Dhanāni vuccanti hiraññaṃ suvaṇṇaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. Dhaññāni vuccanti pubbannaṃ aparannaṃ. Pubbannaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsako. Aparannaṃ nāma sūpeyyaṃ. Bandhavānī ti cattāro bandhavā: ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mittabandhavāpi bandhu, sippabandhavāpi bandhū ’ti – dhanāni dhaññāni ca bandhavāni.
Hitvāna kāmāni sakodhikānī ti – Kāmā ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca –pe– ime vuccanti vatthukāmā –pe– ime vuccanti kilesakāmā. Hitvāna kāmānī ti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantiṃ karitvā anabhāvaṃ gametvā. Hitvāna kāmāni sakodhikānī ti sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati; sakadāgāmimaggena ye kilesā pahīnā – anāgāmimaggena ye kilesā pahīnā – arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatī ’ti – hitvāna kāmāni sakodhikāni, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ dhanāni dhaññāni ca bandhavāni, hitvāna kāmāni sakodhikāni eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng: Sau khi từ bỏ con và vợ, cha và mẹ, các tài sản và lúa đậu, các quyến thuộc, và các dục theo mức giới hạn (của chúng), nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamettha bhīyo, gaḷo eso iti ñatvā matimā
eko care khaggavisāṇakappo.

Điều này (ngũ dục) là sự quyến luyến, hạnh phúc ở đây là nhỏ nhoi, ít khoái lạc, sự khổ đau ở đây là nhiều hơn. Người có sự nhận thức, sau khi biết được ‘điều này là móc câu,’ nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

61. Chúng đều là trói buộc,
Lạc thú thật nhỏ bé,
Vị ngọt thật ít oi,
Khổ đau lại nhiều hơn,
Chúng đều là câu móc,
Bậc trí biết như vậy,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Saṅgo eso parittamettha sokhyan ti saṅgo ti vā balisanti vā āmisanti vā laggananti vā paḷibodhoti vā pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ.

Parittamettha sokhyan ti vuttaṃ hetaṃ bhagavatā:

“Pañcime bhikkhave kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā –pe– kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ.” Appakaṃ etaṃ sukhaṃ, omakaṃ etaṃ sukhaṃ, thokaṃ etaṃ sukhaṃ, lāmakaṃ etaṃ sukhaṃ, chattakaṃ etaṃ sukhaṃ, parittakaṃ etaṃ sukhan ’ti – saṅgo eso parittamettha sokhyaṃ.
Appassādo dukkhamettha bhīyo ti “appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā – maṃsapesūpamā kāmā vuttā bhagavatā – tiṇukkūpamā kāmā vuttā bhagavatā – aṅgārakāsūpamā kāmā vuttā bhagavatā – supinakūpamā kāmā vuttā bhagavatā – yācitakūpamā kāmā vuttā bhagavatā – rukkhaphalūpamā kāmā vuttā bhagavatā – asisūnūpamā kāmā vuttā bhagavatā – sattisūlūpamā kāmā vuttā bhagavatā – sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo ”ti – appassādo dukkhamettha bhīyo.

Gaḷo eso iti ñatvā matimā ti gaḷoti vā balisanti vā āmisanti vā laggananti vā bandhananti vā paḷibodhoti vā pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Itī ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ itī ’ti. Matimā ti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvi medhāvī.

Gaḷo eso iti ñatvā matimā ti matimā gaḷoti ñatvā balisanti ñatvā āmisanti ñatvā laggananti ñatvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti – gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo.

 

 

Tenāha so paccekasambuddho:

Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamettha bhīyo, gaḷo eso iti ñatvā matimā eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Điều này (ngũ dục) là sự quyến luyến, hạnh phúc ở đây là nhỏ nhoi, ít khoái lạc, sự khổ đau ở đây là nhiều hơn. Người có sự nhận thức, sau khi biết được ‘điều này là móc câu,’ nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Sandālayitvāna saññojanāni jālaṃva bhetvā salilambucārī, aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo.

Sau khi phá tan hoàn toàn các sự ràng buộc, tựa như loài thủy tộc đã phá tan chiếc lưới ở trong nước, tựa như ngọn lửa không quay lại nơi đã bị đốt cháy, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

62. Hãy chặt đứt, bẻ gãy,
Các kiết sử trói buộc,
Như các loài thủy tộc,
Phá hoại các mạng lưới.
Như lửa đã cháy xong,
Không còn trở lui lại,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Sandālayitvāna saññojanānī ti dasa saññojanāni: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbataparāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ. Sandālayitvāna saññojanānī ti dasasaññojanāni dālayitvā sandālayitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā ’ti – sandālayitvāna saññojanāni.

Jālaṃva bhetvā salilambucārī ti – Jālaṃ vuccati suttajālaṃ. Salilaṃ vuccati udakaṃ. Ambucārī vuccati maccho. Yathā maccho jālaṃ bhinditvā sambhinditvā dālayitvā padālayitvā sampadālayitvā carati viharati irīyati vatteti pāleti yapeti yāpetī, evameva dve jālā: taṇhājālaṃ ca diṭṭhijālaṃ ca –pe– idaṃ taṇhājālaṃ –pe– idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ, diṭṭhijālaṃ paṭinissaṭṭhaṃ. Taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati, sadde na sajjati, gandhe na sajjati –pe– diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na paḷibajjhati, nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī ’ti – jālaṃva bhetvā salilambucārī.ư

Aggīva daḍḍhaṃ anivattamāno ti yathā aggi tiṇakaṭṭhupādānaṃ dahanto gacchati anivattanto, evameva tassa paccekasambuddhassa sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena – Anāgāmimaggena – Arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatī ’ti – aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Sandālayitvāna saññojanāni jālaṃva hetvā salilambucārī, aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Sau khi phá tan hoàn toàn các sự ràng buộc, tựa như loài thủy tộc đã phá tan chiếc lưới ở trong nước, tựa như  ngọn lửa không quay lại nơi đã bị đốt cháy, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Okkhittacakkhu na ca pādalolo guttindriyo rakkhitamānasāno, anavassuto apariḍayhamāno eko care khaggavisāṇakappo.

Có mắt nhìn xuống, và không buông thả bàn chân (đi đó đây), có giác quan được bảo vệ, có tâm ý được hộ trì, không bị nhiễm dục vọng, không bị thiêu đốt (bởi phiền não), nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

63. Với mắt cúi nhìn xuống,
Chân đi không lưu luyến,
Các căn được hộ trì,
Tâm ý khéo chế ngự.
Không đầy ứ, rỉ chảy,
Không cháy đỏ bừng lên,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Okkhittacakkhu na ca pādalolo ti Kathaṃ khittacakkhu hoti? Idhekacco bhikkhu cakkhulolo cakkhuloliyena samannāgato hoti, adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavatthitacārikaṃ anuyutto hoti rūpadassanāya, evaṃ khittacakkhu hoti.

Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpanaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ vipekkhamāno gacchati, evampi khittacakkhu hoti.

Athavā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati, evampi khittacakkhu hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā, evampi khittacakkhu hoti.

Kathaṃ okkhittacakkhu hoti? Idhekacco bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti, adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti na ārāmena ārāmaṃ, na uyyānena uyyānaṃ, na gāmena gāmaṃ, na nigamena nigamaṃ, na nagarena nagaraṃ, na raṭṭhena raṭṭhaṃ, na janapadena janapadaṃ, dīghacārikaṃ anavatthitacārikaṃ ananuyutto hoti rūpadassanāya. Evampi okkhittacakkhu hoti.

Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento na itthiyo olokento na purise olokento na kumārake olokento na kumārikāyo olokento na antarāpanaṃ olokento na gharamukhāni olokento na uddhaṃ olokento na adho olokento na disāvidisaṃ vipekkhamāno gacchati, evampi okkhittacakkhu hoti.

Athavā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati, evampi okkhittacakkhu hoti.

Yathāvā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ ananuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ –pe– anīkadassanaṃ iti vā, iti evarūpā visūkadassanā paṭivirato; evampi okkhittacakkhu hoti.

Na ca pādalolo ti kathaṃ pādalolo hoti? Idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati; evampi pādalolo hoti.

Athavā bhikkhu antopi saṅghārāme pādalolo pādaloliyena samannāgato hoti. Na atthahetu na kāraṇahetu uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati, vihārato vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhāya guhaṃ gacchati, lenato lenaṃ gacchati, kuṭiyā kuṭiṃ gacchati, kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, mālato mālaṃ gacchati, uddaṇḍato uddaṇḍaṃ gacchati, uddositato uddositaṃ gacchati, upaṭṭhānasālato upaṭṭhānasālaṃ gacchati, maṇḍalamālato maṇḍalamālaṃ gacchati, rukkhamūlato rukkhamūlaṃ gacchati, yattha vā pana bhikkhū nisīdanti tahiṃ gacchati tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti, tattha bahuṃ samphappalāpaṃ palapati seyyathīdaṃ: rājakathaṃ corakathaṃ –pe– iti bhavābhavakathaṃ katheti. Evampi pādalolo hoti.

Na ca pādalolo ti so paccekasambuddho pādaloliyā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā [viharati ] paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ jhāyī jhānarato ekattamanuyutto sadatthagaruko ’ti – okkhittacakkhu na ca pādalolo.’

Guttindriyo rakkhitamānasāno ti – Guttindriyo ti so paccekasambuddho cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā –pe– ghānena gandhaṃ ghāyitvā – jivhāya rasaṃ sāyitvā – kāyena phoṭṭhabbaṃ phusitvā – manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjatī ’ti – guttindriyo.

Rakkhitamānasāno ti gopitamānasāno ’ti – guttindriyo rakkhitamānasāno.

Anavassuto apariḍayhamāno ti vuttaṃ hetaṃ āyasmatā mahāmoggallānena: “Avassutapariyāyaṃ ca vo āvuso desessāmiṃ anavassutapariyāyaṃ ca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:

‘Kathaṃ cāvuso avassuto hoti? Idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā –pe– manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso bhikkhu avassuto cakkhuviññeyyesu rūpesu –pe– avassuto manoviññeyyesu dhammesu. Evaṃ vihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ labhetha māro ārammaṇaṃ. Sotato cepi naṃ –pe– Manato cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ labhetha māro ārammaṇaṃ.

Seyyathāpi āvuso naḷāgāraṃ vā tiṇāgārāṃ vā sukkhaṃ kolāpaṃ tero vassikaṃ puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ; pacchimāya cepi naṃ disāya – uttarāya cepi naṃ disāya – dakkhiṇāya cepi naṃ disāya –pe– heṭṭhimāya cepi naṃ disāya –pe– uparimāya cepi naṃ disāya –pe– Yato kutoci cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ, evameva kho āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ, sotato cepi naṃ –pe– manato cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ, labhetha māro ārammaṇaṃ.”

Evaṃ vihāriṃ cāvuso bhikkhuṃ rūpā abhibhaṃsu. Na bhikkhu rūpe abhibhosi saddā bhikkhuṃ abhibhaṃsu na bhikkhu sadde abhibhosi, gandhā bhikkhuṃ abhibhaṃsu na bhikkhu gandhe abhibhosi, rasā bhikkhuṃ abhibhaṃsu na bhikkhu rase abhibhosi, phoṭṭhabbā bhikkhuṃ abhibhaṃsu, na bhikkhu phoṭṭhabbe abhibhosi. Ayaṃ vuccatāvuso bhikkhu rūpābhibhūto saddābhibhūto gandhābhibhūto rasābhibhūto phoṭṭhabbābhibhūto dhammābhibhūto abhibhaṃsu naṃ pāpakā akusalā dhammā saṅkilesā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, evaṃ kho āvuso avassuto hoti.”

Kathaṃ cāvuso anavassuto hoti? Idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā –pe– manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso bhikkhu anavassuto cakkhuviññeyyesu rūpesu, –pe– anavassuto manoviññeyyesu dhammesu. Evaṃ vihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ, sotato cepi naṃ –pe– manato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ, na labhetha māro ārammaṇaṃ.

Seyyathāpi āvuso kuṭāgāraṃ vā kuṭāgārasālā vā bahalamattikā addāvalepanā, puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, pacchimāya cepi naṃ disāya – uttarāya cepi naṃ disāya – dakkhiṇāya cepi naṃ disāya – heṭṭhimāya cepi naṃ disāya – uparimāya cepi naṃ disāya – yato kutoci cepi naṃ puriso disāya ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva kho āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Sotato cepi naṃ –pe– manato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ.
Evaṃvihārī cāvuso bhikkhu rūpe abhibhosi na rūpā bhikkhuṃ abhibhaṃsu, sadde bhikkhu abhibhosi, na saddā bhikkhuṃ abhibhaṃsu, gandhe bhikkhu abhibhosi, na gandhā bhikkhuṃ abhibhaṃsu, rase bhikkhu abhibhosi, na rasā bhikkhuṃ abhibhaṃsu, phoṭṭhabbe bhikkhu abhibhosi, na phoṭṭhabbā bhikkhuṃ abhibhaṃsu, dhamme bhikkhu abhibhosi, na dhammā bhikkhuṃ abhibhaṃsu, ayaṃ vuccatāvuso bhikkhu rūpābhibhū saddābhibhū gandhābhibhū rasābhibhū phoṭṭhabbābhibhū dhammābhibhū abhibhū anabhibhūto kehici kilesehi abhibhosi te pāpake akusale dhamme saṃkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇīye. Evaṃ kho āvuso anavassuto hotī ”ti.

Anavassuto apariḍayhamāno ti rāgajena pariḷāhena apariḍayhamāno, dosajena pariḷāhena apariḍayhamāno, mohajena pariḷāhena apariḍayhamāno ’ti – anavassuto apariḍayhamāno, eke care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Okkhittacakkhu na ca pādalolo guttindriyo rakkhitamānasāno, anavassuto apariḍayhamāno eko care khaggavisāṇakappo ”ti.

 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Có mắt nhìn xuống, và không buông thả bàn chân (đi đó đây), có giác quan được bảo vệ, có tâm ý được hộ trì, không bị nhiễm dục vọng, không bị thiêu đốt (bởi phiền não), nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Ohārayitvā gihibyañjanāni saṃchannapatto yathā pāricchattako, kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo.

Sau khi trút bỏ các hình tướng tại gia, giống như cây san hô có lá che phủ, sau khi đã ra đi, mặc y màu ca-sa, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

64. Hãy trút bỏ, để lại,
Các biểu tượng gia chủ,
Như loại cây san hô,
Loại bỏ các nhành lá.
Ðã đắp áo cà sa,
Xuất gia bỏ thế tục,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Ohārayitvā gihibyañjanānī ti gihibyañjanāni vuccanti kesā ca massu ca –pe– dīghadasāni iti vā. Ohārayitvā gihibyañjanānī ti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvā ’ti – ohārayitvā gihibyañjanāni.

Sañchannapatto yathā pāricchattako ti yathā so pārichattako koviḷāro bahalapattapalāso sandacchāyo. Evameva so paccekasambuddho paripuṇṇapattacīvaradharo ’ti – sañchannapatto yathā pāricchattako.

Kāsāyavattho abhinikkhamitvā ti so paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vatteti pāleti yapeti yāpetī ’ti – kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Ohārayitvā gihibyañjanāni sañchannapatto yathā pāricchattako, kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo ”ti.

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Sau khi trút bỏ các hình tướng tại gia, giống như cây san hô có lá che phủ, sau khi đã ra đi, mặc vải màu ca-sa, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Tatiyo Vaggo.

Phẩm Thứ Ba.

—-

Bài viết trích từ cuốn “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải“, Tỳ-khưu Indacanda Dịch Việt
* Link tải sách ebook: “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải” ebook
* Link thư mục ebook: Sách Tỳ-khưu Indacanda
* Link tải app mobile: Ứng Dụng Phật Giáo Theravāda 

Các bài viết trong sách

Dhamma Nanda

Tổng hợp và chia sẻ các bài viết về Dhamma, đặc biệt là những lợi ích phương pháp thiền Vipassana, phương pháp thiền cổ xưa được Đức Phật Gotama tái phát hiện cách đây hơn 2600 năm, và được Ngài giảng dạy như một liều thuốc chung chữa trị những bệnh chung của nhân loại. Phương pháp không tông phái này nhằm tới việc diệt trừ những bất tịnh tinh thần và đưa đến hạnh phúc cao cả nhất của việc hoàn toàn giải thoát..

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *