TIỂU BỘ – TIỂU DIỄN GIẢI – DIỄN GIẢI KINH SỪNG TÊ NGƯU

18. KHAGGAVISĀṆASUTTANIDDESO – DIỄN GIẢI KINH SỪNG TÊ NGƯU

PAṬHAMO VAGGO – PHẨM THỨ NHẤT – Nguồn: Tam Tạng Pāli – Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) – Lời tiếng Việt: Tỳ khưu Indacanda

(III) Kinh Con Tê Ngưu Một Sừng (Sn 6):

Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ, na puttamiccheyya kuto sahāyaṃ
eko care khaggavisāṇakappo.
 

Buông bỏ việc hành hạ đối với tất cả chúng sanh, không hãm hại bất cứ ai trong số họ, không ước muốn con cái, sao lại (ước muốn) bạn bè?
nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

 35. Ðối với các hữu tình,
Từ bỏ gậy và trượng,
Chớ làm hại một ai
Trong chúng hữu tình ấy.
Con trai không ước muốn,
Còn nói gì bạn bè,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh Tập, chương I)

Sabbesu bhūtesu nidhāya daṇḍan ti – Sabbesū ti sabbena sabbaṃ, sabbathā sabbaṃ, asesaṃ nissesaṃ pariyādiyanavacanametaṃ ‘sabbesū ’ti. Bhūtesū ti bhūtā vuccanti tasā ca thāvarā ca. Tasā ti yesaṃ tasinā taṇhā appahīnā, yesaṃ ca bhayabheravā appahīnā. Kiṃkāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṃkāraṇā vuccanti tasā. Thāvarā ti yesaṃ tasinā taṇhā pahīnā, yesaṃ ca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃkāraṇā vuccanti thāvarā. Daṇḍā ti tayo daṇḍā kāyadaṇḍo vacīdaṇḍo manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu bhūtesu nidhāya daṇḍan ti sabbesu bhūtesu daṇḍaṃ nidhāya nidahitvā oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvā ’ti – sabbesu bhūtesu nidhāya daṇḍaṃ.

Aviheṭhayaṃ aññatarampi tesan ti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto ’ti – aviheṭhayaṃ aññatarampi tesaṃ. 

Na puttamiccheyya kuto sahāyan ti – ti paṭikkhepo. Puttā ti cattāro puttā atrajo putto khettajo putto dinnako putto antevāsiko putto. Sahāyan ti sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyan ti puttampi na iccheyya na sādiyeyya na patthayeyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyyā ’ti – na puttamiccheyya kuto sahāyaṃ.  

Eko care khaggavisāṇakappo ti – Eko ti so paccekabuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddho ’ti – eko. 

Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāti vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vattati pāleti yapeti yāpetī ’ti – evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.  

Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vattati pāleti yapeti yāpetī ’ti – evaṃ so paccekasambuddho adutiyaṭṭhena eko.
 
Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā taṇhājāliniṃ saritaṃ visattikaṃ4 pajahi vinodesi byantīakāsi anabhāvaṃ gamesīti.  

1. “Taṇhā dutiyo puriso dīghamaddhāna saṃsaraṃ, itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.   

1. “Có tham ái là bạn lữ, trong khi luân chuyển một thời gian dài đến cõi này và cõi khác, con người không vượt qua được luân hồi.

2. Evamādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ, vītataṇho anādāno sato bhikkhu paribbaje ”ti. Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.   

2. Sau khi biết được sự bất lợi như vậy, (biết được) tham ái là nguồn sanh khởi của khổ, vị tỳ khưu, đã xa lìa tham ái, không có nắm giữ, có niệm, nên ra đi du phương.” 

Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko.

Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

3. Ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī etena maggena tariṃsu pubbe tarissanti ye ca taranti oghan ”ti. Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko.   

3. “Vị nhìn thấy sự tiêu hoại và chấm dứt của sanh, có lòng thương tưởng đến điều lợi ích, nhận biết con đường độc đạo. Trong thời quá khứ các vị đã vượt qua, (trong thời vị lai) các vị sẽ vượt qua, và (trong thời hiện tại) các vị đang vượt qua dòng lũ bằng con đường này.” 

Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catusu maggesu ñāṇaṃ, paññā paññindriyaṃ paññābalaṃ –pe–dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho tena paccekabodhiñāṇena sabbe saṅkhārā aniccāti bujjhi, sabbe saṅkhārā dukkhāti bujjhi, sabbe dhammā anattāti bujjhi, avijjāpaccayā saṅkhārāti bujjhi, saṅkhārapaccayā viññāṇanti bujjhi, viññāṇapaccayā nāmarūpanti bujjhi, nāmarūpapaccayā saḷāyatananti bujjhi, saḷāyatanapaccayā phassoti bujjhi, phassapaccayā vedanāti bujjhi, vedanāpaccayā taṇhāti bujjhi, taṇhāpaccayā upādānanti bujjhi, upādānapaccayā bhavoti bujjhi, bhavapaccayā jātīti bujjhi, jātipaccayā jarāmaraṇanti bujjhi, avijjānirodhā saṅkhāranirodhoti bujjhi, saṅkhāranirodhā viññāṇanirodhoti bujjhi, viññāṇanirodhā nāmarūpanirodhoti bujjhi, nāmarūpanirodhā saḷāyatananirodhoti bujjhi, saḷāyatananirodhā phassanirodhoti bujjhi, phassanirodhā vedanānirodhoti bujjhi, vedanānirodhā taṇhānirodhoti bujjhi, taṇhānirodhā upādānanirodhoti bujjhi, upādānanirodhā bhavanirodhoti bujjhi, bhavanirodhā jātinirodhoti bujjhi, jātinirodhā jarāmaraṇanirodhoti bujjhi, idaṃ dukkhanti bujjhi, ayaṃ dukkhasamudayoti bujjhi, ayaṃ dukkhanirodhoti bujjhi, ayaṃ dukkhanirodhagāminī paṭipadāti bujjhi, ime āsavāti bujjhi, ayaṃ āsavasamudayoti bujjhi, ayaṃ āsavanirodhoti bujjhi, ayaṃ āsavanirodhagāminī paṭipadāti bujjhi, ime dhammā pariññeyyāti bujjhi, ime dhammā pahātabbāti bujjhi, ime dhammā bhāvetabbāti bujjhi, ime dhammā sacchikātabbāti bujjhi, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca –pe– nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti bujjhi.

Athavā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsī ’ti – evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhi abhisambuddho ’ti – eko. 

Care ti aṭṭha cariyāyo iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā lokatthacariyā. Iriyāpathacariyāti catusu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catusu satipaṭṭhānesu. Samādhicariyāti catusu jhānesu. Ñāṇacariyāti catusu ariyasaccesu. Maggacariyāti catusu ariyamaggesu. Patticariyāti catusu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese paccekasambuddhesu padese sāvakesu; iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārinaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, padese sāvakānaṃ, imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati, imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa, imā aṭṭha cariyāyo.

Khaggavisāṇakappo ti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ, evameva so paccekasambuddho, taṃkappo taṃsadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti, evameva so paccekasambuddho taṃkappo taṃsadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati irīyati vattati pāleti yapeti yāpetī ’ti – eko care khaggavisāṇakappo. 

Tenāha so paccekasambuddho: Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ, na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakappo ”ti. 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Buông bỏ việc hành hạ đối với tất cả chúng sanh, không hãm hại bất cứ ai trong số họ, không ước muốn con cái, sao lại (ước muốn) bạn bè? nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”  

Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhamidaṃ pahoti, ādīnavaṃ snehajaṃ pekkhamāno
eko care khaggavisāṇakappo.
 

Đối với người đã có sự giao tiếp, các sự thương yêu hiện hữu;

theo sau sự thương yêu là khổ đau này được hình thành.

Trong khi xét thấy điều bất lợi sanh lên từ sự thương yêu,

nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

36. Do thân cận giao thiệp,
Thân ái từ đấy sanh,
Tùy thuận theo thân ái,
Khổ này có thể sanh.
Nhìn thấy những nguy hại,
Do thân ái sanh khởi,
Hãy sống riêng một mình,
Như tê ngưu một sừng.
(Kinh Tập, chương I)

Saṃsaggajātassa bhavanti snehā ti – Saṃsaggā ti dve saṃsaggā: dassanasaṃsaggo ca savanasaṃsaggo ca. Katamo dassanasaṃsaggo? Idhekacco passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, disvā passitvā anubyañjanaso nimittaṃ gaṇhāti: kesā vā sobhanā, mukhaṃ vā sobhanaṃ, akkhī vā sobhanā, kaṇṇā vā sobhanā, nāsā vā sobhanā, oṭṭhā vā sobhanā, dantā vā sobhanā, mukhaṃ vā sobhanaṃ, gīvā vā sobhanā, thanā vā sobhanā, uraṃ vā sobhanaṃ, udaraṃ vā sobhanaṃ, kaṭi vā sobhanā, ūru vā sobhanā, jaṅghā vā sobhanā, hatthā vā sobhanā, pādā vā sobhanā, aṅguliyo vā sobhanā, nakhā vā sobhanā ’ti disvā passitvā abhinandati abhivadati abhipattheti anussarati anuppādeti anubandhati rāgabandhanaṃ. Ayaṃ dassanasaṃsaggo.

Katamo savaṇasaṃsaggo? Idhekacco suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā vā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ’ti, sutvā suṇitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ. Ayaṃ savaṇasaṃsaggo.

Snehā ti dve snehā: taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ‘idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsneho.

Katamo diṭṭhisneho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni. Ayaṃ diṭṭhisneho.

Saṃsaggajātassa bhavanti snehā ti dassanasaṃsaggapaccayā ca savaṇasaṃsaggapaccayā ca taṇhāsneho ca diṭṭhisneho ca bhavanti saṃbhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantī ’ti – saṃsaggajātassa bhavanti snehā.

Snehanvayaṃ dukkhamidaṃ pahotī ti – Snehā ti dve snehā: taṇhāsneho ca diṭṭhisneho ca. –pe– Ayaṃ taṇhāsneho. –pe– Ayaṃ diṭṭhisneho. Dukkhamidaṃ pahotī ti idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, –– paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti ‘ayaṃ deva coro āgucārī, imassa yaṃ icchati taṃ daṇḍaṃ paṇehī ’ti. Tamenaṃ rājā paribhāsati. So paribhāsapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.

Tamenaṃ rājā bandhāpeti andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā, attamaso savacanīyampi karoti ‘na te labbhā ito pakkamitun ’ti. So bandhanapaccayā pi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.

Tamenaṃ rājā tassa dhanaṃ āhārapeti sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajāni paccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.

Tamenaṃ rājā vividhā kammakāraṇā kārāpeti kasāhipi tāḷeti, vettehipi tāḷeti, addhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, balisamaṃsikampi karoti, kahāpaṇakampi karoti, khārāpatacchikampi karoti, paḷighaparivattikampi karoti, paḷālapiṭṭhikampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.

So sakena kammena kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ kārenti tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tippā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Tamenaṃ nirayapālā saṃvesetvā kuṭārīhi tacchanti. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā vāsīhi tacchanti. Tamenaṃ nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha tippā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo:

1. “Catukkaṇṇo catudvāro vibhatto bhāgaso mito, ayopākārapariyanto ayasā paṭikujjito

1. (Đại địa ngục) có bốn góc, có bốn cửa lớn, được chia thành các phần cân đối, được bao quanh bằng tường sắt, được đậy lại bằng mái sắt.

2. Tassa ayomayā bhūmi jalitā tejasā yutā, samantā yojanasataṃ pharitvā tiṭṭhati sabbadā

2. Nền của (đại địa ngục) làm bằng sắt, được thiêu đốt, cháy với lửa ngọn, luôn luôn tỏa khắp và tồn tại xung quanh một trăm do-tuần.

3. Kadariyā tāpanā ghorā accimanto durāsadā, lomahaṃsanarūpā ca bhismā paṭibhayā dukhā

3. (Các đại địa ngục) có sự đốt nóng khổ sở, ghê rợn, có ngọn lửa khó lại gần, có hình dạng làm rởn lông, ghê rợn, gây ra sự sợ hãi, khó chịu.

4. Puratthimāya ca bhittiyā accikkhandho samuṭṭhito, dahanto pāpakammante pacchimāya paṭihaññati

4. Khối lửa được phát khởi ở bức tường hướng đông, trong khi thiêu đốt những kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng tây.

5. Pacchimāya ca bhittiyā accikkhandho samuṭṭhito, dahanto pāpakammante puratthimāya paṭihaññati.

5. Khối lửa được phát khởi ở bức tường hướng tây, trong khi thiêu đốt những kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng đông.

6. Uttarāya ca bhittiyā accikkhandho samuṭṭhito, dahanto pāpakammante dakkhiṇāya paṭihaññati

6. Khối lửa được phát khởi ở bức tường hướng bắc, trong khi thiêu đốt những kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng nam.

7. Dakkhiṇāya ca bhittiyā accikkhandho samuṭṭhito, dahanto pāpakammante uttarāya paṭihaññati

7. Khối lửa được phát khởi ở bức tường hướng nam, trong khi thiêu đốt những kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng bắc.

8. Heṭṭhato ca samuṭṭhāya accikkhandho bhayānako, dahanto pāpakammante chadanasmiṃ paṭihaññati

8. Khối lửa khủng khiếp phát xuất từ bên dưới, trong khi thiêu đốt những kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở mái che (bên trên).

9. Chadanamhā samuṭṭhāya accikkhandho bhayānako, dahanto pāpakammante bhūmiyaṃ paṭihaññati

9. Khối lửa khủng khiếp phát xuất từ mái che, trong khi thiêu đốt những kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở mặt đất (bên dưới).

10. Ayokapālamādittaṃ saṃtattaṃ jalitaṃ yathā, evaṃ avīcinirayo heṭṭhā upari passato. 

10. Cái chảo sắt đã được đốt cháy, nóng đỏ, sáng chói như thế nào thì địa ngục Avīci, ở bên dưới, bên trên, và bên hông là như vậy.

11. Tattha sattā mahāluddā mahākibbisakārino, accantapāpakammantā paccanti na ca mīyare

11. Ở nơi ấy, những chúng sanh vô cùng hung dữ, đã gây ra trọng tội, có hành động cực kỳ ác độc, bị nung nấu và không thể chết đi.

12. Jātavedasamo kāyo tesaṃ nirayavāsinaṃ, passa kammānaṃ daḷhattaṃ na bhasmā hoti napi masi

12. Thân thể của họ, những cư dân ở địa ngục, giống như ngọn lửa. Hãy nhìn xem tính chất vững bền của nghiệp, không như tro, cũng không như bụi.

13. Puratthimenapi dhāvanti tato dhāvanti pacchimaṃ, uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ.

13. Họ chạy về hướng đông, rồi từ đó chạy về hướng tây. Họ chạy về hướng bắc, rồi từ đó họ chạy về hướng nam.

14. Yaṃ yaṃ disaṃ padhāvanti taṃ taṃ dvāraṃ pithīyati, abhinikkhamitāsā te sattā mokkhagavesino

14. Họ chạy đến bất cứ hướng nào, cánh cửa hướng ấy đều được đóng lại. Với niềm mong mỏi được thoát ra, các chúng sanh ấy có sự tìm kiếm lối thoát.

15. Na te tato nikkhamituṃ labhanti kammapaccayā, tesaṃ ca pāpakammaṃ taṃ avipakkaṃ kataṃ bahun ”ti. 

15. Họ không thể đi ra khỏi nơi ấy bởi vì nghiệp duyên, khi ác nghiệp của họ đã tạo có nhiều và còn chưa trả xong.”

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānussikāni dukkhāni tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantī ’ti – snehanvayaṃ dukkhamidaṃ pahoti.

Ādīnavaṃ snehajaṃ pekkhamāno ti – Sneho ti dve snehā: taṇhāsneho ca diṭṭhisneho ca. –pe– Ayaṃ taṇhāsneho. –pe– Ayaṃ diṭṭhisneho. Ādīnavaṃ snehajaṃ pekkhamāno ti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ’ti – ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhamidaṃ pahoti, ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Đối với người đã có sự giao tiếp, các sự thương yêu hiện hữu; theo sau sự thương yêu là khổ đau này được hình thành. Trong khi xét thấy điều bất lợi sanh lên từ sự thương yêu, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto, etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo.  

Trong khi thương tưởng đến các bạn bè thân hữu, (thời) bê trễ điều lợi ích, có tâm bị ràng buộc. Trong khi xét thấy nỗi sợ hãi này ở sự thân thiết, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một). 

37. Do lòng từ thương mến,
Ðối bạn bè thân hữu,
Mục đích bị bỏ quên,
Tâm tư bị buộc ràng,
Do thấy sợ hãi này,
Trong giao du mật thiết,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto ti – Mitto ti dve mittā: agārikamitto ca anagārikamitto ca. Katamo agārikamitto? Idhekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa pariguyhati, āpadāsu na vijahati, jīvitaṃ cassa atthāya pariccattaṃ hoti, khīṇe nātimaññati. Ayaṃ agārikamitto.

Katamo anagārikamitto? Idha bhikkhu piyo ca hoti manāpo ca garū ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīraṃ ca kathaṃ kattā no ca aṭṭhāne niyojeti, adhisīle samādapeti, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ sammappadhānānaṃ –pe– catunnaṃ iddhipādānaṃ – pañcannaṃ indriyānaṃ – pañcannaṃ balānaṃ – sattannaṃ bojjhaṅgānaṃ – ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti. Ayaṃ anagārikamitto. Suhajjā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu nisajjā phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu.

Mitte suhajje anukampamāno hāpeti atthan ti mitte ca suhajje ca sandiṭṭhe ca sambhatte ca sahāye ca anukampamāno anupekkhamāno anugayhamāno attatthampi paratthampi ubhayatthampi hāpeti, diṭṭhadhammikampi atthaṃ hāpeti, samparāyikampi atthaṃ hāpeti, paramatthampi atthaṃ hāpeti, pahāpeti parihāpeti paridhaṃseti parivajjeti antaradhāpetī ’ti – mitte suhajje anukampamāno hāpeti atthaṃ.

Paṭibaddhacitto ti dvīhi kāraṇehi paṭibaddhacitto hoti: attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento pabaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? Tumhe me bahūpakārā ahaṃ tumhe nissāya labhāmi cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ, yepi me aññe dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe sampassantā, yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ tampi antarahitaṃ, tumhehi ahaṃ ñāyāmi , asukassa kulūpako asukāya kulūpakoti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.

Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti? Ahaṃ tumhākaṃ bahūpakāro. Tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahaṃ tumhākaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ adhiṭṭhāmi. Atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha garukarotha mānetha pujethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hotī ’ti – hāpeti atthaṃ paṭibaddhacitto.

Etaṃ bhayaṃ santhave pekkhamāno ti – Bhayan ti jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ ājīvakabhayaṃ asilokabhayaṃ parisāya sārajjabhayaṃ madanabhayaṃ bhayānakattaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso.

Santhave ti dve santhavā: taṇhāsanthavo ca diṭṭhisanthavo ca. –pe– Ayaṃ taṇhāsanthavo. –pe– Ayaṃ diṭṭhisanthavo.

Etaṃ bhayaṃ santhave pekkhamāno ti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ’ti – etaṃ bhayaṃ santhave pekkhamāno eko caro khaggavisāṇakappo.

Tenāha so paccekasambuddho: Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto, ekaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Trong khi thương tưởng đến các bạn bè thân hữu, (thời) bê trễ điều lợi ích, có tâm bị ràng buộc. Trong khi xét thấy nỗi sợ hãi này ở sự thân thiết, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Vaṃso visālova yathā visatto puttesu dāresu ca yā apekkhā, vaṃsakaḷīrova asajjamāno eko care khaggavisāṇakappo.  

Giống như cây tre rậm rạp bị vướng víu, sự mong mỏi (yêu thương) các con và những người vợ (là tương tự). Trong khi không bị vướng víu như là mụt măng tre, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

38. Ai nhớ nghĩ chờ mong,
Ðối với con và vợ,
Người ấy bị buộc ràng,
Như cành tre rậm rạp,
Còn các ngọn tre cao,
Nào có gì buộc ràng,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Vaṃso visālova yathā visatto ti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ porāṇakā vaṃsā sattā visattā āsattā laggā laggitā paḷibuddhā, evameva visattikā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā –– arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo māranivāso mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.

Visattikā ti kenaṭṭhena visattikā? Visālāti visattikā, visatāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā.

Visālā vā pana taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikā ’ti – vaṃso visālova yathā visatto.

Puttesu dāresu ca yā apekkhā ti – Puttā ti cattāro puttā atrajo putto khettajo putto dinnako putto antevāsiko putto. Dārā vuccanti bhariyāyo. Apekkhā vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlan ’ti – puttesu dāresu ca yā apekkhā.

Vaṃsakalīrova asajjamāno ti vaṃso vuccati veḷugumbo, yathā veḷugumbasmiṃ taruṇakā kaḷīrā asattā alaggā apaḷibuddhā nikkhantā nissaṭā vippamuttā, evameva asajjā ti dve sajjā taṇhāsajjā ca diṭṭhisajjā ca. –pe– Ayaṃ taṇhāsajjā. –pe– Ayaṃ diṭṭhisajjā. Tassa paccekasambuddhassa taṇhāsajjā pahīnā diṭṭhisajjā paṭinissaṭṭhā. Taṇhāsajjāya pahīnattā diṭṭhisajjāya paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati, sadde na sajjati, gandhe na sajjati, rase na sajjati, phoṭṭhabbe na sajjati, kule – gaṇe – āvāse – lābhe – yase – pasaṃsāya – sukhe – cīvare – piṇḍapāte – senāsane – gilānapaccayabhesajjaparikkhāre – kāmadhātuyā – rūpadhātuyā – arūpadhātuyā – kāmabhave – rūpabhave – arūpabhave – saññābhave – asaññābhave – nevasaññānāsaññābhave – ekavokārabhave – catuvokārabhave – pañcavokārabhave – atīte – anāgate – paccuppanne – diṭṭhasutamutaviññātabbesu dhammesu na sajjati, na gaṇhāti na bajjhati na paḷibujjhati na muccati nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā viharatī ’ti – vaṃsakaḷīrova asajjamāno eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho: Vaṃso visālova yathā visatto puttesu dāresu ca yā apekkhā vaṃsakaḷīrova asajjamāno eko care khaggavisāṇakappo ”ti. 

Vì thế, vị Phật Độc Giác ấy đã nói rằng: Giống như cây tre rậm rạp bị vướng víu, sự mong mỏi (yêu thương) các con và những người vợ (là tương tự). Trong khi không bị vướng víu như là mụt măng tre, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya, viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo.  

Giống như con nai ở trong rừng, không bị trói buộc, đi đến nơi kiếm ăn tùy theo ý thích, người hiểu biết, trong khi xem xét về sự độc lập, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một). 

39. Như nai trong núi rừng,
Không gì bị trói buộc,
Tự đi chỗ nó muốn
Ðể tìm kiếm thức ăn.
Như các bậc Hiền trí,
Thấy tự do giải thoát,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh Tập, chương I)

Migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāyā ti – Migo ti dve migā: eṇimigo ca pasadamigo ca. Yathā āraññako migo araññe pavane ca caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Vuttaṃ hetaṃ bhagavatā: “Seyyathāpi bhikkhave āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu?

Anāpāthagato bhikkhave luddassa. Evameva kho bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī ’ti taṃ tatiyaṃ jhānaṃ upasaṃpajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso ’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan ’ti viññāṇañcāyatanaṃ upasampajja viharati –pe– sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī ’ti ākiñcaññāyatanaṃ upasampajja viharati –pe– sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati –pe– sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikaṃ so vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato bhikkhave pāpimato ”ti – migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya.

Viññū naro seritaṃ pekkhamāno ti – Viññū ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Naro ti satto mānavo poso puggalo jīvo jāgū jantu indagu manujo. Serī ti dve serī: dhammopi serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī.

Viññū naro seritaṃ pekkhamāno ti viññū naro seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ’ti – viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho: Migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya, viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo ”ti. 

Vì thế, vị Phật Độc Giác ấy đã nói rằng: Giống như con nai ở trong rừng, không bị trói buộc, đi đến nơi kiếm ăn tùy theo ý thích, người hiểu biết, trong khi xem xét về sự độc lập, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāya, anabhijjhataṃ seritaṃ pekkhamāno
eko care khaggavisāṇakappo.

Có sự mời gọi giữa bạn bè về chuyện nghỉ ngơi, về việc đứng gần, về sự ra đi, về cuộc du hành, trong khi xem xét về sự độc lập không được (kẻ khác) ham thích,[1] nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

[1] Sự xuất gia là không được ham thích, không được mong ước bởi tất cả những kẻ tầm thường đã bị tham chế ngự (SnA. i, 85).

40. Giữa bạn bè thân hữu,
Bị gọi lên gọi xuống,
Tại chỗ ở trú xứ,
Hay trên đường bộ hành.
Thấy tự do giải thoát,
Không có gì tham luyến,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāyā ti sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjaṃ phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāyā ti sahāyamajjhe vāsepi ṭhānepi gamanepi cārikāyapi attatthamantanā paratthamantanā ubhayatthamantanā diṭṭhadhammikatthamantanā samparāyikatthamantanā paramatthatthamantanā ’ti – āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāya.

Anabhijjhitaṃ seritaṃ pekkhamāno ti anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthiyasāvakānaṃ, yadidaṃ bhaṇḍu kāsāyavatthavasanatā. Abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yadidaṃ bhaṇḍukāsāyavatthavasanatā. Serī ti dve serī: dhammopi serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā –pe– ariyo aṭṭhaṅgiko maggo. Ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato so vuccati puggalo serī. Anabhijjhataṃ seritaṃ pekkhamāno ti seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ’ti – anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo. 

Tenāha so paccekasambuddho:

Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya, anabhijjhataṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Có sự mời gọi giữa bạn bè

về chuyện nghỉ ngơi, về việc đứng gần, về sự ra đi, về cuộc du hành, trong khi xem xét về sự độc lập không được (kẻ khác) ham thích, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Khiḍḍā ratī hoti sahāyamajjhe puttesu ca vipulaṃ hoti pemaṃ, piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo.  

Có sự đùa giỡn, sự vui thích ở giữa đám bạn bè, và lòng thương yêu đối với con cái là bao la. Trong khi chán ghét sự chia lìa với những vật yêu mến, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một). 

41. Giữ bạn bè thân hữu,
Ưa thích, vui cười đùa,
Ðối với con, với cháu,
Ái luyến thật lớn thay,
Nhàm chán sự hệ lụy,
Với những người thân ái,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Khiḍḍā ratī hoti sahāyamajjhe ti – Khiḍḍā ti dve khiḍḍā: kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhehipi kīḷanti, paṅgavīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā khiḍḍā.

Katamā vācasikā khiḍḍā? Mukhabherikaṃ mukhālambaraṃ mukhadeṇḍimakaṃ mukhacalimakaṃ mukhabherūlakaṃ mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā khiḍḍā. Ratī ti anukkaṇṭhitādhivacanametaṃ ratīti. Sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Khiḍḍā ratī hoti sahāyamajjhe ti khiḍḍā ca rati ca sahāyamajjhe hotī ’ti – khiḍḍā ratī hoti sahāyamajjhe.

Puttesu ca vipulaṃ hoti peman ti – Puttā ti cattāro puttā atrajo putto khettajo putto dinnako putto antevāsiko putto. Puttesu ca vipulaṃ hoti peman ti puttesu ca adhimattaṃ hoti peman ’ti – puttesu ca vipulaṃ hoti pemaṃ.

Piyavippayogaṃ vijigucchamāno ti dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti, atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā. Ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Ime saṅkhārā piyā.

Piyavippayogaṃ vijigucchamāno ti piyānaṃ vippayogaṃ vijigucchamāno aṭṭīyamāno harāyamāno ’ti – piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Khiḍḍā ratī hoti sahāyamajjhe puttesu ca vipulaṃ hoti pemaṃ, piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Có sự đùa giỡn, sự vui thích ở giữa đám bạn bè, và lòng thương yêu đối với con cái là bao la. Trong khi chán ghét sự chia lìa với những vật yêu mến, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Cātuddiso appaṭigho ca hoti santussamāno itarītarena, parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo.  

Vị (sống an lạc) khắp cả bốn phương, không có lòng bất bình, tự biết đủ với bất luận vật dụng nào dầu tốt hay xấu, chịu đựng các hiểm họa, không có kinh hãi, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).

42. Khắp cả bốn phương trời,
Không sân hận với ai,
Tự mình biết vừa đủ,
Với vật này vật khác,
Vững chịu các hiểm nguy,
Không run sợ dao động,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Cātuddiso appaṭigho ca hotī ti – Cātuddiso ti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uḍḍhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena –pe– Muditāsahagatena –pe– Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṁ, iti uḍḍhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Cātuddiso appaṭigho ca hotī ti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti, ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti, ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, ye heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā honti; karuṇāya bhāvitattā –pe– muditāya bhāvitattā –pe– upekkhāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti –pe– ye disāsu vidisāsu sattā te appaṭikūlā hontī ’ti – cātuddiso appaṭigho ca hoti.

Santussamāno itarītarenā ti so paccekasambuddho santuṭṭho hoti itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti.

Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena piṇḍapātena –pe– Santuṭṭho hoti itarītarena senāsanena –pe– Santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhāraṁ na paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti, yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito ’ti – santussamāno itarītarena.

Parissayānaṃ sahitā achambhī ti – Parissayā ti dve parissayā pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā vyagghā dīpī acchā taracchā kokā mahisā hatthi ahi vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā ghūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapa samphassā iti vā. Ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.

Parissayā ti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā.

Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti parimaddanti, evaṃ parisahantīti parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa, satisampajaññassa catunnaṃ satipaṭṭhānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ – catunnaṃ iddhipādānaṃ – pañcannaṃ indriyānaṃ – pañcannaṃ balānaṃ – sattannaṃ bojjhaṅgānaṃ – ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa, imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti, evaṃ parihānāya saṃvattantīti parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

“Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathaṃ ca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha bhikkhave, bhikkhu cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā –pe– ghānena gandhaṃ ghāyitvā –pe– jivhāya rasaṃ sāyitvā –pe– kāyena phoṭṭhabbaṃ phusitvā –pe– manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī ”ti, evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

“Tayome bhikkhave, antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave –pe– Moho bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave, tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā.

1. “Anatthajanano lobho lobho cittappakopano, bhayamantarato jātaṃ taṃ jano nāvabujjhati.

1. Tham là sự sanh ra điều không lợi ích, tham là sự rối loạn của tâm. Người đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong. 

2. Luddho atthaṃ na jānāti luddho dhammaṃ na passati, andhaṃ tamaṃ tadā hoti yaṃ lobho sahate naraṃ.  

2. Người bị khởi tham không biết được sự tấn hóa, người bị khởi tham không nhìn thấy lý lẽ. Tham khống chế người nào, lúc ấy có sự mù quáng tối tăm hiện diện.

3. Anatthajanano doso doso cittappakopano, bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 

3. Sân là sự sanh ra điều không lợi ích, sân là sự rối loạn của tâm. Người đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong.

4. Duṭṭho atthaṃ na jānāti duṭṭho dhammaṃ na passati, andhaṃ tamaṃ tadā hoti yaṃ doso sahate naraṃ.  

4. Người bị nóng giận không biết được sự tấn hóa, người bị nóng giận không nhìn thấy lý lẽ. Sự nóng giận khống chế người nào, lúc ấy có sự mù quáng tối tăm hiện diện. 

5. Anatthajanano moho moho cittappakopano, bhayamantarato jātaṃ taṃ jano nāvabujjhati.  

5. Si là sự sanh ra điều không lợi ích, si là sự rối loạn của tâm. Người đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong. 

6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati, andhaṃ tamaṃ tadā hoti yaṃ moho sahate naran ”ti. Evampi tatrāsayāti parissayā. 

6. Người bị si mê không biết được sự tấn hóa, người bị si mê không nhìn thấy lý lẽ. Si khống chế người nào, lúc ấy có sự mù quáng tối tăm hiện diện.

Các hiểm họa là vì ‘nơi ấy là chỗ trú’ còn là như vậy. 

Vuttaṃ hetaṃ bhagavatā:

“Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja –pe– Moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. ”

7. “Lobho doso ca moho ca purisaṃ pāpacetasaṃ, hiṃsanti attasambhūtā tacasāraṃva samphalan ”ti. Evampi tatrāsayāti parissayā. 

7. “Tham sân và si, hiện hữu ở bản thân, hãm hại người có tâm ý xấu xa, tựa như việc kết trái hãm hại cây tre.”

 

Các hiểm họa là vì ‘nơi ấy là chỗ trú’ còn là như vậy.

Vuttaṃ hetaṃ bhagavatā:

8. “Rāgo ca doso ca ito nidānā arati rati lomahaṃso itojā, ito samuṭṭhāya manovitakkā kumārakā dhaṃkamivossajantī ”ti . Evampi tatrāsayāti parissayā.

 

Bởi vì, điều này đã được đức Thế Tôn nói đến:

8. “Luyến ái và sân hận có căn nguyên từ nơi (bản ngã) này. Ghét, thương, sự rởn lông sanh lên từ nơi (bản ngã) này. Sự suy tư của tâm có nguồn sanh khởi từ nơi (bản ngã) này, tựa như những bé trai buông lơi con quạ (bị cột chân bởi sợi chỉ dài).”

Các hiểm họa là vì ‘nơi ấy là chỗ trú’ còn là như vậy.

Parissayānaṃ sahitā ti parissaye sahitā ārādhitā ajjhottharitā pariyāditā paṭinissaṭā ’ti – parissayānaṃ sahitā.

Achambhī ti so paccekasambuddho abhīru achambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatī ’ti – parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Cātuddiso appaṭigho ca hoti santussamāno itarītarena, parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Vị (sống an lạc) khắp cả bốn phương, không có lòng bất bình, tự biết đủ với bất luận vật dụng nào dầu tốt hay xấu, chịu đựng các hiểm họa, không có kinh hãi, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā, appossukko paraputtesu hutvā eko caro khaggavisāṇakappo.  

Ngay cả một số các vị đã xuất gia cũng có sự khó tiếp độ, những kẻ tại gia đang sống dưới mái gia đình cũng vậy. Là người ít bị bận tâm về con cái của những kẻ khác, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một). 

43. Có số người xuất gia,
Chung sống thật khó khăn,
Cũng như các gia chủ,
Ở tại các cửa nhà,
Sống vô tư vô lự,
Giữa con cháu người khác,
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Dussaṅgahā pabbajitāpi eke ti pabbajitāpi idhekacce nissayepi diyyamāne uddesepi diyyamāne paripucchāyapi diyyamāne cīvarepi diyyamāne pattepi diyyamāne lohathālakepi diyyamāne dhammakarekepi diyyamāne parissāvanepi diyyamāne thavikepi diyyamāne upāhanepi diyyamāne kāyabandhanepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ ’ti – dussaṅgahā pabbajitāpi eke.

Atho gahaṭṭhā gharamāvasantā ti gahaṭṭhāpi idhekacce hatthimhipi diyyamāne –pe– rathepi – khettepi – vatthumhipi – hiraññepi – suvaṇṇepi diyyamāne – gāmepi – nigamepi – nagarepi – raṭṭhepi – janapadepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ ’ti – atho gahaṭṭhā gharamāvasantā.

Appossukko paraputtesu hutvā ti attānaṃ ṭhapetvā sabbe imasmiṃ atthe paraputtā, tesu paraputtesu appossukko hutvā avyāvaṭo hutvā anapekkho hutvā ’ti – appossukko paraputtesu hutvā eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossukko paraputtesu hutvā eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Ngay cả một số các vị đã xuất gia cũng có sự khó tiếp độ, những kẻ tại gia đang sống dưới mái gia đình cũng vậy. Là người ít bị bận tâm về con cái của những kẻ khác, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Voropayitvā gihibyañjanāni saṃsīnapatto yathā koviḷāro, chetvāna vīro gihibandhanāni eko care khaggavisāṇakappo.  

Sau khi cởi bỏ các hình tướng tại gia như loài cây koviḷāra có lá đã được rũ bỏ, là bậc anh hùng, sau khi cắt đứt các sự trói buộc của gia đình, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một). 

44. Từ bỏ, để một bên,
Mọi biểu dương gia đình,
Như loại cây san hô,
Tước bỏ mọi lá cây,
Bậc anh hùng cắt đứt,
Mọi trói buộc gia đình.
Hãy sống riêng một mình
Như tê ngưu một sừng.

(Kinh Tập, chương I)

Voropayitvā gihibyañjanānī ti ‘gihibyañjanaṃ’ vuccanti kesā ca massu ca mālā ca gandhaṃ ca vilepanaṃ ca ābharaṇaṃ ca piḷandhanaṃ ca vatthaṃ ca pārupanaṃ ca veṭhanaṃ ca ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nālikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni, iti vā.

Voropayitvā gihibyañjanānī ti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭippassambhayitvā ’ti – voropayitvā gihibyañjanāni.

Saṃsīnapatto yathā koviḷāro ti yathā koviḷārassa pattāni tāni saṃsīnāni patitāni paripatitāni, evameva tassa paccekasambuddhassa gihibyañjanāni sīnāni saṃsīnāni patitānī ’ti – saṃsīnapatto yathā koviḷāro.

Chetvāna vīro gihibandhanānī ti – Vīro ti viriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīru acchambhī anutrāsī apalāyī pahīnabhayabheravoti vīro, vigatalomahaṃsoti vīro: 

Virato idha sabbapāpakehi nirayadukkhamaticca viriyavāso, so viriyavā padhānavā vīro tādi, pavuccate tathattā ”ti. 

Vị đã lánh xa tất cả các việc ác xấu ở đời này, đã vượt qua sự khổ đau ở địa ngục, có tinh tấn là nơi cư ngụ, vị ấy có sự nỗ lực, anh hùng, tự tại, có bản thể như thế, được gọi là ‘bậc có sự tinh tấn. 

Gihibandhanāni vuccanti puttā ca dārā ca dāsī ca dāsā ca ajeḷakā ca kukkuṭasūkarā ca hatthigavāssavaḷavā ca khettaṃ ca vatthuṃ ca hiraññaṃ ca suvaṇṇaṃ ca gāmanigamarājadhāniyo ca raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca yaṃ kiñci rajanīyavatthu.

Chetvāna vīro gihibandhanānī ti so paccekasambuddho vīro gihibandhanāni chinditvā samucchinditvā jahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ’ti – chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

Voropayitvā gihibyañjanāni saṃsīnapatto yathā koviḷāro, chetvāna vīro gihibandhanāni eko care khaggavisāṇakappo ”ti.
 

Vì thế, vị Phật Độc Giác ấy đã nói rằng:

Sau khi cởi bỏ các hình tướng tại gia như loài cây koviḷāra có lá đã được rũ bỏ, là bậc anh hùng, sau khi cắt đứt các sự trói buộc của gia đình, nên sống một mình tựa như sừng của loài tê ngưu (chỉ có một).”

Paṭhamo vaggo.

Phẩm Thứ Nhất.

—-

Bài viết trích từ cuốn “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải“, Tỳ-khưu Indacanda Dịch Việt
* Link tải sách ebook: “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải” ebook
* Link thư mục ebook: Sách Tỳ-khưu Indacanda
* Link tải app mobile: Ứng Dụng Phật Giáo Theravāda 

Các bài viết trong sách

Dhamma Nanda

Tổng hợp và chia sẻ các bài viết về Dhamma, đặc biệt là những lợi ích phương pháp thiền Vipassana, phương pháp thiền cổ xưa được Đức Phật Gotama tái phát hiện cách đây hơn 2600 năm, và được Ngài giảng dạy như một liều thuốc chung chữa trị những bệnh chung của nhân loại. Phương pháp không tông phái này nhằm tới việc diệt trừ những bất tịnh tinh thần và đưa đến hạnh phúc cao cả nhất của việc hoàn toàn giải thoát..

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *