Khuddakanikaye Therapadanapali

1. ‘‘Vipassino bhagavato, pāṭaliṃ bodhimuttamaṃ;
Disvāva taṃ pādapaggaṃ, tattha cittaṃ pasādayiṃ.

2. ‘‘Sammajjaniṃ gahetvāna, bodhiṃ sammajji tāvade;
Sammajjitvāna taṃ bodhiṃ, avandiṃ pāṭaliṃ ahaṃ.

3. ‘‘Tattha cittaṃ pasādetvā, sire katvāna añjaliṃ;
Namassamāno taṃ bodhiṃ, gañchiṃ paṭikuṭiṃ ahaṃ.

4. ‘‘Tādimaggena gacchāmi, saranto bodhimuttamaṃ;
Ajagaro maṃ pīḷesi, ghorarūpo mahabbalo.

5. ‘‘Āsanne me kataṃ kammaṃ, phalena tosayī mamaṃ;
Kaḷevaraṃ me gilati, devaloke ramāmahaṃ.

6. ‘‘Anāvilaṃ mama cittaṃ, visuddhaṃ paṇḍaraṃ sadā;
Sokasallaṃ na jānāmi, cittasantāpanaṃ mama.

7. ‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;
Daddu kaṇḍu ca me natthi, phalaṃ sammajjanāyidaṃ [sammajjane idaṃ (sī.)].

8. ‘‘Soko ca paridevo ca, hadaye me na vijjati;
Abhantaṃ ujukaṃ cittaṃ, phalaṃ sammajjanāyidaṃ.

9. ‘‘Samādhīsu na majjāmi [samādhīsu na sajjāmi (sī.), samādhiṃ puna pajjāmi (syā)], visadaṃ hoti mānasaṃ;
Yaṃ yaṃ samādhimicchāmi, so so sampajjate mamaṃ.

10. ‘‘Rajanīye na rajjāmi, atho dussaniyesu [dosaniyesu (sī. syā. ka.)] ca;
Mohanīye na muyhāmi, phalaṃ sammajjanāyidaṃ.

Tải Sách Ebook Tại Đây: Khuddakanikaye Therapadanapali

Therāpadānapāḷi_2

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *