Majjhimanikaye Mulapannasa-tika

Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa
pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ
bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā
sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi
samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā.
Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ. Taṃ attano
yathāladdhasampattinimittakassa kammassa balānuppadānatthaṃ. Antarā ca tassa asaṅkocanatthaṃ.
Tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena
idhādhippetaṃ. Tathā hi vakkhati ‘‘iti me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjāhi
niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi
lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti. Bhayādiupaddavañca nivāreti.
Yathāha –
‘‘Pūjārahe pūjayato. Buddhe yadi va sāvake’’tiādi (dha. pa. 195; apa. 1.10.1), tathā –
‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko
hotī’’tiādi (itivu. 90, 91),
‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa.
Dhammoti kittayantassa…pe… kasiṇenapi jambudīpassa;
Saṅghoti kittayantassa…pe… kasiṇenapi jambudīpassā’’ti. (itivu. aṭṭha. 90),
Tathā –
‘‘Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye
rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10;
11.11),
‘‘Araññe rukkhamūle vā…pe…
Bhayaṃ vā chambhitattaṃ vā,
Lomahaṃso na hessatī’’ti ca. (saṃ. ni. 2.249);
Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ
‘‘karuṇāsītalahadaya’’ntiādinā gāthāttayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe
ca katā vandanā yathādhippetaṃ payojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo.
Sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho
karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ
Page 1 sur 351
www.tipitaka.org Vipassana Research Institute

tammūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadaya’’ntiādi vuttaṃ. Tattha kiratīti karuṇā,
paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati
vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā
kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā
attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ
karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ
karuṇāsītalahadayaṃ.
Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ
ujuvipaccanīkatāya ca parasattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi
cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā
avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti vuttaṃ
‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti
daṭṭhabbaṃ. Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca
sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena
hadayasītalabhāvahetūti āha
‘‘karuṇāsītalahadaya’’nti. Atha vā satipi mettāmuditānaṃ sātisaye
hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva
bhagavato ‘‘hadayasītalabhāvakāraṇa’’nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā.
Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya
anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva
niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi
sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti.
Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.
Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato
pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ
samugghātitaṃ vihataṃ, paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā
muyhati, mohanamattameva vā tanti moho, avijjā, sveva visayasabhāvapaṭicchādanato
andhakārasarikkhatāya tamo viyāti tamo, paññāpajjotavihato mohatamo etassāti
paññāpajjotavihatamohatamo, taṃ
paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ
satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhāvimuttehi viya diṭṭhippattānaṃ sāvakehi
paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti
sātisayena avijjāpahānena bhagavantaṃ thomento āha
‘‘paññāpajjotavihatamohatama’’nti.
Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā,
tathā sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca
dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena
thometabboti āha
‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe ‘‘paññāpajjoto’’ti
padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti
daṭṭhabbaṃ.
Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena
anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa
vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ
‘‘paññāpajjotavihatamohatama’’nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ
kāraṇūpacārena sasantāne mohatamavidhamananti daṭṭhabbaṃ. Abhinīhārasampattiyā
savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa
kāraṇabhāvato anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.
Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ
gayhati, na pana sātisayaṃ niravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya
sakalasaṃkilesagaṇasamugghātassa jotitabhāvato. Na hi so tādiso kileso atthi, yo
Page 2 sur 351
www.tipitaka.org Vipassana Research Institute

niravasesaavijjāppahānena na pahīyatīti.
Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā
saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto
vuttoyeva hotīti vuttaṃ
‘‘paññāpajjotavihatamohatama’’nti.
Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti
sanarāmaraloko. Tassa garūti sanarāmaralokagaru, taṃ
sanarāmaralokagaruṃ. Etena
devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakāritaṃ
dasseti. Na cettha padhānāppadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu
hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā ‘‘sarājikāya parisāyā’’ti (cūḷava. 336).
Kāmañcettha sattasaṅkhārokāsavasena tividho loko, garubhāvassa pana adhippetattā
garukaraṇasamatthasseva yujjanato sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha
puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.
Atha vā samūhattho lokasaddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā
ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amarasaddena
cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca
gahaṇaṃ ukkaṭṭhaniddesavasena yathā ‘‘satthā devamanussāna’’nti (dī. ni. 1.157). Tathā hi
sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā
sadevamanussāya pajāya accantūpakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca
sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamagāravaṭṭhānaṃ. Tena
vuttaṃ
‘‘sanarāmaralokagaru’’nti.
Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena
tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya
dutavilambita-khalitānukaḍḍhana-nippīḷanukkuṭika-kuṭilākulatādi-dosarahita-mavahasita-rājahaṃsavasabhavāraṇa-migarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇā-sativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhiṃ anavajjatāya sobhanamevāti. Atha vā
sayambhuñāṇena sakalamapi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti
sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento
sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti
sugato, lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato.
‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’tiādinā
(mahāni. 38; cūḷani. 27) nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ,
nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ
yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadati vadatīti sugato da-kārassa takāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ
sugataṃ.
Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana
nirayādivasena pañcavidhā. Tāhi sakalassapi bhavagāmikammassa ariyamaggādhigamena
avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha
‘‘gativimutta’’nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā
‘‘devātidevo’’ti vuccati. Tenevāha –
‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);
Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi
bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigati-viññāṇaṭṭhiti-sattāvāsa
Page 3 sur 351
www.tipitaka.org Vipassana Research Institute

sattanikāyehi parimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.
Atha vā
gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi
ākārehi bhagavato thomanā veditabbā attahitasampattito parahitapaṭipattito ca. Tesu attahitasampatti
anāvaraṇañāṇādhigamato savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato
anupādisesanibbānappattito ca veditabbā, parahitapaṭipatti lābhasakkārādinirapekkhacittassa
sabbadukkhaniyyānikadhammadesanato viruddhesupi niccaṃ hitajjhāsayato ñāṇaparipākakālāgamanato
ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti.
Kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitapaṭipatti, sammāgadanatthena sugatasaddena
payogato parahitapaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi
catusaccapaṭivedhatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhaṭṭhena tena
‘‘paññāpajjotavihatamohatama’’nti etena cāpi sabbāpi attahitasampattiparahitapaṭipatti pakāsitā hotīti.
Atha vā tīhi ākārehi bhagavato thomanā veditabbā – hetuto phalato upakārato ca. Tattha
hetu
mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā
ānubhāvasampadā rūpakāyasampadā cāti. Tāsu ñāṇapahānasampadā dutiyapadena saccapaṭivedhatthena
ca sugatasaddena pakāsitā honti, ānubhāvasampadā pana tatiyapadena, rūpakāyasampadā
yathāvuttakāyagamanasobhanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato.
Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So
sammāgadanatthena sugatasaddena pakāsito hotīti veditabbaṃ.
Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti.
Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro
anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā
mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti.
Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ
‘‘sammāsambodhī’’ti vuccatīti. Sammāgamanatthena sugatasaddena sammāsambodhiyā paṭipattiṃ
dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedābhinivesādi
antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugatasaddassa. Itarehi
sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato
sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitapaṭipattiṃ
dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato
catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandanīyabhāvaṃ attano ca
vandanakiriyāya khettaṅgatabhāvaṃ dasseti.
Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato
sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato
sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā
vipañcīyatīti. Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ.
Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya,
paññāgahaṇena samaññāya anatidhāvanaṃ sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā
sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena
tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ catuvesārajjañāṇaṃ.
Karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu
parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa
buddhadhammā, catucattālīsa ñāṇavatthūni, sattasattatiñāṇavatthūnīti evamādīnaṃ anekesaṃ
paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena
vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena
lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo,
paññāgahaṇena kataññutā. Tathā karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā.
Page 4 sur 351
www.tipitaka.org Vipassana Research Institute

Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā
karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃ taraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu
anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.
Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari
karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena
sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato
pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca
sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi
ādimajjhapariyosānakalyāṇadassanena sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi
niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ. Aññathā ko nāma samattho
bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –
‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ;
Kappampi ce aññamabhāsamāno.
Khīyetha kappo ciradīghamantare;
Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.305; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha.
53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. 3.122 pakiṇṇakakathā);
Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ,
bhante’’ti paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.

Tải Sách Ebook Tại Đây: Majjhimanikaye Mulapannasa-tika

Mūlapaṇṇāsa-ṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *