Majjhimanikaye Uparipannasa-tika

Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike
vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti,
puññānubhāvappattāya jutiyā jotenti vāti
devā vuccanti rājāno. Tathā hi te catūhi saṅgahavatthūhi
janaṃ rañjayantā sayaṃ yathāvuttehi visesehi rājanti dibbanti sobhantīti ca,
‘‘rājāno’’ti vuccanti.
Tatthāti tasmiṃ nigamadese. ti pokkharaṇī. Tanti taṃ, ‘‘devadaha’’nti laddhanāmaṃ pokkharaṇiṃ
upādāya, tassa adūrabhavattāti keci.
Sabbaṃ sukhādibhedaṃ vedayitaṃ. Pubbeti purimajātiyaṃ.
Katakammapaccayāti katassa kammassa paccayabhāvato jātaṃ kammaṃ paṭicca. Tena sabbāpi vedanā
kammaphalabhūtā eva anubhavitabbāti dasseti. Tenāha
‘‘iminā’’tiādi. Aniyametvā vuttanti, ‘‘santi,
bhikkhave, eke samaṇabrāhmaṇā evaṃvādino’’ti evaṃ ime nāmāti avisesetvā vuttamatthaṃ.
Niyametvāti, ‘‘evaṃvādino, bhikkhave, nigaṇṭhā’’ti evaṃ visesetvā dasseti.
Kalisāsananti parājayaṃ. Kalīti hi anattho vuccati, kalīti sasati vippharatīti kalisāsanaṃ, parājayo.
Kalīti vā kodhamānādikilesajāti, tāya pana ayuttavāditā
kalisāsanaṃ. Taṃ āropetukāmo
vibhāvetukāmo. Ye kammaṃ kataṃ akataṃ vāti na jānanti, te kathaṃ taṃ edisanti jānissanti. Ye ca
kammaṃ pabhedato na jānanti, te kathaṃ tassa vipākaṃ jānissanti; vipākapariyositabhāvaṃ jānissanti,
ye ca pāpassa kammassa paṭipakkhameva na jānanti; te kathaṃ tassa pahānaṃ kusalakammassa ca
sampādanavidhiṃ jānissantīti imamatthaṃ dassento,
‘‘uttari pucchāyapi eseva nayo’’ti āha.

Tải Sách Ebook Tại Đây: Majjhimanikaye Uparipannasa-tika

Uparipaṇṇāsa-ṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *