Samyuttanikaye Khandhavaggatika

Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘bhaggā’’tveva
vuccatīti katvā vuttaṃ
‘‘evaṃnāmake janapade’’ti, evaṃ bahuvacanavasena laddhanāme’’ti attho.
Tasmiṃ vanasaṇḍeti yo pana vanasaṇḍo pubbe migānaṃ abhayatthāya dinno, tasmiṃ vanasaṇḍe.
Yasmā so gahapati tasmiṃ nagare ‘‘nakulapitā’’ti puttassa vasena paññāyittha, tasmā vuttaṃ
‘‘nakulapitā’’ti nakulassa nāma dārakassa pitāti attho. Bhariyāpissa ‘‘nakulamātā’’ti paññāyittha.
Jarājiṇṇoti jarāvasena jiṇṇo, na byādhiādīnaṃ vasena jiṇṇo. Vayovuḍḍhoti jiṇṇattā eva
vayovuḍḍhippattiyā vuḍḍho, na sīlādivuḍḍhiyā. Jātiyā mahantatāya cirarattatāya
jātimahallako.
Tiyaddhagato
ti paṭhamo majjhimo pacchimoti tayo addhe gato. Tattha paṭhamaṃ dutiyañca
atikkantattā pacchimaṃ upagatattā
vayoanuppatto. Āturakāyoti dukkhavedanāpavisatāya
anassādakāyo. Gelaññaṃ pana dukkhagatikanti
‘‘gilānakāyo’’ti vuttaṃ. Tathā hi saccavibhaṅge
(vibha. 190 ādayo) dukkhasaccaniddese dukkhaggahaṇeneva gahitattā byādhi na niddiṭṭho.
Niccapaggharaṇaṭṭhenāti sabbadā asucipaggharaṇabhāvena. So panassa āturabhāvenāti āha –
‘‘āturaṃyeva nāmā’’ti. Visesenāti adhikabhāvena. Āturatīti āturo. Saṅgāmappatto santattakāyo. Jarāya
āturatā
jarāturatā. Kusalapakkhavaḍḍhanena mano bhāventīti manobhāvanīyā. Manasā vā bhāvanīyā
sambhāvanīyāti
manobhāvanīyā. Anusāsatūti anu anu sāsatūti ayamettha atthoti āha – ‘‘punappunaṃ
sāsatū’’
ti. Aparāparaṃ pavattitaṃ hitavacanaṃ. Anotiṇṇe vatthusmiṃ yo evaṃ karoti, tassa ayaṃ
guṇo dosoti vacanaṃ.
Tantivasenāti tantisannissayena ayaṃ anusāsanī nāma. Paveṇīti tantiyā eva
vevacanaṃ.
Aṇḍaṃ viya bhūtoti adhikopamā kāyassa aṇḍakosato abaladubbalabhāvato. Tenāha ‘‘aṇḍaṃ
hī’’
tiādi. Bāloyeva tādisattabhāvasamaṅgī muhuttampi ārogyaṃ paṭijānanto.
Vippasannānīti pakatimākāraṃ atikkamitvā visesena pasannāni. Tenāha – ‘‘suu pasannānī’’ti.
Pasannacittasamuṭṭhitarūpasampadāhi tāhi tassa mukhavaṇṇassa pārisuddhīti āha –
‘‘parisuddhoti
niddoso’’
ti. Tenevāha ‘‘nirupakkilesatāyā’’tiādi. Etenevassindriyavippasannatākāraṇampi
saṃvaṇṇitanti daṭṭhabbaṃ.
Esa mukhavaṇṇo. Nayaggāhapaññā kiresāti idaṃ anāvajjanavaseneva
vuttabhāvaṃ sandhāyāha.
Yaṃ neva puttassātiādi ‘‘ovadatu no, bhante, bhagavā yathā mayaṃ paralokepi aññamaññaṃ
samāgaccheyyāmā’’ti vuttavacanaṃ sandhāya vuttameva.
Madhuradhammadesanāyeva satthu
sammukhā paṭiladdhā, tassa attano pemagāravagahitattā
‘‘amatābhiseko’’ti veditabbo.
Idaṃ padadvayaṃ. Ārakattā kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti
attho.
Anaye vā anupāye. Na iriyanato avattanato. Ayeti vaḍḍhiyaṃ atthe upāye ca. Araṇīyatoti
payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu, pacchime pana
Page 1 sur 43
www.tipitaka.org Vipassana Research Institute

saddasatthavasenapi. Yadipi ariyasaddo ‘‘ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni.
1.35) visuddhāsayapayogesu puthujjanesupi vaṭṭati, idha pana ariyamaggādhigamena
sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha –
‘‘buddhā cā’’tiādi. Tattha
paccekabuddhā tathāgatasāvakā ca sappurisāti idaṃ ‘‘ariyā sappurisā’’ti idha vuttapadānaṃ atthaṃ
asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā, tasmā
‘‘sabbeva vā’’tiādi vuttaṃ.
Ettāvatā hi buddhasāvako vutto, tassa hi ekantena kalyāṇamitto icchitabbo parato
ghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva ‘‘kalyāṇamitto’’ti
adhippeto. Vuttañhetaṃ ‘‘mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā
parimuccantī’’tiādi (saṃ. ni. 1.129; 5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi
cetaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti
(udā. 45; cūḷava. 385).
Kataññutādīhi paccekabuddhabuddhāti ettha kataṃ jānātīti kataññū. Kataṃ
viditaṃ pākaṭaṃ karotīti katavedī. Paccekabuddhā hi anekesupi kappasatasahassesu kataṃ upakāraṃ
jānanti, katañca pākaṭaṃ karonti satijananaāmisapaṭiggahaṇādinā. Tathā saṃsāradukkhadukkhitassa
sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ
asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānanti, pākaṭañca karonti.
Sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karontena buddhakiccaṃ karonti. Yāya
paṭipattiyā ariyā diṭṭhā nāma honti, tassā appaṭipajjanaṃ, tattha ca ādarābhāvo
ariyānaṃ
adassanasīlatā, na ca dassane sādhukāritā
ti veditabbā. Cakkhunā adassāvīti ettha cakkhu nāma na
maṃsacakkhu eva, atha kho dibbacakkhupīti āha
‘‘dibbacakkhunā vā’’ti. Ariyabhāvoti yehi yogato
‘‘ariyā’’ti vuccanti, te maggaphaladhammā daṭṭhabbā.
Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti
evaṃ aññāpadesena attupanāyikaṃ katvā vuttepi.
Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ
vā.
Ariyakaradhammā aniccānupassanādayo, vipassiyamānā vā aniccādayo, cattāri vā ariyasaccāni.
Avinītoti na vinīto adhisīlasikkhādīnaṃ vasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena
ayaṃ ‘‘avinīto’’ti vuccati, te tāva dassetuṃ
‘‘duvidho vinayo nāmā’’tiādimāha. Tattha sīlasaṃvaroti
pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo.
Satisaṃvaroti indriyārakkhā,
sā ca tathāpavattā satiyeva.
Ñāṇasaṃvaroti ‘‘sotānaṃ saṃvaraṃ brūmī’’ti (su. ni. 1041) vatvā
‘‘paññāyete pidhīyare’’ti (su. ni. 1041) vacanato sotasaṅkhātānaṃ
taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ.
Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā, ‘‘paññā’’ti keci vadanti.
Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena aṅgena tassa tassa
aṅgassa pahānaṃ
tadaṅgappahānaṃ. Vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ.
Sesapadattayepi eseva nayo.
Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti iti-saddo
ādiattho. Tena ‘‘upagato’’tiādinā
vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti.
Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhasaccasaṅkhātassa
pamādassa, abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca.
Saṃvaraṇatoti pidahanato, vinayanatoti
kāyavācācittānaṃ virūpapavattiyā vinayanato, kāyaduccaritādīnaṃ vā apanayanato, kāyādīnaṃ vā
jimhapavattiṃ vicchinditvā ujukanayanatoti attho. Paccayasamavāye uppajjanārahānaṃ
kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.
Yaṃ pahānanti sambandho.
‘‘Nāmarūpaparicchedādīsu vipassanāñāṇesū’’ti kasmā vuttaṃ?
Nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena
appavattanato? Saccametaṃ, vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ.
Nāmarūpamattamidaṃ, ‘‘natthi ettha attā vā attaniyaṃ vā’’ti evaṃ pavattañāṇaṃ
nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye
Page 2 sur 43
www.tipitaka.org Vipassana Research Institute

diṭṭhi sakkāyadiṭṭhi, sā ca ‘‘rūpaṃ attato samanupassatī’’ti evaṃ pavattā attadiṭṭhi. Tassa
nāmarūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ
paccayapariggaho. ‘‘Natthi hetu, natthi
paccayo sattānaṃ saṃkilesāyā’’tiādinayappavattā
ahetudiṭṭhi. ‘‘Issarapurisapajāpatipakatiaṇukālādīhi
loko pavattati nivattati cā’’ti tathā tathā pavattā diṭṭhi
visamahetudiṭṭhi. Tassevāti
paccayapariggahasseva.
Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti,
evaṃ atīte anāgatepīti tīsu kālesu vicikicchāpanayanañāṇena.
Kathaṃkathībhāvassāti ‘‘ahosiṃ nu kho
ahaṃ atītamaddhāna’’ntiādinayapavattāya (ma. ni. 1.18; saṃ. ni. 2.20) saṃsayappavattiyā.
Kalāpasammasanenāti ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinā (saṃ. ni. 3.48-49)
khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena vipassanāñāṇena.
Ahaṃ
mamāti gāhassā
ti ‘‘attā attaniya’’nti gahaṇassa. Maggāmaggavavatthānenāti
maggāmaggañāṇavisuddhiyā.
Amagge maggasaññāyāti amagge obhāsādike ‘‘maggo’’ti
uppannasaññāya. Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto ‘‘evamete saṅkhārā
anurūpakāraṇato uppajjanti, na pana ucchijjantī’’ti gaṇhāti, tasmā vuttaṃ
‘‘udayadassanena
ucchedadiṭṭhiyā’’
ti. Yasmā pana saṅkhārānaṃ vayaṃ ‘‘yadipime saṅkhārā avicchinnā vattanti,
uppannuppannā pana appaṭisandhikā nirujjhantevā’’ti passato kuto sassataggāho. Tasmā vuttaṃ
‘‘vayadassanena sassatadiṭṭhiyā’’ti. Bhayadassanenāti bhayatūpaṭṭhānañāṇena. Sabhayeti
sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca
sabhaye khandhapañcake.
Abhayasaññāyāti ‘‘abhayaṃ khema’’nti uppannasaññāya. Assādasaññā
nāma pañcupādānakkhandhesu assādanavasena pavattasaññā, yo ‘‘ālayābhiniveso’’tipi vuccati.
Abhiratisaññā tattheva abhiramaṇavasena pavattasaññā, yā ‘‘nandī’’tipi vuccati. Amuccitukāmatā
ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde.
Paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā. Nibbāne ca paṭilomabhāvo
saṅkhāresu nati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnatā
vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo ‘‘saṃyogābhiniveso’’tipi vuccati,
saṅkhāranimittaggāhassa, atikkamanameva vā pahānaṃ.
Pavatti eva
pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ādi-saddena
nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti. Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ
appavattibhāvena yaṃ pahānanti sambandho. Kena pana pahānanti? ‘‘Ariyamaggehevā’’ti
viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato.
‘‘Samudayapakkhikassā’’ti ettha cattāropi
maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayasaṅkhātena lobhena saha
pahātabbattā samudayasabhāvattā ca.
Saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā
‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti.
Paṭipassaddhattaṃ vūpasantatā.
Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ,
visaṅkhāranti attho. Pahānañca taṃ vinayo cāti
pahānavinayo purimena atthena. Dutiyena pana
pahīyatīti pahānaṃ, tassa vinayoti yojetabbo.
Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi
saṅgahitova hoti. Samādānena hi sampādetabbo saṃvaro, tadabhāve na hotīti.
Ariyeti ariyo.
Paccattavacanañhetaṃ.
Eseseti eso eso, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso
ariyasabhāvo, ariyo ca sappurisabhāvoti attho.
So ahanti attanā parikappitaṃ attānaṃ diṭṭhigatiko vadati. ‘‘Ahaṃbuddhinibandhano attā’’ti hi
attavādino laddhi.
Advayanti dvayatārahitaṃ. Abhinnaṃ vaṇṇameva ‘‘accī’’ti gahetvā ‘‘accīti vaṇṇo
evā’’ti tesaṃ ekattaṃ passanto viya yathāparikappitaṃ attānaṃ ‘‘rūpa’’nti, yathādiṭṭhaṃ vā rūpaṃ,
‘‘attā’’ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca ‘‘rūpaṃ attā’’ti imissā pavattiyā abhāvepi
rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya ‘‘advayadassana’’nti vuttaṃ. Upamāyo
ca anaññattādigahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānadassanatthaṃ. Na hi
attani sāmibhāvena rūpañca sakiñcanabhāvena samanupassati.
Attani vā rūpanti attānaṃ rūpassa
sabhāvato ādhāraṇabhāvena.
Rūpasmiṃ vā attānanti rūpassa attano ādhāraṇabhāvena diṭṭhipassanāya
Page 3 sur 43
www.tipitaka.org Vipassana Research Institute

passati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānappattāhi diṭṭhitaṇhāhi ‘‘rūpaṃ attā, rūpavā attā’’tiādinā
khandhapañcakaṃ micchā gahetvā tiṭṭhanato. Tenāha
‘‘pariyuṭṭhānākārenā’’tiādi. Eseva nayoti yo
‘‘idhekacco rūpaṃ attato samanupassatī’’tiādinā rūpakkhandhe vutto saṃvaṇṇanānayo,
vedanākkhandhādīsupi eso eva nayo veditabbo.
Suddharūpamevāti arūpena amissitaṃ kevalaṃ rūpameva. Arūpanti suddhaarūpaṃ rūpassa
aggahitattā.
Catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasenāti catūsu khandhesu tiṇṇaṃ tiṇṇaṃ
gahaṇavasena rūpārūpamissako attā kathito tasmiṃ tasmiṃ gahaṇe vedanādivinimuttaarūpadhamme
kasiṇarūpena saddhiṃ sabbarūpadhamme ca ekajjhaṃ gahaṇasiddhito.
Pañcasu ṭhānesu ucchedadiṭṭhi
kathitā,
te te eva dhamme ‘‘attā’’ti gahaṇato tesañca ucchedabhāvato. Avasesesu pana pannarasasu
ṭhānesu rūpaṃ ‘‘attā’’ti gahetvāpi diṭṭhigatiko tattha niccasaññaṃ na vissajjeti kasiṇarūpena taṃ
missetvā tassa ca uppādādīnaṃ adassanato, tasmāssa tatthapi hotiyeva
sassatadiṭṭhi
ekaccasassatagāhavasenapi. Maggāvaraṇā viparītadassanato. Na saggāvaraṇā
akammapathappattatāya. Akiriyāhetukanatthikadiṭṭhiyo eva hi kammapathadiṭṭhiyo.
Kāyoti rūpakāyo. So āturoyeva asavasabhāvato. Rāgadosamohānugatanti
appahīnarāgadosamohasantāne pavattaṃ.
Idhāti imasmiṃ sutte. Dassitaṃ āturabhāvena.
Nikkilesatāyāti sayaṃ pahīnakilesasantānagatatāya. Sekhā neva āturacittā pahīnakilese upādāya,
appahīne pana upādāya āturacittā.
Anāturacittataṃyeva bhajanti vaṭṭānusārimahājanassa viya tesaṃ
cittassa kilesavasena āturattābhāvato.
Nakulapitusuttavaṇṇanā niṭṭhitā.

Tải Sách Ebook Tại Đây: Samyuttanikaye Khandhavaggatika

Khandhavaggaṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *