Saddanītippakaraṇaṃ (padamālā)

Ganthārambhakathā
Dhīrehi magganāyena, yena buddhena desitaṃ;
Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ.
Taṃ namitvā mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;
Mahākāruṇikaṃ seṭṭhaṃ, visuddhaṃ suddhidāyakaṃ.
Saddhammañcassa pūjetvā, suddhaṃ santamasaṅkhataṃ;
Atakkāvacaraṃ suṭṭhu, vibhattaṃ madhuraṃ sivaṃ.
Saṅghassa ca’ñjaliṃ katvā, puññakkhettassa tādino;
Sīlasamādhipaññādi-visuddhaguṇajotino.
Namassanādipuññassa, katassa ratanattaye;
Tejasāhaṃ pahantvāna, antarāye asesato.
Lokanītiviyattassa, satthu saddhammanītino;
Sāsanatthaṃ pavakkhāmi, saddanītimanākulaṃ.
Āsavakkhayalābhena, hoti sāsanasampadā;
Āsavakkhayalābho ca, saccādhigamahetuko.
Saccādhigamanaṃ tañca, paṭipattissitaṃ mataṃ;
Paṭipatti ca sā kāmaṃ, pariyattiparāyaṇā.
Pariyattābhiyuttānaṃ, viditvā saddalakkhaṇaṃ;
Yasmā na hoti sammoho, akkharesu padesu ca.
Yasmā cāmohabhāvena, akkharesu padesu ca;
Pāḷiyatthaṃ vijānanti, viññū sugatasāsane.
Pāḷiyatthāvabodhena, yoniso satthusāsane;
Sappaññā paṭipajjanti, paṭipattimatandikā.
Yoniso paṭipajjitvā, dhammaṃ lokuttaraṃ varaṃ;
Pāpuṇanti visuddhāya, sīlādipaṭipattiyā.
Tasmā tadatthikā suddhaṃ, nayaṃ nissāya viññunaṃ;
Bhaññamānaṃ mayā sadda-nītiṃ gaṇhantu sādhukaṃ.
Dhātu dhātūhi nipphanna-rūpāni ca salakkhaṇo;
Sandhināmādibhedo ca, padānaṃ tu vibhatti ca.
Pāḷinayādayocceva-mettha nānappakārato;
Sāsanassopakārāya, bhavissati vibhāvanā.

 

Tải Sách Ebook Tại Đây: Saddanītippakaraṇaṃ (padamālā)

Saddanītippakaraṇaṃ (padamālā)
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *