Vinayapitake Vajirabuddhi-tika

Paññāvisuddhāya dayāya sabbe;
Vimocitā yena vineyyasattā;
Taṃ
cakkhubhūtaṃ sirasā namitvā;
Lokassa lokantagatassa
dhammaṃ.
Saṅghañca sīlādiguṇehi yuttaMādāya sabbesu padesu sāraṃ;
Saṅkhepakāmena mamāsayena;
Sañcodito bhikkhuhitañca disvā.
Samantapāsādikasaññitāya;
Sambuddhaghosācariyoditāya;
Samāsato līnapade likhissaṃ;
Samāsato līnapade likhītaṃ.
Saññā nimittaṃ kattā ca, parimāṇaṃ payojanaṃ;
Sabbāgamassa pubbeva, vattabbaṃ vattumicchatāti. –
Vacanato
samantapāsādiketi saññā. Dīpantare bhikkhujanassa atthaṃ nābhisambhuṇātīti nimittaṃ. Buddhaghosoti garūhi gahitanāmadheyyenāti kattā. Samadhikasattavīsatisahassamattena tassa ganthenāti parimāṇaṃ. Ciraṭṭhitatthaṃ dhammassāti payojanaṃ.
Tatrāha – ‘‘vattabbaṃ vattumicchatāti yaṃ vuttaṃ, tattha kathaṃvidho vattā’’ti? Uccate –
Pāṭhatthavidūsaṃhīro, vattā suci amaccharo;
Catukkamapariccāgī, desakassa hitussukoti. (mahāni. aṭṭha. ganthārambhakathā);
Tatra paṭhīyateti
pāṭho. So hi anekappakāro atthānurūpo atthānanurūpo ceti. Kathaṃ? Sandhāyabhāsito byañjanabhāsito sāvasesapāṭho niravasesapāṭho nīto neyyoti. Tatra anekatthavattā sandhāyabhāsito nāma ‘‘mātaraṃ pitaraṃ hantvā’’tiādi (dha. pa.
294). Ekatthavattā
byañjanabhāsito nāma ‘‘manopubbaṅgamā dhammā’’tyādi (dha. pa. 1, 2; netti. 90, 92; peṭako. 14). Sāvaseso nāma
‘‘sabbaṃ, bhikkhave, āditta’’mityādi (mahāva. 54; saṃ. ni. 4.28). Viparīto
niravaseso nāma ‘‘sabbe dhammā sabbākārena buddhassa
bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tyādi (mahāni. 156; paṭi. ma. 3.5). Yathā vacanaṃ, tathā avagantabbo
nīto nāma ‘‘aniccaṃ dukkhamanattā’’tyādi. Yuttiyā anussaritabbo neyyo nāma ‘‘ekapuggalo, bhikkhave’’tyādi (a. ni. 1.170).
Atthopi anekappakāro pāṭhattho sabhāvattho ñeyyattho pāṭhānurūpo pāṭhānanurūpo sāvasesattho niravasesattho nītattho neyyatthotyādi. Tattha yo taṃtaṃsaññāpanatthamuccārīyate pāṭho, sa pāṭhattho ‘‘sātthaṃ sabyañjana’’mityādīsu (pārā. 1; dī. ni. 1.190) viya. Rūpārūpadhammānaṃ lakkhaṇarasādi sabhāvattho ‘‘sammādiṭṭhiṃ bhāvetī’’tyādīsu (vibha. 489; saṃ. ni. 5.3) viya. Yo
ñāyamāno hitāya bhavati, sa ñātumarahattā
ñeyyattho ‘‘atthavādī dhammavādī’’tyevamādīsu (dī. ni. 1.9, 194; 3.238; ma. ni. 1.411) viya. Yathāpāṭhaṃ bhāsito pāṭhānurūpo ‘‘cakkhu, bhikkhave, purāṇakamma’’nti (saṃ. ni. 4.146) bhagavatā vuttamato cakkhumapi kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto pāṭhānanurūpo. Vajjetabbaṃ kiñci apariccajitvā parisesaṃ katvā vutto sāvasesattho ‘‘cakkhuñca paṭicca rūpe ca uppajjatī’’ti (saṃ. ni. 4.60; mahāni. 107) ca, ‘‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’’tyādīsu (dha. pa. 129) viya. Viparīto niravasesattho ‘‘sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca (dī. ni. 2.155; mahā. 287; netti. 114). Tatra, bhikkhave, ko mantā ko saddhātā…pe… aññatra diṭṭhapadehī’’tyādi (a. ni. 7.66). Saddavaseneva vedanīyo nītattho ‘‘rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā’’tyādīsu (saṃ. ni. 1.151, 165; mahāva. 33) viya. Sammutivasena veditabbo neyyattho ‘‘cattārome, bhikkhave, valāhakūpamāpuggalā’’tyādīsu viya (a. ni. 4.101; pu. pa. 157). Āha ca –

‘Yo attho saddato ñeyyo, nītatthaṃ iti taṃ vidū;
Atthassevābhisāmaggī, neyyattho iti kathyate’’ti.

Evaṃ pabhedagate pāṭhatthe vijānātīti pāṭhatthavidū. Na saṃhīrate parapavādīhi dīgharattaṃ titthavāsenetyasaṃhīro.

Bhāvanāyāgamādhigamasampannattā vattuṃ sakkotīti vattā, saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ samatthotyattho. Socayatyattānaṃ pare ceti suci, dussīlyaduddiṭṭhimalavirahitotyattho. Dussīlo hi attānamupahantunādeyyavāco ca
bhavatyapattāhārācāro iva niccāturo vejjo. Duddiṭṭhi paraṃ upahanti, nāvassaṃ nissayo ca bhavatyahivāḷagahākulo iva kamalasaṇḍo.

Ubhayavipanno sabbathāpyanupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasappo. Ubhayasampanno pana suci sabbathāpyupāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro. Nāssa maccharotyamaccharo, ahīnācariyamuṭṭhītyattho.

Suttasuttānulomācariyavādaattanomatisaṅkhātassa catukkassāpariccāgī, tadatthasseva byākhyātetyattho. Atha vā

www.tipitaka.org Vipassana Research Institute
paccakkhānumānasaddatthāpattippabhedassa pamāṇacatukkassāpariccāgī.

‘‘Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye’’ti. –
Evaṃ vuttacatukkassa vā apariccāgī; Hitussuko iti sotūnaṃ hitāyossuko, tesamavabodhanaṃ pati patthetī tyattho; So eso sucittā piyo; Catukkassa apariccāgittā garu; Asaṃhīrattā bhāvanīyo; Desakattā vattā; Hitussukattā vacanakkhamo;
Pāṭhatthaviduttā gambhīrakathaṃ kattā; Amaccharattā no caṭṭhāne niyojakoti;
‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’. (a. ni. 7.37; netti. 113) –
Itiabhihito desako;
Sotā idāni abhidhīyate –
Dhammācariyagaru saddhā-paññādiguṇamaṇḍito;
Asaṭhāmāyo sotāssa, sumedho amatāmukho.

Tattha dhammagaruttā kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ na paribhavati, asaṭhāmāyattā amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yonisomanasikarotītyattho. Vuttañhetaṃ –

‘‘Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karotī’’ti (a. ni. 5.151).
Taṃlakkhaṇappattattā bhāvanā bhavati savanassetyutto sotā.

Tải Sách Ebook Tại Đây: Vinayapitake Vajirabuddhi-tika

Vajirabuddhi-ṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *