Paṭṭhānuddesa dīpanīpāṭha

1. Hetupaccayo
Katamo hetupaccayo. Lobho hetupaccayo. Doso, moho, alobho, adoso, amoho hetu paccayo.
Katame dhammā hetupaccayassa paccayuppannā. Lobha sahajātā cittacetasikā dhammā ca
rūpakalāpādhammā ca dosasaha jātā mohasahajātā alobhasahajātā adosasaha jātā amohasahajātā
cittacetasikā dhammā ca rūpakalāpā dhammā ca hetupaccayato uppannā hetupaccayuppannā
dhammā.

Sahajātarūpakalāpā nāma sahetukapaṭisandhikkhaṇe kammajarūpāni ca pavattikāle
sahetukacittajarūpāni ca. Tattha paṭisandhikkhaṇo nāma paṭisandhicittassa uppādakkhaṇo.
Pavattikālo nāma paṭisandhicittassa ṭhitikkhaṇato paṭṭhāya yāva cutikālaṃ vuccati.
Kenaṭṭhena hetu, kenaṭṭhena paccayoti. Mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti. Tattha
mūlayamake vuttānaṃ lobhādīnaṃ mūladhammānaṃ mūlabhāvo mūlaṭṭho nāma. So mūlaṭṭho
mūlayamakadīpaniyaṃ amhehi rukkhopamāya dīpitoyeva.

Api ca eko puriso ekissaṃ itthiyaṃ paṭibaddha citto hoti. So yāva taṃ cittaṃ na jahati, tāva taṃ
itthiṃ ārabbha tassa purisassa lobhasahajātāni kāyavacīmanokammāni ca lobhasamuṭṭhitāni
cittajarūpāni ca cirakālaṃpi pavattanti. Sabbāni ca tāni cittacetasikarūpāni tassaṃ itthiyaṃ
rajjanalobhamūlakāni honti. So lobho tesaṃ mūlaṭṭhena hetu ca, upakārakaṭṭhena paccayo ca. Tasmā
hetupaccayo. Esa nayo sesāni rajjanīyavatthūni ārabbharajjanavasena uppannesu lobhesu,
dussanīyavatthūni ārabbha dussanavasena uppannesu dosesu, muyhanīyavatthūni ārabbha
muyhanavasena uppannesu mohesu ca.

Tattha yathā rukkhassa mūlāni sayaṃ antopathaviyaṃ suṭṭhu patiṭṭhahitvā pathavirasañca
āporasañca gahetvā taṃ rukkhaṃ yāva aggā abhiharanti, tena rukkho cirakālaṃ vaḍḍhamāno tiṭṭhati.
Tathā lobho ca tasmiṃ tasmiṃ vatthumhi rajjanavasena suṭṭhu patiṭṭhahitvā tassa tassa vatthussa
piyarūparasañca sātarūparasañca gahetvā sampayuttadhamme yāva kāyavacīvītikkamā abhiharati,
kāya vītikkamaṃ vā vacīvītikkamaṃ vā pāpeti. Tathā doso ca dussana vasena appiyarūparasañca
asātarūparasañca gahetvā, moho ca muyhanavasena nānārammaṇesu niratthakacittācārarasaṃ
vaḍḍhetvāti vattabbaṃ. Evaṃ abhiharantā tayo dhammā rajjanīyādīsu vatthūsu sampayuttadhamme
modamāne pamodamāne karonto viya cira kālaṃ pavattenti. Sampayuttadhammā ca tathā pavattanti.
Sampayutta dhammesu ca tathā pavattamānesu sahajātarūpakalāpāpi tathā pavattantiyeva. Tattha
sampayuttadhamme abhiharatīti dve piyarūpa sātarūparase sampayuttadhammānaṃ santikaṃ pāpetīti
attho.

Sukkapakkhe so puriso yadākāmesu ādīnavaṃ passati, tadā so taṃ cittaṃjahati, taṃ itthiṃ
ārabbha alobho sañjā yati. Pubbe yasmiṃ kāle taṃ itthiṃ ārabbha lobhamūlakāni asuddhāni
kāyavacīmanokammāni vattanti. Idāni tasmiṃ kālepi alobhamūlakāni suddhāni
kāyavacīmanokammāni vattanti. Pabbajita sīlasaṃvarāni vā jhānaparikammāni vā appanājhānāni vā
vattanti. So alobho tesaṃ mūlaṭṭhena hetu ca hoti, upakārakaṭṭhena paccayoca. Tasmā hetupaccayo.
Esa nayo sesesu lobha paṭipakkhesu alobhesu, dosapaṭipakkhesu adosesu, moha paṭipakkhesu
amohesu ca.

Tải Sách Ebook Tại Đây: Paṭṭhānuddesa dīpanīpāṭha

Paṭṭhānuddesa dīpanīpāṭha
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *