DIGHANIKAYE SILAKKHANDHAVAGGATTHAKATHA

Dighanikaye Silakkhandhavaggatthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

KHUDDAKANIKAYE APADANA-ATTHAKATHA

Khuddakanikaye Apadana-atthakatha Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ; Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ. Tatheva

ĐỌC CHI TIẾT

KHUDDAKANIKAYE BUDDHAVAMSA-ATTHAKATHA

Khuddakanikaye Buddhavamsa-atthakatha Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ; Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ. Paññāya seṭṭho jinasāvakānaṃ, yaṃ

ĐỌC CHI TIẾT

KHUDDAKANIKAYE CARIYAPITAKA-ATTHAKATHA

Khuddakanikaye Cariyapitaka-atthakatha Cariyā sabbalokassa, hitā yassa mahesino; Acinteyyānubhāvaṃ taṃ, vande lokagganāyakaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno,

ĐỌC CHI TIẾT

PARAYANAVAGGANIDDESO – KHUDDAKANIKAYE CULANIDDESA-ATTHAKATHA

Parayanavagganiddeso – Khuddakanikaye Culaniddesa-atthakatha Kenassu nivuto loko, (iccāyasmā ajito,) . Kenassu nappakāsati; Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti. – Ajitamāṇavassa pucchite

ĐỌC CHI TIẾT

GANTHARAMBHAKATHA – KHUDDAKANIKAYE ITIVUTTAKA-ATTHAKATHA

Gantharambhakatha – Khuddakanikaye Itivuttaka-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

ĐỌC CHI TIẾT

KHUDDAKANIKAYE KHUDDAKAPATHA-ATTHAKATHA

Khuddakanikaye Khuddakapatha-atthakatha Buddhaṃ saraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmīti. Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi. Imassa dāni atthaṃ paramatthajotikāya khuddakaṭṭhakathāya

ĐỌC CHI TIẾT

KHUDDAKANIKAYE MAHANIDDESA-ATTHAKATHA

Khuddakanikaye Mahaniddesa-atthakatha Avijjālaṅgiṃ ghātento, nandirāgañca mūlato; Bhāventaṭṭhaṅgikaṃ maggaṃ, phusi yo amataṃ padaṃ. Pāpuṇitvā jino bodhiṃ, migadāyaṃ vigāhiya; Dhammacakkaṃ pavattetvā, theraṃ

ĐỌC CHI TIẾT

KHUDDAKANIKAYE NETTIPPAKARANA-ATTHAKATHA

Khuddakanikaye Nettippakarana-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE PATISAMBHIDAMAGGA-ATTHAKATHA

Khuddakanikaye Patisambhidamagga-atthakatha Yo sabbalokātigasabbasobhā- Yuttehi sabbehi guṇehi yutto; Dosehi sabbehi savāsanehi, Mutto vimuttiṃ paramañca dātā. Niccaṃ dayācandanasītacitto, Paññāravijjotitasabbaneyyo; Sabbesu bhūtesu

ĐỌC CHI TIẾT

KHUDDAKANIKAYE PETAVATTHU-ATTHAKATHA

Khuddakanikaye Petavatthu-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT